________________
सव्यसत्ते. अभिधानराजेन्द्रः।
सव्यसमिद्धि सध्यसतेषभाचवाइ-सर्वसत्त्वैवंभाववादिन--पुं० । नास्तीह क- समाधिनन्दनं धैर्य, दम्भोलिः समता शची। श्चिद् भाजनं सस्व इति वचनात्सर्वजीवानो मोक्षयोग्यता-1 ज्ञानं महाविमानं च, वासवश्रीरियं मुनेः ॥ २॥ वादिषु, ल। सम्बसमस्यागयपरमाण-सर्वसमन्वागतप्रज्ञान-पुं० । सर्वाणि
समाधिरिति-मुनेः-स्वरूपज्ञानानुभवलीनस्य साधो इयसमन्यामतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागत
म-उच्यमाना वासवस्य-इन्द्रस्य श्रीः-लक्ष्मी, शोभा बशानः । सर्वावबोधविशेषानुमते सर्वेन्द्रियझानैः पटुभिर्य
तते । अत्र मुनेः पवित्ररत्नत्रयीपात्ररूपेन्द्रस्य समाधिःथावस्थितविषश्चग्राहिभिरविपरीतैरनुगते, श्राचा० १ श्रु०१
ध्यानध्याताध्ययैकत्वेन निर्विकल्पानन्दरूपः समाधिः स एव अ०७ उ० । रा०।
नन्दनं वनं,हरेः नन्दनवनक्रीडा सुखाय उक्ला, साधोः समासव्वसमाहिवत्तियागार-सर्वसमाधिप्रत्ययाकार-पुं०। पौरुषी
धिक्रीडा सुखाय, तत्राप्यौपाधिकात्मीयकृतो महान् भेदः ।
सच अध्यात्मभावनाशेयः। अस्य धैर्य वीर्याकम्पता औवप्रस्थाख्यानापवादे, ध० । कृतपौरुषीप्रत्याख्यानस्थ समुत्प
यिकभावानुब्धतालक्षणं बजं-दम्भोलि पुनः समता-हटानिअनावशूलादिदुःखतया सजातोरातगेद्रध्यानयोः सर्वथा
घेषु संयोगेषु अरक्तद्विष्टता सर्वेऽपि पुद्गलाः कर्करचिन्तामनिरासः सर्वसमाधिस्तस्य प्रत्ययः कारणं स एवाकार:
ग्यादिपरिणताः जीवाश्व भक्ताऽभक्तातया परिणताःते सर्वेन प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः । समाधिनिमि
मम भिन्नाः,एतेषु का रागद्वेषपरिणतिरित्यवलोकनेन समपसमौषधपथ्यादिप्रवृत्तावपूर्मायामपि पौरुष्यांभातदान भ.
रिणति:-समता सा शची स्वधर्मपत्नी ज्ञान-स्वपरभावयथाइत्यर्थः,वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य स
र्थावबोधरूपं विमान-सर्वावबोधकरं महाविमानम् , इत्यादिमाधिनिमित्तं यदा श्रमायामपि पौरुष्यां भुङ्क्त तदान भङ्गः,
परिवृतः मुनिः वजीच भासते । उक्तं च योगशास्त्रे-"पुंसाअर्द्धभुक्त त्वातुरस्य समाधी मरणे चोत्पन्न सति तथैव
मयत्नलभ्य, शानवतामव्ययं पदं भूतम् । यद्यात्मन्यात्मशा-न भोजनस्य त्यागः सार्द्धपीरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान
मात्रमेतत्समाधिहितम् ॥१॥ श्रयते सुवर्णभावं, सिद्धिरसस्पएयान्तर्भूतम् । ध०२ आध० । पश्चा०।।
शतो यथा लोहम् । श्रात्मध्यानादात्मा, परमात्मत्वं तथा55सव्वसमिद्धि-सर्वसमृद्धि-स्त्री० । परब्रह्मत्वप्राप्तौ, अष्ट ।
मोति ॥२॥" सर्वा-सममा समृद्धिः-संपदा सर्वसमृद्धिः । तत्र नामस
विस्तारितक्रियाज्ञान-चर्मच्छत्रो निवारयन् । मृद्धिः उल्लापनरूपा जीवस्याजीवस्य । स्थापनासमृद्धिः
मोहम्लेच्छमहावृष्टिं, चक्रवर्ती न किं मुनिः॥३॥ शक्तिरूपा । द्रव्यसमृद्धिः धनधान्यादिरूपा । शकचक्रावादीना लीकिका, लोकोत्तरा पुनः मुनिलब्धिसमृद्धिरूपा । विस्तारितेति-मुनिः-समस्तानवविरतः द्रव्यभावसंव"श्रामोसहिचिप्पोसहि,खेलोसहिजल्लमोसही चेव । संभिन्न- ररतः किं चक्रवर्ती न? अपि तु अस्त्येव । किं भूतः १ मोय उज़मई, सव्वोसहि चेव बोधब्वा ॥१॥ चारणासी- विस्तारितक्रियाशानचर्मच्छत्रः, क्रिया च शानं च किविसके-बला य मणनाणिणो व पुब्वधरा । अरिहन्ता चक- याशाने चर्म च छत्रं च चमच्छत्रे क्रियाशाने एवं धरा, बलदेवा वासुदेवा य ॥२॥” इत्यादिलब्धयः-ऋद्धयः चमच्छत्रे क्रियाशानचमच्छत्र विस्तारिते क्रियाशानचतत्र केवलज्ञानादिशक्तिलोकोत्तरा भावर्द्धिः, सं-सम्यक मछत्रे येन सः , विस्तारित इत्यनेन सक्रियोद्यतःप्रकारेण ऋद्धिः समृद्धिः सर्वा चासो समृद्धिश्च सर्वस- सम्यग्ज्ञानोपयुक्तः । मोह एव म्लोच्छः तस्य महती वृष्टिः तां मृद्धिः। अत्र साधनानवच्छिन्नात्मतत्त्वसंपन्मनाना या तादा- निवारयन् मोहम्लेच्छा उत्तरखण्डाद्यास्तत्प्रयुक्तमिथ्यात्वम्यानुभवयोग्या मृद्धिः अवसरः नयाश्च प्रस्थकदृधान्त- दैत्यकृता कुवासनावृष्टिः वशुद्धसम्यगदर्शननिवारितकुवाभावनया तत्कारणेषु तद्योग्येषु तदुच्यन ; तेषु तपोयोगि- समाचयः मुनिः भावचक्रवर्तीव भासते । पु श्राद्याः, तद्गुणेषु सापेक्षषु अत्स्या इति । अत्र प्रथमम् नवब्रह्मसुधाकुण्ड-निष्ठाधिष्ठायको मुनिः। श्रात्मनि समृद्धिपूर्णत्वं भासते तथा कथयति
नागलोकेशवद्भाति, क्षमा रक्षन प्रयत्नतः॥४॥ बाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः ।
नवब्रह्मेति-मुनिः-भेदज्ञानगृहीतात्मध्यानः, नागअन्तरवावभासन्ते, स्फुटाः सर्वाः समृद्धयः ॥१॥ लोकेशबत्-उग्गपतिवत् भाति । किं कुर्वन् ? क्षमाबाघटिप्रचारषु इति-महात्मनः-स्वरूपपररूपभेदशा- पृथ्वी-क्रोधापहरणपरिणतिः वचनधर्मात्मिका क्षमा तारनपूर्वकशुद्धात्मानुभवलीनस्य सर्वसमृद्धयः स्फुटाः-प्र- क्षम् धारयन् इति । उरगपतेः क्षमाधारकत्वं लोकोपचाकटाः अन्तरेव-आत्मान्त एव-स्वरूपमध्ये एव भासन्ते,
रतः, नहि रत्नप्रभाद्या भूमयः केनचित् घृता, उपमा तु महयतः स्वरूपानन्दमयोऽहं, निर्मलाऽखण्डसर्वप्रकाशकज्ञानवा
त्य शापिका सामर्थ्यापिका च । पुनः कथंभूतो मुनिः ? नहम् इन्द्रायद्धय औपचारिकाः अक्षयामन्तपर्यायसंपत्पा
न यद् ब्रह्मज्ञानं तदेव सुधा तस्याः कुण्डः, निष्ठा-स्थितिः प्रोऽहम् , इति स्वसत्तावानोपयुक्तस्य स्वात्मनि भासन्ते ।
तस्या अधिष्ठायकः , इत्यनेन तत्त्वज्ञानामृतकुण्डस्थैर्यरकीहशेषु सत्सु ? बाह्यद्दष्टिप्रचारेषु-मुद्तेिषु सत्सु, बाया
क्षक इति। रधिः-विषयसचारात्मिका तस्याः प्रचाराः-विस्तारा
मुनिरध्यात्मकैलाशे, विवेकवृषभस्थितः। मुद्रितषु--रोधितषु न हि इन्द्रियप्रचारचलोपयोगैः क- शोभते विरतिज्ञप्ति-गङ्गागौरीयुतः शिवः ॥ ५ ॥ कमलपटलाचगुण्ठिताप्यात्मसंपद् शायते इत्यनेन बहि- मुनिरध्यात्मेति---अत्र लोकत्रये महादवकृष्णब्रह्मोगमनमुपयोगस्य न कर्तव्यमिति ।
| पमानम् औपचारिकम् ।नहि ते कैलाशगङ्गासृष्टिकरणोद्यताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org