________________
()
भंते! किं पुढं कुसर अपुट्ठे फुसइ ? बहिसि । ( सू० ५० X )
9
'से समित्यादि सर्पति'ति प्राकृतत्वात् सर्वतः दिसात्तिप्राकृत्वा सर्वात्मना सर्वे वाऽऽ तपेनापत्ति:- व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्तिः । अथवा सर्व क्षेत्र इतिशब्द विषयभूतं क्षेत्रं सर्व न तु समस्तमेवेत्य स्यार्थस्योपप्रदर्शनार्थः तथा सर्वेखाऽऽतपेनापो - व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम् इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्तिर्न तु प्रतिप्रदेशं सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः । श्रथचा - सह व्यापेन - श्रातपण्याच्या यत्तत्सव्यापम्, इतिशब्दस्तु तथैव फुलमाणकाल समयं तपमान धवा---स्पृशतः सूर्यस्य स्पर्शमायाः कालसमयः स्पृथ कालसमयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावत्क्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं स्यादिति प्रश्नः, इन्तेत्यायुत्तरम्, स्पृश्यमानस्पृहयोजकत्वं प्रथमसूत्रादवगन्तव्यमिति । भ० १ श० ६ उ० । समवावत्या सर्वावस्था श्री० सरावीतरागादिसमपर्यायेषु पश्चा० १६ विव० ।
।
सव्वाऽवरोह - सर्वाऽवरोध - पुं० । सर्वान्तःपुरे, श्री० 1 कल्प० सब्दासि ( ) - सर्वाशिन् पुं०। सर्वमातिइत्येवंशीखः सर्वा शी । बहुभक्षके, व्य० १ ३० ॥ सब्वाहिवह सर्वाधिपति पुं० खदेशे ऽन्यत्र या सर्व प्रभ ति । सार्वभौमे, स्था० ४ ठा० ४ ४० ।
-
-
-
•
"
ܪ
( ५६६ ) अभिपावराजेन्द्रः ।
सव्विंदियकायजोगजुंजणया सर्वेन्द्रियकाययोगयोजनता
स्त्री० । सर्वेन्द्रियाणां काययोगस्य च योजनता-प्रयोजनव्यापारणं सर्वेन्द्रियकाययोययोजना कार्याधनयमे १ अधि० ।
Jain Education International
०जाब नियमा सब्बिडि सर्वद्धिं स्त्री० । समस्तच्छ्त्रादिराजचिह्नरुपायामाभरणादिसंयन्धिन्यां या कान्तो कश्य० ५ अधि०५ क्षण | भ० । रा० । श्री० । सम्विया मूर्विका स्त्री० [सर्या स्वार्थेऽक सर्वाशमायें बिछे ।
म०
सध्विदियगायपन्दायचित्र-सर्वेन्द्रियमात्रप्रह्लादनीय भ० सर्वाणीन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्र प्रड्डादनीयम् । वैशद्यहेती, जं० २ वक्ष० । जी० । समस्तेन्द्रियशरीव्यापारकारिणि, कल्प० १ अधि० ३ क्षण 1 सविदियजोगजुंजण्या - सर्वेन्द्रिययोगयोजनता — स्त्री० । सर्वेषामिन्द्रियाणां योगा व्यापाराः सर्वे वा ये इन्द्रिययोगातेषां योजना करणं सर्वेन्द्रिययोगयोजनता कार्यान भेदे स्था० ७ डा० ३३० सामिया प्रयोग भ० ३५ श० १ उ०
"
सचिदियव्विति - सर्वेन्द्रियनिवृत्ति- स्त्री० । सर्वेषामिन्द्रियावां निष्पत्तौ भ० १६ श० ८ उ० । ('शिव्धति शब्दे चतुर्थभागे २१२० पृष्ठे वक्तव्यता गता । ) सविदियसमाहिय- सर्वेन्द्रियसमाहित- त्रि० । शब्दादिभिरनाशिने ० १ ० १ ३० पेषु रागद्वेषाचगच्छति,
दश० ८ अ० ।
सन्विदिग्राभिणिवुड-सवेन्द्रियाभिनिर्वृत-पुं० । सर्वाणि च यानि इन्द्रियाणि च स्पादन निर्वृत्तः संन्द्रिये, जितेन्द्रिये च । सूत्र० १० १० अ० 1
•
सव्वुकड-सर्वोत्कट- पुं० । प्रकृष्टदण्ड राज्यले नदेशादिकेसमे, स्था० ५ ठा० ३ उ० । सब्बुकिट्ट - सर्वोत्कृष्ट त्रि० । स्वभावेन सुन्दरे, दश०
--
-
७ प्र० ।
।
1
सम्युत्तमद्वारा सर्वोचमस्थान-१० परमपदे पं० ० १ द्वार सब्बुसमपुष्यथिम्माय सर्वोत्तम पुण्यनिर्माण १० निर्मीयते ऽनेनेति निर्माणम् । सर्वोत्तमं पुण्यनिर्मातमस्येति । सर्वोतमपुण्यनिर्मिते, पो० १५ विष० । सख्युचमपुकारांत सर्वोचमपुण्यसंयुद्ध-त्रि० । अस्तअत्यन्तप्रकृ ष्टतीर्थकरनामादिलक्षणशुभकर्मसंयुक्ते, पश्चा० ७ बिव० । सम्वेद सर्वेज - वि० सर्वतले २०२५ ० ४ ० सव्वेसणा--सर्वेषणा - स्त्री० । सर्वाहाराद्युद्गमोत्पादनग्राही
संबंधिय
पखायाम् श्राचा० १ ० ६ ० २ उ० ।
सन्धीय सर्वर्तुक० कुसुम, विपा० १ ० १
46
सोयसुरभिकुसुमपरिवरिवसिरया "सर्वनुकसुरभिकुसुमैर्वृता वेष्टिता शिरोजा यस्याः सा तथा । भ० ६ ० ३ उ० जी० । प्रज्ञा० ।
सब्वोदग-सर्वोदक-ब० । सर्वतीर्थनद्याद्युदके, जी० ३ प्रति
४ अधि० । सर्वतीर्थसम्भवे जले, ज्ञा० १ ० १ ० । सव्वोवयार - सर्वोपचार- पुं० । सर्वेषु प्रकारेषु, बा० ६ विव० । । सन्चोसह सर्वोपपन० सर्वस्मन् चिसमूचादिके श्रीषधे,नं० । सव्वोसहि--सर्वौषधि--० । सर्वे विरामूत्र केशनखादयः उकानुक्ताश्च औषधयो यस्य स तथा । ग० २ अधि० । सर्वएविएशनखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादीषधयो यस्यासी सर्वोपधिः । अथया सर्वा आमपषध्यादिका श्रीषथयो यस्यैकस्यापि साधीः स तथा । ऋद्धिविशेषशालिनि, विशे० । श्रा० म० । प्रव० । श्रा० चू० ।
सस- शश-पुं० । शशनं शशः । घञि प्रत्यये तथारूपम् । ० प्र० २० पाहु० | सू० प्र० । आटव्ये चतुष्पदजातिविशेषे,
प्रश्न० २ श्राश्र० । द्वार | रा० झा० ।
ससंक- शशाङ्क - पुं० | चन्द्रे, वृ० १ उ० ३ प्रक० । ससंकिय-सशङ्कित त्रि० । शङ्कनं शङ्कितं सह शङ्कितं यस्य येन वा स तथा । किं व्रजामि किं वा नित्येवंरूपशृङ्कांपते, व्य० २ उ० । सुसंधिय- ससंधित त्रिः । उपहते सीविते कृतथिग्गले व
स्त्रे, आ० म० १ ० ।
घोष ' शब्द भानस्थो दृष्टषः 1
For Private & Personal Use Only
"
www.jainelibrary.org