________________
(५८०) सव्वण्णु अभिधानराजेन्द्रः।
सवण्णु त् । यदप्यभ्यधायि । अथ युगपत्सर्वपदार्थवेदकं निरस्तम् । सामान्येन सर्वशत्वादिस्यस्य हेतुत्वात् , विशेषण तज्ज्ञानमभ्युपगम्यते तदा परस्परविरुद्धानां शीतोष्णा- तज्ज्ञत्वस्य साध्यत्वात् , सामान्यविशषयाश्च भेदस्य कथदीनामेकशाने प्रतिभासासंभवात् । संभवेऽपीत्यादि । तदप्य- श्चित्प्रतिपादयिष्यमाणत्वात् । सामान्येन सर्वशत्वस्य चानुयुक्तम् । यतः परस्परविरुद्धानां किमेकदाऽसंभवः, किंवा मानव्यवहारिणं प्रति साधितत्वात् एतेन सूक्ष्मान्तरितदूरासंभवेऽप्येकशाने प्रतिभासनं भवता प्रतिपादयितुमभि-- र्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वादित्यत्र प्रयोग प्रमयत्वहेताप्रेतम् । तत्र यद्याद्यः पक्षः स न युक्तः । ज- यद् दूषणमुपन्यस्तं पूर्वपक्षवादिना तदपि निरस्तम् । सर्वसूलाउनलादीनां छायाऽऽतपादीनां चैकदा विरुद्धाना- क्ष्मान्तरितपदार्थानां व्याप्तिप्रसाधनानुमानप्रमाणेन वा एमपि संभवात् । अथैकत्र विरुद्धानामसंभवः। तदाऽसं- केन सामान्यतः प्रमेयत्वस्य प्रसाधितत्वात् । यच्च प्रधानपदा. भवादेव नैकत्र ज्ञाने तेषां प्रतिभासो; न पुनर्विरुद्धत्वात् ।
र्थपरिज्ञान न सकलपदार्थज्ञानमन्तरेण संभवतीति तत् सर्वज्ञ विरुद्धानामपि तेषामेकज्ञान प्रतिभाससंवेदनात् । एतेन वि
वचनामृतलबास्वादसंभवो भवतोऽपि कथञ्चित्संपन्न इति ल रुद्धार्थग्राहकस्य च तज्ज्ञानस्य न प्रतिनियतार्थग्राहकत्वं क्ष्यते । तथाहि तद्वचः-"जो पगं जागइ" (श्राचा०१ श्रु०३ स्यादित्याद्यपि निरस्तम् । छायाऽऽतपादिविरुद्धार्थ ग्राहिणा- १०४ उ० १२२ सू०) इत्यादि । तन्मतानुसारिभिः पूर्वचाऽपि ज्ञानस्य प्रतिनियतार्थग्राहकत्वसंवेदनात् । यच्चानम्- यैरप्ययमों न्यगादि - यदि युगपत्सर्वपदार्थवादकं तज्ज्ञानं तदैकक्षण एव सर्वप
"एको भावस्तत्त्वतो येन दृष्टः,सर्वे भावाः सर्वथा तेन दृष्टाः। दार्थबदनात् द्वितीयादिक्षण किश्चिज्ज्ञ एव स स्यादित्यादि ।
सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्वतस्तेन दृष्टः"॥१॥ तदप्यत्यन्तासबद्धम् । यतो यदि द्वितीयक्षण पदार्थानां त
अस्यायमर्थः-नासर्वविदा कश्चिदेकोऽपि पदार्थस्तत्त्वतो जमानस्य चाभावः स्यात् , तदा स्यादप्येतत् , नचैतत्संभव
द्रएं शक्यः । एकस्यापि पदार्थस्यानुगतव्यावृत्तधर्मद्वारण ति तथाऽभ्युपगमे द्वितीयक्षण सर्वपदार्थाभावात्सकलसंसा- साक्षात्पारंपर्येण वा सर्वपदार्थसंबन्धिस्वभावत्वात् । तत्स्वरोच्छेदः स्यात् । यदष्यभ्यधायि । अनाद्यनन्तपदार्थसंवेदने भावावेदन च तस्यावेदनमेव परमार्थतः ततस्तज्ज्ञानं स्वप्रतितत्संवदनस्यापरिसमाप्तिरित्यादि । तदप्ययुक्तम् अत्यन्ता- भासमेव वेत्तीति नार्थों विदितः स्यात् , केवलं तत्राभि भ्यस्तशास्त्रार्थज्ञानस्येव युगपदनाद्यनन्तार्थग्राहिणस्तज्ज्ञा--
मानमात्रमेव लोकस्य । अथ संबन्धिस्वभावता पदार्थस्य नस्यापि परिसमाप्तिसंभवात् । अन्यथा भूतभविष्यत्सूक्ष्मा- स्वरूपमेव न भवति । यत्केवलं प्रत्यक्षप्रतीतं सन्निहिदिपदार्थग्राहिणः प्रेरणाजनित शानस्यापि कथं परिसमाप्तिः । तमात्रं स एव वस्तुस्वभावः। संवन्धिता तु तत्र पतत्राप्यपरिसमाप्त्यभ्युपगमे, 'चोदना भूतं भवन्तं भवि- रिकल्पितैव पदार्थान्तरदर्शनसंभवतया । तथा चोक्तम्प्यन्तम्' इत्यादिवचनस्य नैरर्थक्य स्यादिति । यदपि , "निष्पत्तेरपराधान-मपि कार्य स्वहेतुना। परस्थरागादिसंवेदने सरागः स्यादित्यादि । तदप्यसङ्गतम् ।
संबध्यते कल्पनया, किमकार्य कथञ्चन ? " ॥१॥ इति । नहि परस्थरागादिसंबेदनाद्रागादिमान् भवति । अन्यथा
तदेतदयुक्तम् । एवं हि परिकल्प्यमाने स्वरूपमात्रसंवेदधात्रियद्विजस्यापि स्वफ्रज्ञानेन मद्यपानादिसंवेदनान्मद्यपान
नगदद्वैतमेव प्राप्तम् ततः सर्वपदार्थाभावे व्यवहाराभावः । दोपः स्यात् । श्रथाप्यरसनेन्द्रिय तज्ज्ञानमिति नायं दोषः,
अथ व्यवहारोच्छेदभयात् पदार्थसद्भावोऽभ्युपगम्यते , ततर्हि सर्वशज्ञानमपि नेन्द्रियजमिति कथमशुचिरसास्वाददो- हि सर्वपदार्थसंबन्धिताऽपि साक्षात् पारंपर्यगा च पदार्थपस्तत्रासज्येत । नच रागादिसंवेदनाद्रागीति लोके व्यव
स्वभावोऽभ्युपगन्तव्यः। अन्यथा साक्षात्पारंपर्येण वाऽहारः; किन्त्वङ्गनाकामनाद्यभिलाषखसंविदितस्याशिणव्यव
न्यपदार्थजन्यजनकतालक्षणसंबन्धिताऽभ्युपगमे, तद्व्याहारकारिणः स्वात्मस्वभावस्योत्पत्तेः । नचासौ सत्रेति कथं
वृत्त्यनुगतिसंबन्धिताउनभ्युपगमे च पदार्थस्वरूपस्याप्यभावः स रागादिमान् । यदपि, अथ शक्तियुक्तत्वेन सर्वपदार्थवेदन
तत्पदार्थपरिज्ञान च तद्विशेषणभूता तत्संबन्धिताऽपि ज्ञामित्यादि । तदप्यचारु । यथोपलब्धिलक्षणप्राप्त सन्निहितदे
तैव । अन्यथा तस्य तत्परिज्ञानमेव न स्यात् , तत्परिक्षाने शादावनुपलब्धेरपरमत्र नास्तीति इदानींतनानामियत्ता निश्चयः, तथा सर्वशस्यापि स्वशक्तिपरिच्छेदात् । अन्यथा घटा
च सकलपदार्थपरिज्ञानमस्मदादीनामनुमानतः, सर्वशस्य दीनामपि क्वचित् प्रदेशेऽभावनिश्चयेऽपरप्रकारासंभवात्सक
च साक्षात् तज्ज्ञानेन सकलपदार्थज्ञानम्। लोकस्तु प्रत्य
क्षण कथञ्चित् कस्यचित् प्रतिपत्ता । तथाहि--धूमस्याप्यलव्यवहारविलोपः स्यात् अथ यावदुपयोगिप्रधानपदार्थजा.
ग्निजन्यतया प्रतिपत्तौ बाष्पादिव्यावृत्तधूमस्वरूपप्रतिपत्तिः, तमित्याद्यप्ययुक्तम् । सकलपदार्थशत्वप्रतिपादनात्। अत एव.
अन्यथा व्यवहाराभावः । तथा नीलादिप्रतिभासस्य बा"शो शेय कथमशः स्या-दसति प्रतिबन्धरि ।
ह्यार्थसंबन्धितयाऽमतिपत्ती बाह्यार्थाप्रतिपत्तौ बाह्यार्थाप्रसत्येव दाय नह्यग्निः, कचित् दृष्टो न दाहकः ॥१॥" इति । तिपत्तिरेव स्यात् । तस्मात् संबन्धितयैव पदार्थस्वरूपप्रअत्र यदुनम् , किं सर्वज्ञत्वात् , अथ किश्चिज्शत्वादिति, तिपत्तिः । तच्च संबन्धित्वं प्रमेयमनुमानेन प्रतीयतेऽभ्यामोभयंथापि हेतुः । यदि तावत् सर्वशत्वादिति हेत्वर्थः सदशायामस्मदादिभिः , यत्र क्षयोपशमलक्षणोऽभ्यासस्तत्र परिकल्प्यते, तदा प्रतिज्ञार्थंकदेशी हेतुरसिद्ध एव । कथं तस्य प्रत्यक्षतोऽपि प्रतिपत्तिरिति कथं न प्रधानभूतपदाहि तदेव साध्यं तंदव हेतुः । श्रथ किश्चित्वादिनि हेतुः, थंवेदने सकलपदार्थवदनम् । एकवेदनऽपि सकलवंदनस्य तदा विरुद्धता स्यात् । कथं हि किश्चिज्ज्ञत्वं सर्वज्ञत्वेन प्रतिपादितत्वात् । विकल्पाभायेऽपि मन्त्राविष्टकुमारिकादिविरुद्धं सर्वशत्वं साधयेत् । अाथ शन्यमानं हेतुः, तदाऽनका- वचनवन्नित्यसमाहितस्यापि वचनसंभवाद: विकल्पाभावे न्तिकः । शवमात्रस्य किश्चिज्ज्ञत्वेनाप्यविगेधादिति । तदपि कथं वचनमित्यादि निरस्तम्। दृश्यते चात्यन्ताभ्यस्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org