________________
(५६०) अभिधानराजेन्द्रः ।
वल
तथाभूतज्ञानपूर्वक वचनविशेषस्य सिद्धम् अनुमानादि- तुरीप्रियार्थविषयं ज्ञानमलिङ्गमम्युपगन्तव्यमित्यलशनादपि स्वविषयाविसंवादिवचनविशेषस्य संभवात् । ङ्गपूर्वकत्वमपि विशेषणं प्रकृतहेतोर्नासिद्धम् । नव तथाभूतज्ञानवान् सर्वो भवद्भिरभ्य इत्येतद् हृदि वाऽथ सूरि" कुसमयविसास ' इति । सम्य क प्रमाणान्तराविसंवादित्वेने यो परिइिति लमयाः, नष्टमुष्टिचिन्तालाभालाभसुखासुखजीवितमरणग्रहोपरामन्धवादयः पार्थाय विविधमन्यपदार्थका
वेन कार्यत्वेन चानेकप्रकारं शासनं प्रतिपादकम् य तः शासनं कुः पृथ्वी तस्या इव ।
श्रयमभिज्ञायः - शत्वप्रमेयत्वादेरनेकप्रकारस्य प्रतिपादिसम्यान सर्वज्ञनिकस्य देतोः सङ्गावेऽपि त कृतचेन शाखनपामात्यप्रतिपादनार्थ सर्वशोऽभ्युपगम्यते, तस्य चान्यतो देतोः प्रतिपादनेऽपि तदागमसेतुत्वं हेत्वन्तरात्पुनः प्रतिपादनीयं स्यादिति य न्तरमुत्सृज्य प्रतिपादनगौरवपरिहारार्थ वचनविशेष - लक्षण एच हेतुस्तत्सद्भावावेदक उपन्यसनीयः । सपामेन गाथासूत्राषयन सूचितः । अत एव संस्कृत्य - तुः कर्त्तव्यः । तथाहि -यो यद्विषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेक पूर्वको वचनविशेष स तत्साक्षास्कारिज्ञानविशेषभचः । यथाऽस्मदर्त्तितः पृथ्वी काठिन्यादिविषयस्तथाभूतो वचनविशेषः नष्टमुष्टिवि शेषादिविषयादिसंवाद्यलिङ्गानुपदेशानन्ययव्यतिरेकचनविशेषश्चायं शासनलक्षणो ऽर्थ इति ।
"
न यात्राविसंवादित्यवचनविशेषलक्षणस्य हेतोर्विशेषरामसिद्धम् । नष्टमुष्ट्यादीनां वचनविशेषप्रतिपादितानां प्रमाणान्तरतस्तथैवोपलब्धेरविसंवादसिद्धेः । योऽपि क्कचिद्वचनविशेषस्य तत्र विसंवादो भवता परिकल्प्यते, सोऽपि तदर्थस्य सम्यगपरिज्ञानात् सामग्री पुन पंचगविशेषस्यासत्यार्थत्वात् । नच सामग्री कल्पादेकणासत्यार्थवे समं तथा परिकल्पयितुं युक्तम् । अन्यथा प्रत्यक्षस्यापि द्विचन्द्रादिविषयस्य सामग्रीवैकल्येनोपजायमानस्यासत्यत्वसंभवात् समग्र सामग्रीप्रभवस्याप्यसत्यत्वं स्यात् । अथाविकलसामग्रीप्रभवं प्रत्यक्षं विकलसामग्रीभान पालिरामिति नायं दोषः । तत्रापि समानम् । तथाहि-- सम्यगशात तदर्थाद्वचनाद्यन्नमुयादिविषयं विसंवादिकानमुत्पद्यते तत्सम्यगवगत तदर्थवचनोद्भवाद्विलक्षणमेव । यथा च विशिष्टसामग्रीप्रभवस्य प्रत्यक्षस्य न कचिद् व्यभिचार इति तस्याविसंवादित्वम् तथाऽवगतसम्पमर्थचचनोद्भवस्यापि नष्टादिविषयविज्ञानस्पति सिद्धमत्राविसंवादित्वलक्षणं विशेषं प्रकृतहेतोः ।
नाप्यलिङ्गपूर्वकत्वं विशेषणमसिद्धम् । नष्टमुष्टयादीनामस्म दादीन्द्रियविषयत्वेन येनाभिमतस्याप्यर्थपादा
विपयत्वा तत्प्रतिपतिः प्रतिपादानाम पिदिनाद्वचनविशेषमन्तरेवापि प्रोपरागादिमतिनिः स्यात् । नहि साध्यव्याप्तलिङ्गनिश्चयेऽग्न्यादिप्रतिपत्तौ वचनविशेषापेक्षा दृष्टा, न भवति चास्मदादीनां ययनविशेषमन्तरेण कदाचनापि प्रतिनियतदिप्रमाफलाविना भूतग्रहोपरागादिप्रतिपत्तिरिति तथाभूतवचन
Jain Education International
स
नाप्ययमुपदेशपरम्पपातीन्द्रियार्थदर्शनाभावेऽपि प्रमाणभूतः न्धेनानुपदेशपूर्वकन्यविशेषणासिद्धिरिति वक्तुं युक्तम् । उपदेशपरम्पराप्रभवत्वं नष्टमुष्ट्यादिप्रतिपादकवचनविशेषस्य वक्तुरज्ञानदुष्टाभिप्रायवचना कौशलदोषैः श्रोतु मन्दबुद्धित्वविपर्यस्त वुद्धित्वगृहीतविसरणैः प्रतिपुरुष हीयमानस्यानादी काल मूलतविरोच्छेदएव स्यात् । तथाहि इदानीमपि केचित् ज्योतिःशाखादिकमज्ञानदोपादन्यथोपदिशन्त उपलभ्यन्ते, अन्ये सम्यगवगलोSपि दुनिया अन्य वचनान्यथायेति । तथा श्रोतारोऽपि केचिन्मन्दबुद्धित्वदोषादुक्तमपि यथा सावधारयति अन्ये विस्तबुद्धयः सम्यगुपदिष्टमध्ययथाऽवधारयन्ति केचित् पुनः सम्पपरिष्ठानमपि विस्मरन्तीत्येवमादिभिः कार: प्रतिपुरुष हीयमानस्य बता सन्तं कालं यावदागमनमेव न स्याचिरोनिगच्छति च । तस्मादन्तराऽन्तरा विच्छिन्नः सूक्ष्मादिपदार्थसाक्षात्कारिज्ञानवता केनचिदभिव्यक्त इयन्तं कालं यावदागच्छतीत्यभ्युपगमनीयमिति नानुपदेशपूर्वकत्वविशेषखासिद्धिः ।
नायन्ययतिरेकाभ्यां नादि - विशेषयनं कस्यचित् संभवति येनानन्वयव्यतिरेकपूर्व कत्यविशेषणासिद्धिः स्यात् । यतो नान्ययस्यतिरेकाभ्यां प्र होपरागौषधशक्त्यादयो ज्ञातुं शक्यन्ते । प्रावृट्समये शिलीप्रोपरामादीनां मालकालादिषु निय
माभावात् इष्यशक्तिपरशानाभ्युपगमयतिरा यावन्ति जगति द्रव्याणि तान्येकत्र मीलयित्वा एकस्य रसकल्कादिभेदेन कर्षादिमात्राभेदेन, बालमध्यमाद्यवस्थाभेदन, मूलपणाद्ययदेन प्रक्षपाराभ्यामेकोऽपि योगों युगसाना पाते किमुनानक इति कुतस्ताभ्यामीपधशक्त्यवगमः । तेन नानन्वयव्यतिरेकपूर्वकत्वविशेषणस्वासिद्धिः । नापि नष्यादिविषयवचनविशेषस्यापीरुप पत्वात् विशिष्टवानपूर्वकत्वस्यासिद्धेरसिद्धः प्रकृता देतुः । अपौरुषेयस्य वचनस्य पूर्वमेव निषिद्धत्वात् । नाप्यसाक्षास्कारिनपूर्वकल्ये ऽपि तवचनविशेषस्य संभवादनेकान्तिकः । सविशेषणस्य हेतोर्विपक्षे सत्त्वस्य प्रतिषिद्धत्वात् । अत एव न विरुद्धः । विपक्ष एव वर्त्तमानो विरुद्धः । नचास् पूर्वोक्रप्रकारेणावगतस्य साध्यप्रतिबन्धस्य वृि संभयः । अथ भवतु प्रोपरागाभिधायकवचनस्य तत्पूर्वकत्वसिद्धिः, अतो हेतोः । तत्र तस्य संवादात् । धर्मादिपदार्थसाक्षात्कारिज्ञानपूर्वकत्वसिद्धिस्तु कथम् ?, तत्र तस्य संवादाभावात् । न । तत्रापि तस्य संवादात् । तथाहि ज्योतिःशाखादेहोपरागादिकं विशिएवमादिग्विभागादिविशिएं प्रतिपद्यमानानां प्रतिनिधतदेशवर्तिनां प्राणिनां प्रतिनियतकाले प्रतिनियतकर्मफलसंसूचकत्वेन प्रतिपद्यते । उक्रं च तत्र
नक्षत्रग्रहपञ्चर - महर्निशं लोककर्मविक्षिप्तम् । भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम् ॥ १ ॥" अतो ज्योतिःशास्त्रं ग्रहोपरागाऽऽदिकमिव धर्माऽधर्मावपि
For Private & Personal Use Only
www.jainelibrary.org