SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ सम्वसिद्धा अभिधानराजेन्द्रः। सम्बाव(ति)ति सबसिद्धा-सर्वसिद्धा--स्त्री० । पञ्चभ्यां दशम्यां च रात्रि- लोकालोकाकाशस्य प्रदेशाः-निर्विभागा भागाः सर्वाकाश. तिथौ, ज्यो०४ पाहु० । चं० प्र० । प्रदेशाः तेषामग्रं-परिमाणं सर्वाकाशप्रदेशाग्रम् । सर्वाकासच्चसिरी-सर्वश्री-स्त्री० । वीरतीर्थ अपश्चिमश्राविकायाम् , शप्रदेशैरनन्तशो गुणिते, नं। "दुप्पसहो सूरी, फग्गुसिरी अजा,नाइलो सायो, सम्वसि सव्वागाससेढि--सर्वाकाशश्रेणि--स्त्री० । सर्वाकाशस्य बुद्धया री साविया, एस अपच्छिमो सको।" ती०२० कल्प। ति। चतुरस्रप्रतरीकृतस्य प्रदेशपती, भ० १२ श०१ उ०। सव्वसुइ-सर्वशुचि-त्रि० । सर्वतः शुचौ, (पवित्र सर्वशुचिः सव्वाणुभूइ-सर्वानुभूति--स्त्री० । भारते वर्षे भविष्यति पधावकः (श्रा० क० ४ श्र०) 'सुइ' शब्दे उदाहरिष्यते।) ञ्चमे तीर्थकरे, ति० । “पढमो दढाउजीयो सव्वाणुभूई" ती०२० कल्प । प्रव० । गोशालेन भस्मसात्कृते श्रीवीरजिनसबसुपया-सर्वशून्यता--स्त्री० । सर्वेषां भावानामभावे, सा शिष्ये, स्था० १० ठा० ३ उ० । ('गोसालग' शब्दे तृतीयभागे व बौद्धानां संमता । अनु। १०२४ पृष्ठे वक्तव्यता गता |) सब्बसुविण-सर्वस्वम-पुं० । समस्तस्वप्नमहास्वप्नोभयेषु, सव्वाणुलोमया-सर्वानुलोमता-स्त्री० । गुरोः सर्वेषूपदेशेषु करणं भंते ! सबसविणा पामता, गोयमा ! वावत्तरि अप्रतिकूलतायाम् , व्य० १ उ० । ('विणय' शब्दे षष्ठे भाग सव्वसुविणा पमत्ता । (सू०-५७८४) ११५२ पृष्ठ गता वक्तव्यता।) द्वाचत्वारिंशत्स्वानाः, त्रिंशन्महास्वप्नाः, सम्मिलिता द्वास सव्वाणुवत्तय-सर्वानुवर्तक-पुं० । सर्वाननुवर्तयतीति सर्वा-- पतिः सर्षस्वप्नाः । भ० १६ श० ६ उ० । कल्प० । नुवर्तकः । सर्वमनोऽनुवृत्तिकर्त्तरि, ध०२ अधि०। सव्वातिहि-सर्वातिथि-पुं० । साधौ, अनु० ।। सबसुहप्पभव-सर्वसुखप्रभव-पु० । सर्वस्य सुखस्योत्पादकारण, व्य० १० उ०। सव्यादर--सर्वादर--पुं०। समस्तयायच्छतितोलने, रा० । जी। सन्नसूयग-सर्वसूचक-पुं० । सूचकानुसूचकादिकथितस्य सर्वोचितकृत्यकरणे, विपा० १ श्रु० अ०। स्वयमुपलब्धस्य च अमात्यकथक सामन्तराजपुरुषे , व्य० | सव्वादि-सर्वादि-पुं० । समस्तवस्तुस्तोममूले,नि० चू०११ उ०॥ सवादिन--पुं० । सन् शोभनो वादी सद्वादी । श्रात्मास्तिसन्चसुहम-सर्वसूक्ष्म त्रि० । सर्वथा सूक्ष्मे,भ० १६ श०३ उ०। त्ववादिनि, नि० चू० १९ उ० । सबसुहमतर-सर्बसूक्ष्मतर-त्रि० । सर्वेषां मध्ये अतिशयेन सव्वाबाहारहिय-सर्वावाधारहित--त्रि० । शारीरमानसाबा सूक्ष्मे, स्वार्थिककप्रत्यये सूक्ष्मतरकोऽप्यत्र । भ०१६ श०३ उ०। । धामुक्त, पो० १५ विव० । सबसेट्ट-सर्वश्रेष्ठ-त्रि० । सर्वप्रधाने, सूत्र० १ श्रु०६०।। सय्यामगंध-सर्वामगन्ध--पुं० । आमं च गन्धश्च प्राम गम्धं समाहारद्वन्द्वः सर्व च तदामगन्धं च सर्वामगसबसेय-सर्वश्वत-त्रि० । सर्वात्मना श्वते, रा०। न्धम् । कास्नेनापरिशुद्ध, प्रतिदोषण दुष्टे च । “ सव्वासचसो-सर्वशम-श्रव्य० । सर्वैः प्रकारैरित्यर्थे, उत्त०६० मगंध परियणाय णिरामगंधे परिवएज्जा" आचा०१० नि० चूछ । प्राचा०। सूत्र। २०५ उ०। ('श्रामगंध' शब्दे द्वितीयभागे २८६ पृष्ठे सम्बयोक्ख-सर्वसौख्य-त्रि० । आनन्द,प्रश्न०३ आश्रद्वार। व्याख्या गता।) सचसोक्खा-सर्वसौख्या-स्त्री० । समस्तसौख्यदायां स्वना सव्वामरपूइय-समिरपूजित-त्रि० । सकलदेवमहिते,ध० मख्यातायां देव्याम् ,यस्याः समस्तगृहिसौख्यविवृद्धयर्थ त २ अधिक। पः क्रियते तच्च रूढिगम्यम् । पश्चा० १६ विव० । सव्वाय-सद्वाद-पुं० । सन्-शोभनो वादः सद्वादः । परैः सह शोभने वादे, "काऊण पातम्मि सब्वाय णिवुत्तो भगवं" सन्चस्म-सर्वस्व-न० । समस्तद्रव्य , स्था० ३ ठा०१ उ०। वृ०६ उ०। मध्यस्सहरण कयं । नि.चू०१ उ०। सवारक्खिय-सर्वारक्षिक-पुं०। सर्वाः प्रकृतयो रक्षति यः स सव्वहा-सर्वथा-अव्य०। सर्वैः प्रकारैरित्यर्थे,पश्चा०६ विव०। सर्वारक्षिकः । राज्ञः कुम्भकारादीनां प्रकृतीनां रक्षके, निक द्वा। विश। प्रश्न ।' सयहि' इत्यपि भवति । सर्वथा। चू० ४ उ०। सर्वस्मिमिति वा तदर्थः । क० प्र०२ प्रक। सब्बा(वंतिवत्ति--सर्वापत्ति--स्त्री० । सखातरनापत्ति-ठापसमहाकयकिच्च-सर्वथा कृतकृत्य-पुं० । सर्वश सर्वैः प्रकारैः । त्तिर्यस्य क्षेत्रस्य सा सापत्तिः । सर्वातपव्यात, सर्वापत्ति कृतं कृत्यं येन स तथा । निष्ठितार्थे । पं० स०२ सूत्र । स्पृशन् किं क्षेत्र स्पृशति । भ० । सम्बामास-सर्वाकाश--पुं० । सर्वे च तदाकाशं च सर्वाकाश- से नणं भंते ! सव्वंति सव्वावंति फुसमाणकालसमयंसि म् । खोकाऽलोकाऽऽकाशे , विश० । ने। जावतियं खत्तं फुसइ तावतियं फुसमाणे पुढे ति बत्तव्वं सध्यागामपएमग्ग--सर्वाकाशप्रदेशाग्र--न । सर्वाकाशस्य- सिया, हंता गोयमा सव्वति. जाव वचचं सिया । तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy