________________
सब्यसमिद्धि श्रभिधानराजेन्द्रः।
सम्वसिद्ध किंतु लोकोक्तिरेषा, तेन श्लेबालंकारार्थ हि वाक्यपद्धतिः, सव्वसरीरगय-सर्वशरीरगत-प्रि० । सर्वदेहव्यापके, दर्श०४ नसत्या । मुनि:-तत्वज्ञानी अध्यात्मम्-प्रास्मस्वरूपैकत्वं तत्व। तड्पे कैलाशे भास्थाने, विवेकः-खपरविवेचनं स एव वृ- सबसव्वएणुसंमय-सर्वसर्वज्ञसंमत-त्रि० । सर्वेषां सर्वज्ञानां पभः-बलीवः , तत्र स्थितः, विरतिः-चारित्रफलानव
| सम्मतम्-इष्ट सर्वसर्वसम्मतम् , सर्व च तत् सतबसम्मतं निवृत्तिः, शप्तिः-शानकला शुद्धापयांगता एव गागौरी,ता- च सर्वसर्वसम्मतम् । प्रवचनतरवे , स०। भ्यां युतः शिवः-निरुपद्रवः , उपचारात्-शिवः-रुद्रो भा
सव्वसह-सर्वसह-त्रि० । परिषहोपसर्गसहिष्णी, प्राचा०२ सते, रुद्रस्य गङ्गायुतत्वं विद्याधरत्वे पार्वतीमनोरञ्जनाय विक्रियाकाले वाच्यम्।
श्रु०४ चू।
सब्बसावअविरय-सर्वसावधविरत-त्रि०। सर्वसपापयोगनि. ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः।
वृत्ते , पं० सू० १ सूत्र । सुखसागरमनस्य, किं न्यूनं योगिनो हरेः॥६॥ सव्वसाहणणाबंध-सर्वसंहननाबन्ध-पुं०। सर्वेण सर्वस्य वा शानदर्शनेति-योगिनः-रत्नत्रयपरिणतस्य हरे:-- क्षीरनीरादीनामिव बन्धे , भ०८श० उ० घणात् किं न्यूमं?, न किमपि । किंभूवस्य योगिनः ?-शानद- सव्वसाहु-स(सा) श्रव्य व्यवसाध-पुं० । स्थविरकल्पिकाशनचन्द्रार्कनेत्रस्य, शानं-सामान्यविशेषात्मके वस्तुनि वि- दिमेवभिन्नेषु मोक्षसाधकेषु मुनिषु, ध०२ अधिः । शेषावबोधः , सामान्यविशेषात्मक वस्तुनि सामान्या
नमो लोए सवसाहूणं। वयोधः दर्शनं , ते एव चन्द्रार्की नेत्रे यस्य स तस्य ।
_ 'सारणं' ति-साधयन्ति शानादिशक्निभिर्मोक्षमिति साधवः हरेः चन्द्रार्कनेत्रत्वं तु लोकोक्तिरेय । पुनः किंभूतस्य योगि- समतां वा सर्वभूतेषु ध्यायन्तीति निरुनिन्यायात्साधवः, यनः ?-नरकच्छिदः-नरकगतिनिवारकस्य, हरेस्तु-नर
दाह-'निव्याणसाहए जोए, जम्हा साहेति साहुणो। समा य काभिधानशत्रुषिदारकस्य,सुखसागरमग्नस्थ-कृष्णार्थे इन्द्रि
सब्वभूपसु , वम्हा ते भावसाहुणो ॥१॥' सहायकं चा यजमुखलीलासमुद्रमग्नत्वं, योगिनः सुख सम्यग्शानद- संयमकारिणां धारयन्तीति साधवा निरुतरेव , सर्वे च ते शनचारित्रसमाधिनिष्पन्नं तस्य सागरः तत्र मरनस्य, सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो जिनकल्पिआध्यात्मिकसुखपरिणामभाजनस्य साधोः केन सह न्यू कप्रतिमाकल्पिकयथालकन्दकल्पिकपरिहारविशुद्धिकल्पिकनता?, न केनापि इति ।
स्थविरकल्पिकस्थितकल्पिकस्थितास्थितकल्पिककल्पाती-- या सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी ।
तभेदाः प्रत्येकबुद्धस्वयंबुद्धबुद्धबोधितभेदाः भारतादिभेदाः मुनेः परानपेतान्त-र्गुणमृष्टिस्ततोऽधिका ॥७॥
सुखमदुःखमादिविशेषिताः वा साधवः सर्वसाधवः । सर्वया सृष्टिब्रह्मण इति-या सृष्टिः-रचना ब्रह्मणो वि
ग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनाधातुः सा बाह्या-लोकोक्तिरूपा असत्या , पुनः बा
र्थम् , इर्द चाहहादिपदेवपि बोद्धव्यं न्यायस्य समानत्वाया या अपेक्षा तस्या अवलम्बिका , मुनेः-स्वरूपसा
दिति । अथवा-सर्वेभ्यो जीवेभ्यो हिता सार्वास्ते च ते साधधनसिद्धिमग्नस्य अन्तः-मध्ये आत्मनि व्यापकरूपा, गु
वश्व, सार्वस्य वाऽहतो न तु बुद्धादेः साधवः सार्वसाधवः,सणानां सृष्टि:-रचना गुणप्रागभावप्रवृत्तिपरिणतिरूपा, बा
र्यान् वा शुभयोगान् साधयन्ति-कुर्वन्ति सान्विाऽर्हतः साघभावतः अधिका । कथंभूता गुणसृष्टिः ? परानपेक्षा,
धयन्ति तदाशाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयपरेषाम् श्रमपेक्षा अपेक्षारहिता पराश्रयालम्बनविमुक्ता स्व- निराकराणादिति सर्वसाधवः सार्वसाधा वा । ब्राथवारूपावलम्बनपरा गुणरचना सा सर्वतोऽधिका इति।। श्रव्येषु श्रवणार्टषु वाक्येषु । अथवा-सब्यानि-दक्षिणास्वैखिभिः पवित्रा या, स्रोतोभिरिव जाह्नवी ।
न्यनुकूलानि यानि कार्याणि तेषु साधा निपुणाः श्रव्य
साधवः सब्यसाधवो वाऽतस्तेभ्यः “नमो लोए सबसिद्धयोगस्य साऽप्यर्ह-त्पदवी न दवीयसी.॥८॥
साहुणमिति " कचिसाठः तत्र सर्वशब्दस्य देशसर्वतारत्नस्त्रिभिरिति-सिद्धयोगस्याष्टाङ्गयोगसाधनसिद्धस्य सा- यापि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते, लोके-मनुधोः, साऽपि अहत्पदवी हानाधनन्तचतुष्टयत्मिका- प्यलोक न तु गच्छादौ ये सर्वसाधवस्तभ्यो नम इति । एषा टप्राविहार्यान्विता जगद्धर्मोपकारिणी न दवीयसी, न च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात् । दूरा इत्यर्थः। किंभूता पदवी?-त्रिभिः रत्नैः सम्यग्ज्ञान- पाहच-"असहाएँ सहायत्तं ,करोति मे संजमं करेंतस्स । दर्शनचारित्रैः पवित्रा । का च? स्रोतोभिः-प्रवाहैः जा- एपण कारणांग, नमामि हं सव्वसाहणं ॥१॥" इति । भ०१ कवी-गला इव, इति त्रैलोक्यानतपरमार्थदायकत्वाध- श०१ उ० । दशा०। तिशयोपेता अईत्पदवी साधकपुरुषस्य यथार्थमार्गोपेतस्य सव्वसाहुवंदण-सर्वसाधुवन्दन-न० । समस्तसाघुवन्दने , न दवीयसी, श्रासन्ना एव इति । एवं सर्वमपि औपाधिक पर्युषणायां सर्वसाधुवन्दनं कर्तव्यम् । कल्प०१ अधि०१क्षण। अपहाय स्वीयरत्नत्रय साधना विधेया, येन सर्वा द्धयो सवसिणेह-सर्वस्नेह- मात्रादिसम्बन्धहेतौ स्नेहे, औ०। निष्पद्यन्ते । अष्ट०२० अष्ट० ।
| सव्वसिद्ध-सर्वसिद्ध-पुं० । सर्वे च ते सिद्धाश्च, सर्व वा सिद्धं सबसमुदय-सर्वसमुदय-पुं० । स्वखाभियोग्यादिसमस्तपरि
साध्य यषां ते सर्वसिद्धाः। तीर्थङ्करसिद्धादिभेदभिन्नेषु सिवारे, जी०३ प्रति०४ अधिकाराका पौरादिमीलने, भ०६० जेषु, आध० ५० प्रा० चूाल० । दश।जं० ।। ३३ उ०। महाजनमेलके, कल्प.१अधि०५क्षण । विपा० ।। श्राचा। सू०प्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org