________________
सवप्पग
( ५१४ ) अभिधान राजेन्द्रः । सव्वलोय पर सय्वप्यग-सर्वात्मक-पुं० । सर्वत्रायात्मा यस्यासी सर्वात्म-सम्बभूय सर्वभूत-पुं० । सर्वेषु त्रसेषु खावरेषु च जीवु - कः । लोभ, सूत्र० १ ० १६ श्र० । सर्वस्वरूपे, सूत्र० १ ० १ अ० २३० |
सम्वष्पगुण सर्वात्मगुण - पुं० । येषां परमाणुनां समस्तानी परमाण्वंपक्षया श्रल्पे गुणाः स्तोका श्रंशा विभागास्तेषु पर
माणुपु. क० प्र० १ प्रक० ।
"
सब्वप्पभा - सर्वप्रभा स्त्री॰ । उत्तररुचकपर्वतवास्तव्यायां दिकुमार्याम् श्रा० क० १ अ० । जं० । श्रा०चू० । श्रा० म० । सच्चफ लिमय सर्वस्फटिकमय प्रि० सर्वात्मना स्फटिकमये, जी० ३ प्रति० ४ अधि० । सच्चफाससह सर्व स्पर्शसह त्रि० । परीपहरूपात सर्वेषां शीतोष्णदंशमशकतृणादिस्पर्शानां सद्दिष्णौ, सूत्र० १
० ४
अ० २ उ० ।
सव्वबंध सर्वबन्ध पुं० [समा बन्धे यथा फीरनीरयोः ।
-
भ० ७ ० १ उ० ।
सव्वबल–सर्वबल–न० । समस्तहस्त्यादिसैन्ये, जी० ६ प्रति० ४ अधि० । भ० । रा० । कल्प० । विपा० । सब्यवाहारिणिम्बुस - सर्ववाधाविनिर्मुक्र त्रि० एकान्तसुख
संगते, हा० ३१ अ० । सव्त्रबुद्ध - सर्वबुद्ध-त्रिः । सर्वतीर्थकरे, दश० ६ श्र० । सम्वन्भन्तर-सर्वाभ्यन्तर- त्रि० । सर्वमध्यवर्त्तिनि, सू० प्र० १ पाहु० । श्री० । नं० ।
सव्वभति- सर्वभक्ति - स्त्री० । सर्ववस्तुप्रकारे, सर्वा भक्तयः
प्रकारा येषां तानि तथा सर्वप्रकारोपेतेषु स्था०६ ठा०३ उ० । सव्वभाव- सर्वभाव - पुं० । सर्वपरिणामे, स्था० ६ ठा० ३ ३० । शक्त्यनुरूपे स्वरूपसंरक्षणादौ दश० अ० सर्वप्रकारे स्पर्शरसगन्धरूपज्ञाने, " सव्वभावें जागर पास" स्था० १० ठा० ३ उ० | केवलज्ञानसाक्षात्कारे, भ०८ श० २ उ० । स्था० ।
सव्वभावविउ सर्वभावचित् पुं० । भारते वर्षे आगमिष्यत्यामुत्सर्पिण्यां भविष्यति द्वादशे तीर्थकरे, स० । सम्बभावाहिडाइच सर्वभावाधिष्ठायित्वन० सर्वेषां गुणरामानां खामिवदाक्रमणे सस्यपुरुषान्यताख्यातिमात्रस्य सर्वभावादित्यं सर्वच द्वा० २६०
सव्वभासाणुगामि(ण् )–सर्वभाषानुगामिन् - त्रि० । सर्वभाषा
श्रार्याऽनार्या श्रमरवाचोऽनुगच्छन्ति - अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात् तथाविधप्रन्ययजननात् अथवा सर्वभाषाः संस्कृताकृतमाध्याय गमयन्ति व्याख्यान्तीत्येवं शीला ये ते तथा। समस्तभापाविशारदेषु श्र० रा० सम्बभियार- सव्यभिचार-व्यावर्तत इति सव्यभिचारः । व्यभिचाराख्यहेतुदोषसहित, दश० १ सव्वभू-सर्वभूति स्त्री० सर्वसम्पदि विषा० १ ० सव्वभूमिया - सर्व भूमिका स्त्री०
[सर्वप्रासादभूमिकासु
विपा० १ ० ६ ० ।
Jain Education International
"
० ।
०
3
त० २० अ० । श्रातु० ।
सव्वभूषण्यभूष- सर्वभूतात्मभूत- त्रि० सर्वभूतेष्यात्मभूतः स भूतात्मभूतः । सर्वभूतानामात्मवदर्शके, दश० ४ श्र० । सम्बभूय सुहावह सर्वभूतसुखावह त्रि० । सर्वप्राणिहिते, दश
६ अ० ।
सब्वभोम- सार्वभौम-पुं०। सर्वासु क्षिप्राद्यासु चित्तभूमिषु सभयन्ति इति सार्वभीमाः। तदु ते तु जातिदेशकालसमयानवच्छिन्नाः । सार्वमौमा महाव्रतेषु यमादिषु द्वा०२१ द्वा० । सम्यमंगलमेव सर्वमङ्गलभेद-५० कलाकारे ल्प० १ अधि० ३ क्षण ।
"
सव्वमिच्छोवयारा- सर्व मिथ्योपचारा स्त्री० । सर्व एव मिथ्यो
चारा मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमियोंपचारा । सर्वाशेन मिथ्योपचारयुक्त पामाशातनायाम् ५० २ अधि० ।
सव्वमित्त - सर्वमित्र - पुं० । पश्चिमदशपूर्वधरे साधौ, ति० । सव्वय-- सद्व्यय--पुं० । पुरुषार्थोपयोगिनि वित्तविनियोगे,
द्वा० १२ द्वा० ।
सदयत-पुं० शोभनवते, खा० ३ डा० २ ० । सव्वरयण - सर्वरत्न -- पुं० । महानिधिभेदे, स्था० ६ ठा० ३ उ० । जं० । प्रव० । आ० चू० । दर्श० । ( रयणाई सब्वरयणे चउट्सपवराई चक्कपट्टिस्स उप्पनंति य एर्गिदियाई पंचिदि याई ति तल्लक्षणं शिहि ' शब्दे चतुर्थभागे २१५१ पृष्ठे व्याख्यातम् । )
4
"
सव्वरयणकूट सर्वरत्नकूट-२० | मानसोत्तर पर्वतस्य स्वनामख्याते तृतीये कूटे, स्था० ४ ठा० २ उ० । सव्वरयणा - सव्वरत्ना- स्त्री० । उत्तरपाश्चात्यस्य रतिकरपर्वतस्य पश्चिमदिशि ईशानाग्रमहिष्या बसुमित्रायाः राजधान्याम्, स्था० ४ ठा० २ उ० । ती० जी० । द्वा० । सम्यरयणामय- सर्वरत्नामय- वि० सर्वरत्नाः समस्येव रत्नमयानं इति सर्वरत्नमया समस्तरत्नमयेषु, जी० ३ प्रति०४ अघि सर्वात्माराम जी०३ प्रति ४ अधि० । दर्श० ।
सब्वरस सर्वरस - न० । सविकृतिके, पञ्चा० १६ विव० । सब्दराग - सर्वराग - ५० समस्त विषयाभिमुख्यदेतुभूतात्मप रिणामविशेषे श्र० ।
For Private & Personal Use Only
सब्बरी सर्वरी श्री० रात्री ० १३०३ प्रक० । सव्वल - षड्वल - पुं० | भल्ले, प्रश्न ०१ श्राश्र० द्वार । सव्वलोय - सर्वलोक- पुं० । सर्वः खल्वधस्तिर्यगूर्ध्वभेदभिन्नः सर्वश्वासौ लोकश्च सर्वलोकः । त्रैलोक्ये, ल० | ध० । ० सस्थावरभेदैर्भिने प्राणिगणे, सूत्र० १ श्रु० ५ ० २ उ० । सर्वजने, स० ३० सम० ।
सम्बलोयपर- सर्वलोकपर- पुं० सर्वजनात्प्रकृष्टे, 'सव्वतोयपरे
तेणे महामोहं पकुब्वाइ' स० ३० सम० ।
www.jainelibrary.org