________________
(५६५) सव्वलोयपरि० अभिधानराजेन्द्रः।
मन्वसत्त सव्वलोयपरियावस्म-सर्वलोकपर्यापन-त्रि०। उपपातसमुद्- सव्वविसनिवारणी-सर्व विषनिवारणी-स्त्री० । सर्वप्राणाति. घातस्वस्थानः सर्वलोके वर्तमाने, भ० ३४ श०१ उ०। पातविरतिप्रभृतिसंपूर्णपापनिवारिण्यां विद्यायाम् , “सम्वं सन्चलोयसारंग-सर्वलोकसारङ्ग-न। सर्वस्मिन्नपि लोके सा- पाणाइवाय पञ्चक्खाइ अलियवयणं च । सव्वमदिनादाण , रम स्वरूपं यस्य तत् सर्वलोकसारङ्गम् । चतुरङ्गे,तस्य सर्व
अव्वंभपरिग्गहं स्वाहा ॥ १२७० ॥” इति तन्मत्रः , लोकसाररूपत्वात् । “ नासेर अगायत्थो,चउरंग सब्बलोय-
श्राव० ४ ० । (अस्य मन्त्रस्य व्याख्या 'पडिकमण'
आव० ४ अ० । (अस्य सारंग।" व्य० ३ उ०।
शब्दे पञ्चमभागे २६७ पृष्ठे गता।) सव्वाइरामय-सर्ववज्रमय-त्रि० । सर्वात्मना वज़मये,जी०३ सव्ववेइ(ण)-सर्ववेदिन-पुं० । सर्वशे , नं० । प्रति० ४ अधि०।
सबवेरामय-सर्ववज्रमय-त्रि० । सर्वात्मना वज्रमये, रा०। सव्ववाइ-सर्ववादिन्-० । कपिलकणादाक्षपादसौद्धोदनि
सब्बस-सर्वस्व-न । सर्वसारे, षो०२ विव० । नि० चू०। जैमिनिप्रभृतिमतानुसारिषु समस्तवादिषु , सूत्र.१ श्रु० १
सव्वसंकम-सर्वसंक्रम-पुंज'चरमट्टिईए रहयं, पइसमयमसं. अ०१ उ०। सबवाय-सर्ववाद-पुं० । सर्वस्मिन् बौद्धादिके वादे, सूत्र.१ |
खिए पएसगं । तावुभइ अंतपगई, जाव ति य सम्वसंकम
ओ' इत्युक्तलक्षण संक्रमभेदे, पं० सं०५ द्वार। थु०६०। सव्ववार-सर्ववार-न० । बहुशःशब्दार्थे, सूत्र० १ श्रु०६०।
सव्वसंका-सर्वशङ्का-स्त्री० । सर्वविषये शङ्काभेद, यथाs
स्ति वा धर्मो नास्ति वा यथा वा सर्वमिदं प्राकृतनिबद्धसव्व विग्गहिय-सर्वविग्रहिक-पुं० । विग्रहो वक्त्रं लघु इत्य
स्वात्समिदं शास्त्रमसमञ्जसमित्यादि । प्रव० ६ द्वार । र्थस्नदस्यास्तीति विग्रहिकः। सर्वथा विग्रहिकः सर्ववि- नि० चू०। ('संका' शब्देऽस्मिन्नेव भागे ३५ पृष्ठऽस्य वग्रहिकः । सर्वसंक्षिप्ते, भ० १३ श०४ उ० ।
नमुक्तम् ।) सव्ववित्थाराणंतय-सर्व विस्तारानन्तक-न० । सर्वाकाशा
सव्यसंगम-मर्वसङ्गम-पुं० । समस्तस्वजनमेलापके, कल्प०१ स्तिकायरूपेऽनन्तकभेदे, स्था० १० ठा० ३ उ०।
अधि०५क्षण । सबविभूइ-सर्व विभूति-स्त्री० । समस्तखखाभ्यन्तरवैक्रियक
सव्वसंगातीत--सर्वसङ्गातीत-त्रि० । वीतरागे, औ०।। रणादिबाह्यरत्नादिसपदि , रा०। कल्प० । भ० । जी० ।
सव्वसंगावगय-सर्वसङ्गापगत-त्रि०। अपगतद्रव्यभायसङ्गे. समस्तशोभायास् , कल्प० १ अधि०५ क्षण ।
दश०१०। सव्वविभूसा-सर्वविभूषा--स्त्री० । यावच्छक्तिस्फारोदारशृङ्गा.
सव्वसंजम-सर्वसंयम--पुं० । सर्वात्मना मनोवाकायसंयमने, रकरणे,रा०। सबविमुक्क-सर्वविमुक्त-० । सिद्धे, प्राचा०२ श्रु०४ चू० ।
रा० । “सव्वसंजमतवसुचरियफलनिव्वाणमग्गणेति" सर्वस
यमः सर्वात्मना-मनोवाकायसंयमनं तस्य सुचरितस्य वा सव्वविरइ-सर्वविरति--स्त्री० । सर्वसंयमे , कर्म० १ कर्म । श्राशंसादिदोषरहितस्य तपसो यत्फलं निर्वाणं तन्मार्गेण । सव्वविरइवाइ-सर्वविरतिवादिन-पुं०। प्रात्मानं सर्वविरति- किमुक्तं भवति-सर्वसंयमेन सुचरितेन च तपसा निर्वाणग्रमत्वेन ख्यापके , विशे०।
हणमनयाः निर्वाणफलत्वख्यापनार्थम् । रा०। एतदेवाह
सव्यसंपया-सर्वसम्पत-स्त्री०। समस्तसम्पविधाञ्या देव्याम्, सव्वं ति भाणिऊणं. विरईखल जस्स सविया नस्थि। यत्तदर्थ तपः क्रियते रूढितो तत् गम्यम् । पश्चा०१६ विव०। सो सम्वविरइवाई, चुकति देसं च सव्वं च ॥२६८४॥ |
सव्वसंपयाकरी-सर्वसम्पत्करी-स्त्री० । भिक्षाचर्याभेद, हा० । 'सव्वं' ति-अस्योपलक्षणत्वात्सर्व सावद्ययोग प्रत्याख्या- यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । मि त्रिविधं त्रिविधेनेत्येव भणित्वा-अभिधाय विरतिः- सदानारम्भिणस्तस्य, सर्वसम्पत्करी पता ॥ २ ॥ सायद्ययोगानिवृत्तिः खलु यस्य सर्विका सर्वा नास्ति प्रवृत्ताकारम्भानुमतिसद्भावात्सर्वविरतिवादी'चुका' त्ति
यतिः-साधुस्तस्य सर्वसम्पत्करी मतेति क्रिया, तदा नाशयति देशं च 'सब्वं च' लि-देशविरतिं सर्वविरति च
तस्मिन् काले भिक्षाकाले इत्यर्थः । उपयोगं कालाचितप्रशप्रतिज्ञाताकरणादिति निर्युनिगाथार्थः । विशे० ।
स्तव्यापारं कृत्वा-विधाय निर्दोषा गंवषणेषणादिदोषरहिता
सर्वसंपत्करीत्यर्थः । हा०५ अष्ट । ध० । पञ्चा० । सम्वविरइसामाइय-सर्वविरतिसामायिक-न० । सर्वविरतिरेख सामायिकमिति । सामायिकभेदे , विशे।
सव्वसंभम-सर्वसम्भ्रम--पुं० । सर्वोत्कृष्ट सम्भ्रमे, सर्वोत्कृष्टतत्पर्यायाः
सम्भ्रमश्च स्वनायकविषयकबहुमानख्यापनपरा स्वनाय
कसंपादनाय यावच्छक्तिमत्वरिता त्वरितवृत्तिः । जी०३ सामाइयं समइयं, सम्भावाओ समाससंखेवो ।
प्रति०४ श्रधिः । रा०। समस्तप्रमोदकृतीत्सुक्ये, भ०८ श० श्रणवजं च परिन्ना, पच्चक्खाणं च ते अट्ठा ।। विशे०।। ३३ उ० । कल्प। (वक्ष्यते एषां पदानां तत्तच्छब्देषु व्याख्या । सर्वैव वक्तव्यता सब्वसत्त-सर्वसत्व-पुं० । सर्वप्राणिषु, ध० ३ अधि० । सम'सामाइय' शब्दे वक्ष्यते ।)
स्तदेहिषु, पञ्चा०६ विव० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org