________________
सव्वदंसि अभिधानराजेन्द्रः।
सव्वपुष्फ. सबदंसि(म्)-सर्वदर्शिन्-पुं० । सर्व जगन् चराचरं सामा- सव्वधत्ता-सर्व(हिता)धत्ता-स्त्री० । सर्वजीवाजीवाण्यं वस्तु न्येन द्रष्टुं शीलमस्येति सर्वदर्शी। सूत्र. १ श्रु०६ अ० भ०। धत्तं निहितमस्यां विवक्षायामिति सर्वहिता। ननु दधातहीति रा। श्रनाकारोपयोगासामर्थ्यात् । (उपा०७ १० । सर्वस्व शब्दादेशाद् हितं भवितव्यं कथं धत्तमित्युच्यते प्राकृते देशीवस्तुस्तामस्य सामान्यरूपतया द्रष्टरि, भ०१ श०१ उ० । पदस्याविरुद्धत्वान्न दोषः । अथवा-धत्त इति डिस्थवदव्युस्था० । कल्प० । केवलदशनेन एकेन्द्रियद्वीन्द्रियजीवादिज्ञा- त्पन्न पव यदृच्छाशब्दः । अथवा-सर्व दधासोति सर्वधं नितरि, अनु० । सूत्र० । सर्व प्राणिगणमात्मवत्पश्यतीति सर्व- रवशेषवचनं सर्वधमात्तमागृहीतं यस्यां विवक्षायां सा सर्वदी। श्रात्मसाम्यदर्शिनि , उत्त० १५ अ०।
धत्ता । एवमपि निष्ठान्तस्य न पूर्वनिपातः। “ जातिकालसम्बदरिसि-सर्वदर्शिन-पुं० । सर्वज्ञे, ध०२ अधिक।
सुखादिभ्यः परवचनम्" इति परनिपात एव । सर्वग्राहके,
सर्वग्रहीतरि, आव० १ १०॥ सबदब-सर्वद्रव्य-न। धर्मास्तिकायादिषु भ०१२ श०५उ०,
सर्वधात्त-त्रि०। सर्वधमात्ता सर्वधात्ता । निरवशेषे,आव०१ सम्बदा-सर्वदा-स्त्री० । सर्वकाल इत्यर्थे, ल० । भ०।।
अ० प्रा०म० सम्बदिसाग-सर्वदिक्क-त्रि० । सर्वा दिशो यत्र तत्सर्वदिक्क
सव्वधत्तासच-सर्वधत्तासर्व--पुं० । जीवाजीवविवक्षारूपे म् । सर्वदिगवच्छिन्ने , विशे० ।
सर्वशब्दार्थे, विशे० । श्रा० म०। सव्वदी(द्दी)वसमुह-सर्वद्वीपमुद्र-पुं० । अशेपद्वीपसमुद्रेधु, सवधम्म-सर्वधर्म-पुं० । समस्तेषु अनुष्ठानरूपेषु स्वभावेष. सू० प्र०.१ पाहु० ।
सूत्र०१ श्रु०८ अ०। सर्वेषु क्षान्त्यादिषु धर्मेषु,उपा०१० सव्वदुक्ख-सर्वदुःख-त्रि०। समस्तशारीरमानसादिभेदभि
सव्वधम्मपरिब्भट्ट-सर्वधर्मपरिभ्रष्ट-त्रि० । सर्वधर्म ध्या-क्षावेषु असातेषु, ध०३ अधिक।
त्यादिभ्यः आसक्तिभ्योऽपि यावत् प्रत्यननुपालनात् लोसन्चदक्खप्पहीण-सर्वदःखमहीण-पुं०। प्राकृतत्वात्प्रकर्षण किकेभ्योऽपि गौरवादिभ्यः परिभ्रष्टः-सर्वतश्च्युतः । कृतहीनानि-हानि गतानि प्रक्षीणानि वा सर्वदुःखानि यस्मिन् , धर्मात्परिच्युते, दश०१ चू। यद्वा-सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मिस्तत्तथा । सव्वधम्माणुवत्तण-सर्वधर्मानुवर्तन-त्रि० सर्व धर्म क्षासिद्धक्षेत्रे, उत्त०२८ अ०। दुःखानि शरीरमानसानि तानि |
श्यादिरूपमनुवर्तत इति तदनुकूलाचारतया स्वीकुरुत प्रहाणानि यस्य स तथा । कल्प० १ अधि०६ क्षण। मुक्ने,
इत्यवंशीलो यः स तथा । समस्तक्षमादिधर्माऽऽचरणशीले, मोक्ष च । ध० ३ अधि० । प्रातु । ज०।
उत्स०७०। सव्वदुक्खप्पहीणमग्ग--सर्वदुःखप्रहीणमार्ग-पुं० । सर्वदुःख- सधपगइ-सर्वप्रकृति-स्त्री०१ राज्ञोऽष्टादशसु नैगमादिनगरप्रहरणो माक्षस्तत्कारणं मार्गः-पन्थाः । ध० ३ अधि० । श्रा- वास्तव्यप्रजायाम् , कल्प० १ अधि०५क्षण । व० । औ० । सकलाशर्मक्षयोपाये, भ० ३३ श० उ० ।
सव्वपत्थार-सर्वप्रस्तार-पुं०। समस्तसञ्चापद्रवीभूते,व्य०१३० । सव्वदुक्खविमोक्ष-सर्वदःखविमोक्ष-पुं० । सर्वाग्यशेषाणि
सव्वपरिष्माचारि (ण)-सर्वपरिज्ञाचारिन-पुं०। सर्वतः सबहुभिर्भवैरुपचितानि दुःखकारणत्वाद् दुःखानि कर्माणि र्वकालं सर्वपरिक्षया द्विविधयापि चरितुं शीलमस्येति सर्वतभ्यो विमोक्षो-विमोक्षगंग; विमोचनम् । सूत्र० १ श्रु० ११ परिज्ञाचारी । रिशिष्टज्ञानान्विते, सर्वसंवरचारित्रोपेते च । अ०। निर्वाण, सूत्र०१ श्रु० ३ ० २ उ० । कर्मक्षये , स०।
प्राचा०१ श्रु०२ अ०६ उ०। सव्वदुक्खहर-सवदःखहर-त्रि०ा मोक्षहेतौ, पं०व०४ द्वार ।
सव्वपाणभृयजीवसत्तसुहावह-सर्वप्राणभृतजीवसच्चसुखावहसव्वदुह--सर्वदुःख-न० । समस्तशारीरमानसदुःख, दश० त्रि० । सर्वे विश्वे ते प्राणाश्च द्वीन्द्रियादयो भूताश्च तरवो २चू०
जीवाश्च पञ्चन्द्रियाः सत्त्वाश्च पृथिव्यादय इति द्वन्द्वे सति सव्वदूरमल-सर्वदूरमल-न० । सर्वथा दूर-विप्रकृएं मूलं च कर्मधारयस्ततस्तेषां सुख शुभं वा श्रावहतीति सर्वप्राणनिकट सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलः । श्रत्य
भूतजीवसत्त्वसुखावहम् । सर्वेषां प्राणादीनां संयमप्रतिपाददूरवर्तिनि अत्त्यर्थासन्ने च । 'सव्वदूरमूलमणतियं सव्वं जा- कत्वात्सुखहेतौ, श्राव० ४ ० । स्था० । गइ पासइ । भ०५४०४ उ०।
सव्वपावणिवित्ति-सर्वपापनिवृत्ति-स्त्री० । अशेषावधानुष्ठासव्वदेवमूरि-सर्वदेवमूरि-पुं० । वृद्धगच्छप्रथमसूरी, ग०३. नव्युपरतो, हा०२५ अष्ट। अधिक।
सव्यपावपरिवज्जिय--सर्वपापपरिवर्जित-त्रि०। सर्वाऽमङ्गलैसयदेसघाहसी-सवदेशघातिनी-स्त्री०। सर्व-समस्तं देश- रहिते. कल्प०१ अधिकता ।
बानीमा प्रतीत्येवंशीला सर्वदेशघातिन्यः । तथाविधा- सयपप्फवत्थगंधमल्लालङ्कार-सवेपुष्पवस्वगन्धमाल्यालकार सु कर्मप्रकृतिपु. कर्म० ४ कर्म० ।
पुं० । गन्धाः-वासा माल्यानि-पुष्पदामानि अलङ्कारा श्राभसबदा-सर्वाडा-स्त्री० । अतीतानागतवर्तमानकालस्वरूप रणविशेषाः ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशश्रद्धाकालभेद, अनु।
पणसमासः । समस्तपुष्पादौ, ग०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org