________________
सवणु अभिधानराजेन्द्रः।
सवण्णु प्रमाणान्तरसंवादतोऽवगमयति । तेन ग्रहोपरागादिवचनवि- र्थः सपक्षः प्रतीयत इति सपक्ष सत्त्वमप्यवगम्यते । साशेषस्य धर्माऽधर्मसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धम् , त. मर्थ्यात् (च) हि व्यापकनिवृत्ती व्याप्यनिवृत्तिर्यत्रावसीयते सिद्धौ सकलपदार्थसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धिमा. सोऽसपक्ष इति असपोऽप्यसत्त्वमपि निश्चीयते इति सादयति । नहि धर्माधर्मयोः सुखदुःखकारणत्वसाक्षात्क- नार्थः प्रतिज्ञावचनेन । तदाह धर्मकीर्सिः यदि प्रतीतिररणं सहकारिकारणाशेषपदार्थतदाधारभूतसमस्तप्राणिग- न्यथा न स्यात् सर्व शोभेत , दृष्टा च पक्षधर्मसंबन्धवणसाक्षात्करणमन्तरेण संभवति । सर्वपदार्थानां परस्परप्रति- चनमात्रात् प्रतिज्ञावचनमन्तरेणापि प्रतीतिरिति कस्तबन्धादकपदार्थसर्वधर्मप्रतिपत्तिश्च सकलपदार्थप्रतिपत्तिना- स्योपयोगः । यदा च प्रतिज्ञावचनं नैरर्थक्यमनुभवति तदा न्तरीयका प्राक् प्रतिपादिता । अतो भवति सकलपदार्थसा। तदावृत्तिवचनस्य निगमनलक्षणस्य सुतरामनुपयोग इति क्षात्कारिज्ञानपूर्वकत्वसिद्धिरतो हेतोर्वचनविशेषस्य । तत्सि- | न प्रतिज्ञाद्यवचनमपि प्रस्तुतसाधनस्य न्यूनतादोषः; केवलं द्धौ च तत्प्रणतुः सूक्ष्मान्तरितदूरानन्तार्थसाक्षात्कार्यतीन्द्रिय तत्प्रतिपाद्यस्यार्थस्य स्टसाध्याविनाभूतस्य हेतोः स्वज्ञानसम्पत्समन्वितस्य कथं न सिद्धिः । नाप्येतद्वक्तव्यम् ।
साध्यमिण्युपसंहारमात्रादेव सिद्धत्वात् । अर्थादापत्रस्य साध्योक्तितदावृत्तिवचनयोरनभिधानात् न्यूनतानामाऽत्र
स्वशब्देन पुनरभिधानं निग्रहस्थानमिति प्रतिज्ञादिवचनं साधनदोषः । प्रतिज्ञावचनेन प्रयोजनाभावात् । अथ विष- वादकथायां क्रियमाणं तद्वनुर्निग्रहमापादयति उपनयवचनं यनिर्देशार्थ प्रतिज्ञावचनम् । ननु स एव किमर्थः । साध- तु हेतोः पक्षधर्मत्वप्रतिपादनादेव लब्धमिति तस्यापि ततः येवत्प्रयोगादिप्रतिपत्त्यर्थः । तथाहि-असति साध्यनिर्देश पृथक प्रतिपादने पुनरुक्ततालक्षण एव दोष इति न यो घचनविशेषः स साक्षात्कारिज्ञानपूर्वक इत्युक्ने किम- तदनभिधानेऽपि न्यूनं साधनवाक्यम् । ततः सर्वयं साधर्म्यवान् प्रयोगः, उत वैधय॑वानिति न शायेत । दोषरहितत्वात् साधनवाक्यस्य भवत्यतः प्रकृतसाध्यउभयं ह्यत्राशङ्क्येत वचनविशेषत्वेन साक्षात्कारिज्ञानपूर्व- सिद्धिः । स्वसाध्याविनाभूतश्च हेतुः साध्यधर्मिण्युपदर्शकत्वे साध्य साधर्म्यवान् , असाक्षात्कारिज्ञानपूर्वकत्वेन ब- | यितव्यो वादकथायामित्यभिप्रायवता आचार्येण गाथासू. चनाविशेषत्वे साध्ये वैधय॑वानिति हेतुविरुद्धानकान्तिक त्रावयवेन तथाभूतहेतुप्रदर्शनं कृतमिति । तथाहि-सप्रतीतिश्च न स्यात् । प्रतिज्ञापूर्वके तु प्रयोगे शब्दविशेषः मयविशासनम्' इत्यनेन गाथासूत्रावयववचनेन स्वसाध्यसाक्षात्कारिज्ञानपूर्वकः शब्दविशेषत्वादिति हेतुभावः प्रती व्याप्तस्य हेतोः साध्यधर्मिण्युपसंहारः सूचितः । हेयते । असाक्षात्कारिज्ञानपूर्वको वचनविशेषत्वादिति विरु- तोश्च स्वसाध्यव्याप्तिः प्रमाणतः सर्वोपसंहारेण प्रदद्धता। चक्षुरादिकरणजनितज्ञानपूर्वको वचनविशेषत्वादि- शनीया । तच्च प्रमाणं व्याप्तिप्रसाधकं कदाचित् ल्यनैकान्तिकत्यम् । हेतोश्च त्रैरूप्यं न गम्येत । तस्य साध्याप- साध्यमिण्यव प्रवृत्तं तां तस्य साधयति , कदाचित् क्षया व्यवस्थितेः । सति प्रतिशानिर्देशेऽवयवे समुदायोप- दृष्टान्तधर्मिणि । यत्र हि सर्वमनेकान्तात्मकं सत्वाचारात् साध्यधर्मी इति पक्ष इति तत्र प्रवृत्तस्य वयन
दित्यादी प्रयोगे न दृष्टान्तधर्मिसद्भावः, तत्र व्याप्तिप्रसाविशेषत्वस्य पक्षधर्मत्वम् ; साध्यधर्मसामान्येन च समानो- धकं प्रमाणं प्रवर्त्तमानं साध्यर्मिण्येव सर्वोपसंहारेण ऽर्थः सपक्ष इति तत्र वर्तमानस्य सपक्षे सत्यम्, न सपक्षो- हेतोः स्वसाध्यव्याप्तिं प्रसाधयति । यत्र तु प्रकृतप्रयोगादौ उसपक्ष इत्यसपतेऽप्यसत्त्वं प्रतीयते तदिदमनलोचिताभिधा- दृष्टान्तधर्मिणोऽपि सत्त्वं तत्र दृष्टान्तधर्मिण्यपि प्रवृत्तं नम् । तथाहि-यो वचनविशेषः स साक्षात्कारिज्ञानपूर्वक इति तत्प्रमाणं सर्वोपसंहारेणैव तस्याः प्रसाधकमभ्युपगन्तएतावन्मात्रमभिधाय नैव कश्चिदास्ते, किन्तु हेतोर्धर्मिण्यु- व्यम् । अन्यथा दृष्टान्तधर्मिणि हेतोः खसाध्यव्याप्तावपि पसंहारं करोति । तत्र यदि वचनविशेषश्चायं नष्टमुयादिवि- साध्यधर्मिणि तस्य तदव्याप्तौ न ततस्तत्र तत्प्रतिपत्तिः षयो वचनसंदर्भ इति ब्रूयात् , तदा साधर्म्यवत्प्रयोगप्रतीतिः । स्यात् । दृष्टान्तधर्मिण्येव तेन तस्य व्याप्तत्वात् , बहिअथासाक्षात्कारिज्ञानपूर्वकश्चेत्यभिदध्यात्, तदा वैधर्म्यवत याप्तेषिद्यमानाया अपि साध्यधर्मिणि साध्यप्रतिपत्ताइति संबन्धवचनपूर्वकात्पक्षधर्मत्ववचनात् प्रयोगद्वयावग- चनुपयोगात् सादृश्यमात्रस्याकिश्चित्करत्वात् । अन्यथा शुतिः, विवक्षितसाध्यावगतिश्च । हेतुविरुद्धानेकान्तिका अ- लं सुवर्ण सत्त्वाद्रजतवदित्यत्रापि शुक्रत्वप्रतिपत्तिः स्यात् । पि पक्षधर्मत्ववचनमात्रेण न प्रतीयन्ते । तदा तु संबन्ध- अथात्र पक्षस्य प्रत्यक्षबाधनं, प्रत्यक्षबाधितकर्मनिर्देशानवचनमपि क्रियते तदा कथमप्रतीतिः । तथाहि-यो घचन- न्तरप्रयुक्तत्वेन हेतोः कालात्ययापदिष्टत्वं वा दोषः । तदविशेषः स साक्षात्कारिज्ञानपूर्वक इत्युक्त हेतुरवगम्यते युक्तम् । बाधाऽविनाभावयोर्विरोधात् । तथाहि-सत्येव विधीयमानेनानूद्यमानस्य व्याप्तेः । यो वचनविशेषः सोऽ साध्यधर्मिणि साध्ये हेतुर्वर्त्तत इति तस्य तदविनाभावः , साक्षात्कारिज्ञानपूर्वक इत्युक्त विरुद्धः । विपर्ययव्याप्तेः तत्प्रतिपादितसाध्यधर्माभावश्च प्रमाणतो बाधा। साध्ययो वचनविशेषः स चक्षुरादिजनित शानपूर्वक इति अनै- धर्मभावाऽभावयोश्चैकत्र धर्मिण्येकदा विरोध इति नैतदोषान्तिकाध्यवसायः व्यभिचारात्। तथा त्रैरुप्यमपि हेतोग- दस्य साधनस्य दुष्टत्वम् , किन्तु साध्यधर्मिणि साध्यम्यत एव । यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्य- धर्माविनाभूतत्वेनानिश्चयः । स च बहिर्व्याप्तिमात्रेण हेतोः तया अवगम्यते । यत्र तु व्याप्यो धर्मो विवादास्पदीभूते साध्यसाधकत्वाभ्युपगमेऽन्यत्रापि समान इति नानुमाधर्मिण्युपसंहियते स समुदायैकदेशतया पक्ष इति तत्रा- नात् क्वचिदपि साध्यनिश्चयः स्यात् । अतो दृष्टान्तधर्मिणि पसंहतर व्याप्यधर्मस्य पक्षधर्मत्वावगतिः। सा च व्या. प्रवृत्तेन प्रमाणेन व्याप्त्या हेतोः स्वासाध्याविनाभावो निप्तिर्यत्र धर्मिण्युपदश्यते स साध्यधर्मसामान्येन समानोऽ! श्वेयः । स च निश्चिताविनाभावो यत्र धर्मिण्युपलभ्यते तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org