________________
(५६२) सवण्णु अभिधानराजेन्द्रः।
सम्वदंसण स्वसाध्यमविद्यमानप्रमाणान्तरबाधनं निश्चाययति, यथाऽ- वचनसंदर्भेण दृष्टेष्टविषये विरोधाधुद्भावकत्वेन विशासनं त्रैव सर्वज्ञमात्रलक्षणे साध्ये वचनविशेषलक्षणे साध्यधर्मिणि | विध्वंसकं यतोऽतो द्वादशाङ्गमेव जिनानां शासनमिति भतद्विशेषत्वलक्षणो हेतुः । प्रतिबन्धप्रसाधकं चास्य हेतोः वत्यतो विशेषणात् सर्वविशषसिद्धिरिति । सम्म०१ काण्ड । प्रागेव दृष्टान्तधर्मिणि प्रमाणं प्रदर्शितमित्यभिप्रायवत्तैवाचा
सव्वएणुत्त-सर्वज्ञत्व-न । सर्वेषां शान्तोदिताव्यपदेश्यधर्मयेणापि 'कुसमयविसासणं' इति सूत्रे कुरित्यनेन ह
त्वेन स्थितानां यथावद्विवेकजज्ञाने , तदुक्तम्-" सत्त्वपुरुट्रान्तसूचनं विहितम् , न च पक्षवचनाद्युपक्षेपः सूचितः । ननु भवत्वस्माद्धेतोयथोक्लपकारेण सर्वज्ञमात्रसिद्धिर्न पुन
पान्यथाख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वशत्वम्"। स्तद्विशेषसिद्धिः । तथाहि-यथा नष्टमुष्टयादिविषयवच
सत्त्वपुरुषान्यथाख्यातिमात्रस्वभावाधिष्ठातृत्वे, द्वा०२६द्वा०। नविशेषस्याहत्सर्वज्ञपणीतत्वं बचनविशेषत्वात सिद्ध- सव्वएणुदंसण-सर्वज्ञदर्शन-न० । सर्वशागमे, सूत्र०१ १०२ ति , तथा बुद्धादिसर्वज्ञपूर्वकत्वमपि तत एव अ० ३७०। सेत्स्यतीति कुतस्तद्विशेषसिद्धिः । नच नष्टमु- सव्वएणुप्पवाय-सर्वज्ञप्रवाद-पुं० । सर्वज्ञवाक्ये , आचा० १ एघादिप्रतिपादको वचनविशेषोऽईच्छासन एवेति वक्त यु- श्र०५०६ उ०। क्लम् । बुद्धशासनादिष्वपि तस्योपलम्भादित्याशक्याह
| सव्वएणुभासिय-सर्वज्ञभाषित-त्रिका समस्तवित्प्रणीते, हा० सूरिः-"सिद्धत्थाणं " इति अस्यायमभिप्रायः-प्रत्यक्षा
२६ अष्ट० । तीर्थकराभिहिते , द्वा० १७ द्वा० । नुमानादिप्रमाणविषयत्वेन प्रतिपादिताः शासनेन ये ते तद्विषयत्वनैव तैनिश्चिता इति सिद्धास्ते च-अर्थ्यन्त इत्यर्था
| सव्वएणुमय-सर्वज्ञमत--न । सर्ववेदिप्रवचनविषये, पश्चा०७ उच्यन्ते, तेषां शासनं प्रतिपादकमर्हत्सर्वज्ञशासनमेव, न बु
विव० । जिनशासनविषये , पञ्चा० ६ विव० । द्धादिशासनम् । अतो वचनविशेषत्वलक्षणस्य हेतोस्तेष्व- सव्वएणुवयण-सर्वज्ञवचन-न। सत्यवक्तृवीतरागवचने , सिद्धत्वात् कुतस्तेषामपि सर्वज्ञत्वम् ; येन विशेषसर्वज्ञत्व- दश०४ अ०। सिद्धिर्न स्यात् । यथा चागमान्तरेण प्रत्यक्षादिविषयत्वेन | सव्वतंतसिद्धत-सर्वतन्त्र सिद्धान्त-पुं०। सर्वतन्त्राऽविरुद्ध प्रतिपादितानामर्थानां तद्विषयत्वं न संभवति , तथाऽत्रैव
स्वतन्त्रेऽधिकृतेऽर्थे, सूत्र० १ १० १२ १० । यथा स्पर्शनायथास्थानं प्रतिपादयिष्यते । अथवा-सिद्धार्थानामित्यनेन दीनीन्द्रियाणि स्पर्शादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहेतुसंसूचनं विहितमाचार्येण । सिद्धाः प्रमाणान्तरसंवाद
हणं समानम् । तथा चोक्तम्तो निश्चिता येऽर्था नष्टमुष्टयादयस्तषां शासनं प्रतिपाद
"संति पमाणाई पमेयसाहगाई तु सव्वतंतो उ। कम् , यतो द्वादशाङ्गं प्रवचनमतो जिनानां कार्यत्वेन संबन्धि; तेनायं प्रयोगार्थः सूचितः । प्रयोगश्च प्रमाणान्तर
थेञ्जबई वसुमई, आपा य दवा चलो वाऊ॥१॥" संवादि यथोक्कनष्टमुष्टयादिसूक्ष्मान्तरितदृरार्थप्रतिपादकत्वा- सन्ति प्रमाणानि-प्रत्यक्षादीनि प्रमेयसाधकानि यथा-स्थैर्य. न्यथाऽनुपपत्तेर्जिनप्रणीतं शासनम् । अत्र च सूक्ष्माद्यर्थ- वती पृथ्वी, आपो द्रवाः, चलो वायुरेष सर्वतन्त्रसिद्धान्तः प्रतिपादकत्वान्यथाऽनुपपत्तिलक्षणस्य हेतोर्जिनप्रणीतत्वल- सर्वेषु तन्त्रेषु अस्यार्थस्य सिद्धत्वात् । बृ० १ उ० १ प्रक० । क्षणेन स्वसाध्येन व्याप्तिः साध्यधर्मिण्येव निश्चितेति त- सव्वतवाणिजमय-सर्वतपनीयमय-त्रि० । सर्वात्मना तपनीनिश्चायकप्रमाणविषयस्येह दृष्टान्तस्य प्रदर्शनमाचार्येण न | यरूपसुवर्णमये, जी० ३ प्रति०४ अधि० । रा०। दशा० । विहितम् । तदर्थस्य तन्यतिरेकेणैव सिद्धत्वात् । यथा चा- | सव्वतुरियसहसम्मिणाय-सर्वतयंशब्दसन्निनाद-पुं० सर्वतूपत्तः साध्यधर्मिण्येव व्याप्तिनिश्चयाद् दृष्टान्तव्यतिरेके
र्यशब्दानां मीलने महाघाणे, भ०१ श० १ उ० । णापि तदुत्थापकादादुपजायमानायाः सर्वज्ञप्रतिक्षपवादिभिर्मीमांसकैः प्रामाण्यमभ्युपगम्यते, तथा प्रकृतादन्यथा
सब्बतूबर--सर्वतूबर-पुं० । समस्तकपायद्रव्ये, रा०।। उनुपपत्तिलक्षणाद्धेतोरुपजायमानस्याऽस्याऽनुमानस्य तत्
सव्वत्तया--सर्वात्मता-स्त्री० । सर्वेष्वात्मनः परिणामेषु, उ. किं नेष्यते ? । प्रतिपादितश्चार्थापत्तेरनुमानेऽन्तर्भावः प्रागि
पा०२० । सर्वसामर्थ्य, सूत्र०२ श्रु०१ अ । ति भवत्यतो हेतोः प्रकृतसाध्यसिद्धिः । अत एव पूर्वाचार्य- सव्वत्थ-सर्वन-श्रव्य० । समस्तदेश इत्यथै , पञ्चा०६ विवव हेतुलक्षणप्रणेतृभिरेकलक्षणो हेतुः
समस्तकाले, सर्वस्यामवस्थायामीत्यर्थे , सूत्र. १ श्रु. ३ "अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ।
अ०४ उ० । समस्तेषु द्रव्यक्षेत्रादिषु , पञ्चा० ६ विव० । नाऽन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ॥१॥"
सब्बत्थया-सर्वार्थता-स्त्री०। चलत्वान्नानाविधार्थग्रहणे "स
र्वार्थतैकाग्रतयोः, समाधिस्तु क्षयोदयौ।" द्वा० २४ द्वा० । इत्यादिवचनसंदर्भण प्रतिपादितम् इति मन्बानेनाचार्येणा
सव्वत्थविसम-सर्वत्रविषम-न० । सर्वपादेषु विषमाक्षरे वृत्ते, पि न दृष्टान्तसूचनं विहितमत्र प्रयोगे । 'कुसमयविशा
स्था०७ ठा०३ उ०। सनमिति' चात्र व्याख्याने बुद्धादिशासनानामसर्वशप्रणीतत्वप्रतिपादकत्वेन व्याख्येयम् । तथाहि-कुत्सिताः प्रमा
सव्वदंसण-सर्वदर्शन-न० । सर्व-सम्पूर्ण दर्शनं सर्वदर्शनम् । णबाधितैकान्तस्वरूपार्थप्रतिपादकत्वेन, समयाः कपिलादि
क्षायिकसम्यक्त्वे, विशे० । प्रणीतसिद्धान्तास्तषां " सन्ति पञ्च महब्भूया०७" इत्यादि
त पञ्चमहमूचा इत्यादि -पृथ्न्याः चलाऽचत्वविचारः 'भूगोल' शब्दे पछे भागे गतः । 'लोक' १-मूत्र १ ० १ ० १ उ० ।
शब्दे च पन्जमे भागे गोलक कल्पना च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org