________________
ससंभमोवत्तिया अभिधानराजेन्द्रः।
समि ससंभमोवत्तिया-ससम्भ्रमोपवर्तिका-स्त्री० । ससंभ्रम व्या- रजोगुण्ठितपादे, दशा०१०। श्राव- ।“ससरक्सपाकुलचित्ततया प्रवर्ततयाऽपवर्तयति क्षिपति या सा तथा।
णिपाओ भवद । ससरक्खपाणिपाए सह सरक्खणं सत्त्वरकार्यकारिण्यां चेटयाम् , भ० ६ श० ३३ उ० ।
ससरकचे अर्थडिल्ला डिझं संकमंतो ग घमजद
थंडिल्लाश्रो वि अथंडिल्लं कण्हभोमादिसु विभासा । ससक्कसारा-सशक्रसारा-स्त्री० ! रतिकरपवतानां मध्यगस्य
ससरक्खपाणिपाए ससरक्खेहिं हत्थेहिं भिक्खं गेराहर। वैश्रवणप्रभस्य पर्वतस्य उपरि दक्षिणदिग्वर्तिन्यां राज- अहवा-आणंतराहयाए पुढवीए निसीयणाइ करतो ससरधान्याम् , द्वी।
क्खपाणिपादो भवति"। श्राव० ४ ० । ससग-शशक-पुं० । स्वरगोश इति ख्याते श्राटव्यपशी , ससरक्खमोस-ससरजस्कामर्ष--पुं० । अप्रमृज्य रजोयुक्तस्य प्रज्ञा० १ पद । अस्मिन् भरतार्द्ध बनवासिन्यां नगर्यो | स्पर्शने, आव० ४ अ०। (व्याख्याऽस्य 'श्रामोस' शब्दे जितशत्रोः राशः पुत्रे सुकुमालिकाभ्रातरि , वृ०४ उ० । द्वितीयभागे २६२ पृष्ठे गता।) नि० चू०। ससण-श्वसन--पुं० । श्वसिति प्रारिणत्यनेनेति । श्वसनः ।
ससरीरि(ण)-सशरीरिन्-पुं० । सह यथासम्भवं पञ्चविधश
रीरेण ये ते। इन् समासान्तविधेः सशरीरिणः । संसारिषु, वायौ, नं० । निश्वासे, न० । नाशिकायाम् , स्त्री० । औ० ।
स्था०२ ठा०४ उ० भ०।। ससणिद्ध-सस्निग्ध-त्रि० । शीतोदकादिस्तिमिते, प्राचा० २ मसलोमय-शलोमज न०। शशलोसो जाते सूत्रे, स्था०४ श्रु०१चू०११.३ उ० । विन्दुरहिते श्रादें हस्तादौ, औ०।।
ठा० ३ उ०। ईसिं उल्ला ससणिद्धा । नि० चू० १३ उ० ।
ससल-सशल्य-
त्रिशल्यसहिते, "अहो भयवं सव्वलक्खससत्ति--स्वशक्ति-स्त्री० । स्वसामर्थ्य, ध०२ अधिः । पञ्चा।
णसम्पन्ना किं तु ससलो पलोयतेण दिट्टो कमेसु तेण वाणिससबिन्दु-शशबिन्दु-पुं० । वल्लीवनस्पतिभेदे, प्रज्ञा० १ पद ।
एण भन्नइ "। प्रा०प०१०। ससमय-स्वसमय-पुं० । अर्हन्मतानुसारिशास्त्रात्मके (उत्त०
ससहर-शशधर-पुं० । वन्द्रे, पाइ० ना। १०) सिद्धान्ते, सम्म०२ काण्ड । अनु।
ससा-स्वसू-स्त्री० । "स्वस्रादे " ॥८॥३॥ ३५॥ इति ससमयकुसल-स्वसमयकुशल-पुं० । स्वसिद्धान्तनिपुणे, प्र
डाप्रत्ययः । प्रा० । भगिन्याम् , सूत्र. १ श्रु० ३ ० २ उ० । न०५ संव० द्वार। ससमय(म)म-स्वसमयज्ञ-पुं० खसमयं जानातीति स्वस- ससागरता-ससागरान्ता--स्त्री०। समुद्रान्तायाम् , प्रश्न०५ मयशः। गीतार्थे, तादृशनैव भिक्षायां प्रवेष्टव्यं गोचरप्र
आश्र० द्वार। देशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे । आचा० १ ससागरिय-ससागरिक-त्रि० । सस्त्रीके, प्राचा०२४०१ चू० श्रु०२ अ०५ उ०।
२ अ० ३ उ०। ससमयपरमवग-ससमयप्रज्ञापक-पुं०। जैनसिद्धान्तप्रज्ञापके,
ससार-ससार-त्रि० । सञ्जातसारे, 'ससाराश्रो श्रोसहीओ' पं०व० ४ द्वार । ( अत्रत्या वक्तव्यता ' वक्त्राण ' शब्दे इत्यालपेत् । सराराः संजाततन्दुलादिसारा इत्येवमालपेत् । षष्ठभागे गता।)
दश०७ अ० । ज्ञानदर्शनचारित्रसारवति, ओघ०। ससमयपरसमइय-स्वसमयपरसमयिक-पुं० । स्वसिद्धान्तए
ससि( ण् )-शशिन-पुं० । “शपोः सः" ॥ ८।४।३०६ ॥ इति रसिद्धान्तौ यत्र स्तः स स्वसमयपरसमयिकः । स्वपरसमयनिबद्धे , स्था० १० ठा० ३ उ० । रा०।
शशयोः सः। प्रा० । चन्द्रे , आ० म०१०। प्रश्न । दश ।
स्था । झा । औ०। ससमयपरसमयविय-स्वसमयपरसमयवित-पुं० स्वसमयं प
सम्प्रति चन्दस्य लोके शशीति यदभिधानं प्रसिद्ध रसमय वेत्ति इति स्वसमयपरसमयवित् । स्वपरशास्त्रज्ञ,
तरयान्वर्थतावगमनिमित्तं प्रश्नं करोतिस हि परेणाक्षिप्तः सुखेन स्वं पक्षं परपक्षं च निर्वाहयति । आचा०१ श्रु०११०१ उ०।
ता कहं ते चंदे ससी आहितेति वदेजा ? ता चंदस्स ससमयपय-स्वसमयपद-नाजीवाद्यर्थप्रतिपादके पदे,अनु०॥ णं जोतिसिंदस्स जोतिसरलो मियंके विमाणे कंता देवा ससमयवञ्ज-स्वसमयवर्ज-त्रि० । स्वसिद्धान्तशून्ये , दशक फंताओ देवीओ। कंताई आसणसयखंभभंडमत्तोवगर३१०।
णाई अप्पणा वि णं चंदे देवे जोतिसिंदे जोतिसराया ससय-शशक-पुं० । लोमटकाकृती आटव्यजीवे , प्रशा० १० सोमे कंते सुभे पियदंसणे सुरूवे ता एवं खलु चंदे ससी पद । विपा० । सुकुमालिकाभ्रातरि जराकुमारपौत्रे जित- चंदे समी आहितेति वदेजा। (सू०१०५४) शत्रोः स्वनामख्याते पुत्रे, नि चू०७ उ०।
‘ता कहं ते' इत्यादि, ता इति पूर्ववत् , कथ-केन प्रकाससरक्ख-ससरजस्क-त्रि० । सचित्तरजोयुक्ने, श्राचा०२७०
रेण केनान्वर्थेनेति भावः, चन्द्रः शीत्याख्यात इति वदेत् ? १ चू० १ १०६ उ । तापसविशेषे, जी०१ प्रति०। । भगवानाह- ' ता चंदस्स ण' मित्यादि , ता इति पूर्ववत् । ससरक्खपाणिपाय ससरजस्कपाणिपाद-पुं० । सचेतनादि- चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य मृगाले मृगचिह्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org