________________
(५८ ) सव्वाणु अभिधानराजेन्द्रः।
মন্বন্ত। विषये व्यवहारिणां विकल्पनमन्तरेणापि ववनप्रवृत्तिरिति । त्वेन तस्य ग्रहणात् तज्ज्ञानस्य विपरीतख्यातिरूपताप्रसकथं ततः सर्वज्ञस्य छानस्थिकज्ञानासान युक्तम् । यदप्युक्त-- क्तिः । एतदसंबद्धम् । यतो यथाऽस्मदादीनामसन्निहितकाम्-अतीतादेरसवात् कथं तज्ज्ञानेन ग्रहणम् , ग्रहणे वाऽस. लोऽप्यर्थः सत्यस्वप्नशाने प्रतिभाति । नचासन्निहितस्य तदर्थवाहित्वात् तज्ज्ञानवान् भ्रान्तः स्यादित्यादि । तदप्ययु-- स्यातीतादिकालसंबन्धिनो वर्तमानकालसंबन्धित्वं नापि क्नम् । यतः किमतीतादेरतीतादिकालसंबन्धित्वनासत्त्वम् , स्वकालसंबन्धित्वेन सत्यस्वप्नशाने तस्य प्रतिभासनात् तउत तज्ज्ञानकालसंबन्धित्वेन । यद्यतीतादिकालसंबन्धित्वेने- ग्राहिणो शानस्य विपरीतख्यातित्वम् । यत्र ह्यन्यदेशकाति पक्षः । स न युक्तः। वर्तमानकालसंबन्धित्वेन वर्तमानस्ये- लोऽर्थोऽन्यदेशकालसंबन्धित्वेन प्रतिभाति सा विपरीतव तत्कालसंबन्धित्वेनातीतादेरपि सत्त्वसंभवात् । अथा
ख्यातिः । अत्र त्यतीतादिकालसंबन्ध्यतीतादिकालसंबन्धि. तीतादेः कालस्याभावात् तत्संबन्धिनोऽप्यभावः , तदस
त्वेनैव प्रतिभातीति न तत्प्रतिभासिनोऽर्थस्य तत्कालसंस्वं च प्रतिपादितं पूर्वपक्षवादिनाउनवस्थेतरेतसश्रयादि
बन्धित्वेन वर्तमानत्वं; नापि तग्राहिणो विज्ञानस्य विदोषप्रतिपादनेन । सत्यं प्रतिपादितं नच सम्यक् । तथाहि--
परीतख्यातित्वम् । तथा सर्वज्ञज्ञानेऽपि यदाऽतीतादिकानास्माभिरपरातीतादिकालसंबन्धित्वादस्यातीतादित्वमभ्यु.
लोऽर्थोऽतीतादिकालसंबन्धित्वेन प्रतिभाति, तदा कथं तपगम्यते , येनानवस्था स्यात् , नापि पदार्थानामतीतादि
स्यार्थस्य वर्तमानकालसंबन्धित्वम् । कथं वा तज्ज्ञानस्य त्वेन कालस्यातीतादित्वम् , येनेतरेतराश्रयदोषः, किं तु
विपरीतख्यातित्वमिति । यथा वा विशिष्टमन्त्रसंस्कृतचक्षुस्वरूपत एवार्तातादिसमयस्यातीतादित्वम् । तथाहि
वामष्ठादिनिरीक्षणेनान्यदेशा अवि चौरादयो गृह्यमाणाअनूभृतवत्तेमानत्वसमयाऽतीत इत्युच्यत, अनुपविष्यद्व
न तद्दशा भवन्ति, नापि तज्ज्ञानं तद्देशादिसंबन्धित्वमनुर्तमानत्यश्चानागतः, तत्संबन्धित्वात् पदार्थस्याप्यतीता
भवति, तथा सर्वविद्विशानमप्यसनिहितकालं यद्यर्थमवनागत्वे अविरुद्धे । अथ यथाऽतीतादेः समयस्य स्वरू- भासयति, स्वात्मना तत्कालसंबन्धित्वमननुभवदपि, तदा पणेवातीतादित्वं तथा पदार्थानामपि तद्भविष्यतीति व्य- को विरोधः; कथं वा तस्यातीतादेरर्थस्य तज्ज्ञानकालथस्तदभ्युपगमः । एतच्चाऽत्यन्तासङ्गतम्। नोकपदार्थध- स्वमिति । नच सत्यस्वप्रज्ञानेऽप्यतीताद्यर्थप्रतिभासे समामस्तदन्यत्राप्यासञ्जयितुं युक्तः । अन्यथा निम्बादस्तिक्तता नमेव दूषणमिति न तदृष्टान्तद्वारेण सर्वशशानमतीतागुडादावष्यासञ्जनीया स्यात् , नच साऽत्रैव प्रत्यक्षसिद्धे- द्यर्थग्राहकं व्यवस्थापयितुं युक्तमिति वक्तुं युक्तम् । अवि त्यन्यत्रासअने तद्विरोध इत्युत्तरम् । प्रकृतेऽप्यस्योत्तरस्य संवादवतोऽपि ज्ञानस्य विसंवादविषये विप्रतिपस्यभ्युपसमानत्वात् । भवतु पदार्थधर्म एवातीतादित्वं, तथापि गमे , स्वसंवेदनमात्रेऽपि विप्रतिपत्तिसद्भावादतिसूचमेक्षिनास्माकमभ्युपगमक्षतिः । विशिष्टपदार्थपरिणामस्यैवातीता- कया तस्यापि तत्स्वरूपत्वासंभवात्सर्वशून्यताप्रसङ्गात् । दिकालत्वेनटेः, "परिणामवर्तनादि ( वर्तना विधि )पराप- तविषेधस्य च प्रतिपादयिष्यमाणत्वादतो न युक्तमुक्तम् , रत्व" (प्रश मर० प्र० श्लो०२१८) इत्याद्यागमात् । तथाहि-स्म- अथ प्रतिपाद्यापेक्षयेत्यादि न भ्रान्तज्ञानवान् सर्वशः कल्पयितुं रणविषयत्वं पदार्थस्यातीतत्वमुच्यते । अनुभवविषयत्वं वर्त्त- युक्त इति पर्यन्तम् । यदप्युक्तम्-भवतु वा सर्वशस्तथामानत्वं, स्थिरावस्थादर्शनलिङ्गवलोत्पद्यमानकालान्तरस्था- प्यसो तत्कालेऽप्यसर्वज्ञातुं न शक्यते इत्यादि । तदप्यव्ययं पदार्थ इत्यनुमानविषयत्वं धर्मोऽनागतकालत्वमिति । संगतम् । यतो यथा शकलशास्त्रार्थापरिक्षानेऽपि व्यवहातेन यदुच्यते-र्याद स्वत एव कालस्यातीतादित्वं , पदार्थ- रिणा सकलशास्त्रज्ञ इति कश्चित्पुरुपो निश्चीयते; तथा स्यापि तत् स्वत एव स्यादिति परेण तत्सिद्धं साधितम् । सकलपदार्थापरिझानेऽपि यदि केनचित् कश्चित् सर्वशत्वेतदतीतादिकालस्य सत्त्वान्न तत्कालसंबन्धित्वेनातीतादेः
न निश्चीयते , तदा को विरोधः । युक्तं चैतत् । अन्यथा युपदार्थस्याऽसत्त्वम् । वर्तमानकालसबन्धित्वेन त्वती
माभिरपि सकलदार्थापरिक्षाने कथं जैमिनिरन्यो वा वेतांदरसत्वप्रतिपादन ऽभिमतमेव प्रतिपादितं भवति । न
दार्थज्ञत्वन निश्चीयते । तदनिश्चये च कथं तद्वयाख्यातार्थाह्यतीतकालसंबन्धित्वसत्त्वमेवैतज्ज्ञानकालसंबन्धित्वमस्मा-- नुसरणादग्निहोत्रादाधनुष्ठाने प्रवृत्तिरिति यत्किञ्चिदेतत् 'सभिरभ्युपगम्यते । नचैतत्कालसंबन्धित्वेनासत्व स्वकाल- ज्ञोऽयमिति तत्' इत्यादि। तदेवं सर्वज्ञसद्भावग्राहकसबन्धित्वेनाप्यतीतादरसत्त्वं भवति । अन्यथैतत्कालसं- स्य प्रमाणस्य शत्वप्रमेयत्ववचनविशेषत्वादेर्दर्शितत्वात् तबन्धित्वस्याप्यतीतादिकालसंवन्धित्वेनासत्त्वात् सर्वाभावः दभावप्रसाधकस्य च निरस्तत्वात् ; ये बाधकप्रमाणगोचस्यादिति सकलव्यवहारोच्छदः । अथापि स्यात् , रतामापन्नास्तेऽसदिति ब्यवहर्त्तव्या इति प्रयोगहेतोरसिद्धभवत्वतीतादेः सत्त्वं, तथापि सर्वशक्षाने न तस्य प्र. त्यात् ; ये तु निश्चितासंभवद्वाधकप्रमाणत्वे सति सदुपलतिभासः, तज्ज्ञानकाले तस्यासन्निहितत्वात् । सन्निधाने म्भकप्रमाणगोचरास्ते सदिति व्यवहर्त्तव्याः, यथोभयवावा तज्ज्ञानावभासिन इव वर्तमानकालसंबन्धिनोऽतीता- द्यप्रतिपत्तिविषया घटादयः, तथाभूतश्च सर्ववित् इति देरपि वर्तमानकालसंबन्धित्वप्राप्तेः । नहि वर्तमानस्यापि भवत्यतः प्रमाणात्सर्वव्यवहारप्रवृत्तिरिति । अथापि स्यासनिहितत्वन तत्काल ज्ञानप्रतिभासित्वं मुक्त्वाऽब- त् स्वविषयाविसंवादिवचनविशेषस्य तद्विषयाविसंवादिशाद्वर्सगानकालसंवन्धित्वम् । एवमतीतादेस्तज्ज्ञानावभासि. नपूर्वकत्वमात्रमेव भवता प्रसाधितम् । नचैतावतानन्तार्थव वर्तमानत्वमेवेति वर्तमानमात्रपदार्थज्ञानवानस्मदादिव- साक्षात्कारिज्ञानवान् सर्वज्ञः सिद्धिमासादयति । सकलसून सर्वशः स्यात् । किंच- अतीतादेस्तज्ज्ञानकाले ऽसन्निहि- मादिपदार्थसार्थसाक्षात्कारिज्ञानविशेषपूर्वकत्वे हि वचनतत्वेन तज्ज्ञानेऽप्रतिभासः । प्रतिभासे वा स्वज्ञानसंबन्धि- । विशेषस्य सिद्धे तज्ज्ञानवतः सर्वशत्यसिद्धिः स्यात् । नच
१४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org