________________
सव्यराणु अभिधानराजेन्द्र:।
सव्वण्णु नामावारकत्वादिस्वरूपं न शायत नित्यत्वमाकस्मिकत्वं वा नच विज्ञानमपि प्राक्तनाभ्यासादासादितातिशयं पूर्वमेव तेषां स्यात् , तद्धेतूनां वा स्वरूपापरिज्ञानं नित्यत्वं वा सं- विनष्टम् अपराभ्यासादन्यदतिशयवदुत्पन्नमिति कथं पूर्वीभाब्येत, तद्विपक्षस्य वा स्वरूपतोऽज्ञानम् अनभ्यासश्च भ्याससमासादितोऽतिशयो नाभ्यासान्तरापेक्षा, पन व्यवस्यात् । तदेतन स्यादपि, यावता रागादीनां शानावरणहेतु
स्थितोत्कर्षता, तस्यापि न स्यादिति वक्तं युक्तम् । तत्र रचनावरणस्वरूपत्वं सिद्धम् नच तेषां नित्यत्वम् । तत्सद्भावे
पूर्वाभ्यासजनितसंस्कारस्योत्तरत्रानुवृत्तेः। अन्यथा शाखसर्वज्ञज्ञानस्य प्रतिपादयिष्यमाणप्रमाणनिश्चितस्याभावप्रस- परावर्तनादिवैयर्थ्यप्रसङ्गात् । नापि यदुपचयतारतम्याझात् । नाप्याकस्मिकत्वम् , अत एव । न चैषामुत्पादको नुविधायी यदपचयतरतमभावस्तस्य तद्विपक्षप्रकर्षगमहेतुनांधगतः । मिथ्याशानस्य तजनकत्वेन सिद्धत्वात् । नच नादात्यन्तिकः क्षय इत्यत्र प्रयोगे श्लेष्मणा व्यभिचार तस्यापि नित्यत्वम् । अन्यथाऽविकलकारणस्थ मिथ्याज्ञानस्य उद्भावयितुं शक्यः किल । निम्बाद्यौषधोपचारयोगात्प्रभावे प्रबन्धप्रवृत्तरागादिदोषसद्भात् तदावृतत्वेन सर्वविद्वि- कर्षतारतम्यानुभवचतस्तरतमभावापचीयमानस्यापि श्लेष्मज्ञानस्य भावः स्यादिति एव स दोषः। आकस्मिकत्वेऽपि मि- । यो नात्यन्तिकक्षय इति । यतस्तत्र निम्बाद्यौषधोपयोध्याज्ञानस्य हेतुव्यतिरेकणापि प्रवृत्तेस्तत्कार्यभूतरागादी- गस्यैव नोत्कर्षनिष्ठा आपादयितुं शक्या । तदुपयोगेऽपि नामपि प्रवृत्तिरिति पुनरपि सर्वज्ञशानाभावोऽहेतुकस्य च श्लेष्मपुष्टिकारणानामपि तदैवासेवनात् । अन्यथौषधोपमिथ्याज्ञानस्य देशकालपुरुषप्रतिनियमाऽभावोऽपि स्यादिति योगाधारस्यैव विनाशः स्यात् । चिकित्साशास्त्रस्य च न चतनाचेतनविभागः । नच तत्प्रतिपक्षभूतस्योपायस्याप- धातुदोषसाम्यापादनाभिप्रायेणैव प्रवृत्तेः, तत्प्रतिपादितौरिज्ञानम् । मिथ्यात्वविपक्षत्वेन सम्यग्ज्ञानस्य निश्चितत्वा- षधोपयोगस्योद्रिक्तधातुदोषसाम्यविधाने एवं व्यापारी, न त् । तदुत्क मिथ्याज्ञानस्यात्यन्तिकः क्षयः । तथाहि-य- | पुनस्तस्य निर्मूलने । अन्यथा दोषान्तरस्यात्यन्तक्षये मदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य विपक्षप्रक- रणावाप्तरिति न श्लेष्मणा तथाभूतबानकान्तिको हेतुः । विस्थागमन भवत्यात्यन्तिकः क्षयः , यथोष्णस्पर्शस्य नच सम्यग्ज्ञानसात्मीभावेऽपि पुनर्मिथ्याशानस्यापि संभतथाभूतस्य प्रकर्षगमने शीतस्पर्शस्य तथाविधस्यैव स- वो भविष्यति तदुत्कर्ष इव सम्यग्ज्ञानस्येति वक्तं युम्यग्ज्ञानोपचयतारतम्यानुविधायी च मिथ्याज्ञानापच- क्तम् । यतो मिथ्याज्ञाने , रागादी वा दोषदर्शनात् , तयतरतमादिभाव इति तदुत्कर्षे ऽस्यात्यन्तिकक्षयसद्भा- द्विपक्षे च सम्यग्ज्ञानवैराग्यलक्षणे गुणदर्शनात्तत्र पुनरवात् तत्कार्यभूतरागाद्यनुत्पत्तेरावरणाभावः सिद्धः । रा- भ्यासप्रवृत्तिसंभवात् प्रकृष्टऽपि मिथ्याज्ञानरागादावुत्पद्यते गादिविपक्षभूतबैराग्याभ्यासाद्वा रामादीनां निर्मूलतः क्षय एव सम्यग्ज्ञानवैराग्ये । नैवं तयोः प्रकर्षावस्थायां दोषइति कथं नावरणाभावः ।
दर्शनं , तत्र तद्विपर्यये वा गुणदर्शनं , येन पुनस्तत् सानच लकानोदकतापादिवदभ्यस्यमानस्यापि सम्यग्ज्ञानवै- स्मीभावेऽपि मिथ्याज्ञानरागादरुत्पत्तिः संभाव्यते । नचाराग्यादेन परप्रकर्षप्राप्तिरिति कुतस्तद्विषये मिथ्याज्ञानाभा- नक्षजस्य ज्ञानस्य सर्ववित्संबन्धिनः कथं प्रत्यक्षशब्दवाचाद्रागादरात्यन्तिकोऽनुत्पत्तिलक्षणः क्षयलक्षणो वाऽभाव च्यतेति वक्तुं युक्तम् । यतोऽक्षजत्वं प्रत्यक्षस्य शब्दव्युत्पइति वक्तुं युक्तम् । यतो लङ्घनं हि पूर्वप्रयत्नसाध्यं यदि व्यव- त्तिनिमित्तमेयान पुनः शब्दप्रवृत्तिनिमित्तम् । तनिमित्तं हितस्थितमेव स्यात् तदोत्तरप्रयत्नस्यापरापरलङ्घनातिशयोत्पनी
देकार्थाश्रितमर्थसाक्षात्कारित्वम् । अन्यद्धि शब्दस्य व्युत्पत्ती व्यापारात् , भवेल्लङ्घनस्याप्यनपेक्षितपूर्वातिशयसद्भावप्रय
निमित्तम् , अन्यच्च प्रवृत्तौ । यथा गोशब्दस्य गमनं व्युत्पत्ती, त्नान्तरस्य प्रकर्षावाप्तिः । न चैवम् । अपरापरलङ्घनातिश- गोपिण्डाधितगोत्वं प्रवृत्तौ निमित्तम् । अन्यथा यदि यदेव यप्रयत्नस्य पूर्वपूर्वातिशयोत्पादन एवोपक्षीणशक्तित्वात् । व्युत्पत्तिनिमित्तं तदेव प्रवृत्तावपि तदा गच्छन्त्यामेव अर्थतत्स्यात् , यदि तत्रापि पूर्वप्रयत्नोत्पादितोऽतिशयो न
गवि गोशब्दप्रवृत्तिः स्यात् । न स्थितायाम् । महिण्यादौ व्यवस्थितः स्यात् , तत्किमिति प्रथममेव यावल्लवयितव्यं
च गमनपरिणामवति गोशब्दः प्रवत्तेत । तथाऽत्रापि प्रवृत्ति सावन्न लहयति; तल्लङ्घनाभ्यासापेक्षणात् पूर्वप्रयत्नाहिता- निमित्तसद्भावात्प्रत्यक्षव्यपदेशः संभवत्येव । यद्वा-यदेव तिशयसद्भावऽपि न लङ्कनप्रकर्षप्राप्तिरिति यथा तस्य व्यव- व्युत्पत्तिनिमित्तं तदेव प्रवृत्तावप्यस्तु, तथापि तच्छन्दस्थितोत्कर्षता तथा ज्ञानस्यापि भविष्यति । न । यतः *ल- वाच्यतायास्तत्र नाभावः । तथाहि-अश्नुते सर्वपदार्थान् मादिना प्राक् शरीरस्य जाड्याद् यावल्लङ्घयितव्यं न ताव- ज्ञानात्मना व्यामोतीति व्युत्पत्तिशब्दसमाश्रयणादक्ष श्राद्यायामानपनीतश्लेष्माऽनासादितपटुभावः कायो लङ्घयते। त्मा, तमाश्रितमुत्पाद्यत्वेन तं प्रति गतमिति प्रत्यक्षमिति अभ्यासासादितश्लेष्मक्षयपटुभावस्तु यावल्लवयितव्यं ताव
व्युत्पत्तः, अभ्युपगमवादेन चाभ्यासवशात्प्राप्तप्रकर्षण शनिन जयतीत्यभ्यासस्तत्र सप्रयोजनः। शानस्य तु योऽभ्याससमा. सर्वज्ञ इति प्रतिपादितम् । नत्वस्माकमयमभ्युपगमः, किसादितोऽतिशयः सोऽतिशयान्तरोत्पत्तौ पुनः प्राक्तनाभ्या- न्तु ज्ञानाद्यावारकघातिकर्मचतुष्टयक्षयोद्भताशेषज्ञयव्याप्यसापक्षो न भवतीत्युत्तरोत्तराभ्यासानामपरापरातिशयो- निन्द्रियशब्दालङ्गसाक्षात्कारिक्षानवतः सर्वशत्वमभ्युपगम्यते। त्पादन व्यापारात् , न व्यवस्थितोत्कर्षतेति भवति. ज्ञान- यच्चतिम्--यद्यतीतानागतवर्तमानाशषपदार्थसाक्षात्कारिस्य परप्रकर्षकाष्ठा । उदकतापे तु अतिशयेन क्रियमाण ज्ञानेन सर्वशस्तदा क्रमेणातीतानागतपदार्थवेदने पदातदाश्रयस्यैव क्षयात् नातिताप्यमानमप्युदकमग्निरूपता
र्थानामानन्त्यात् न शानपरिसमाप्तिरिति । तदयुक्तम् । भासादयति । विज्ञानस्य स्वाश्रयोऽत्यभ्यस्यमानेऽपि त- तथाऽनभ्युपगमात् । शास्त्रार्थ क्रमेणानुभूते ऽप्यत्यन्तास्मिन् न क्षयमुपयातीति कथं तस्य व्यवस्थितोत्कर्षता ।। भ्यासान्न क्रमेण संघेदनमनुभूयते। तद्वदत्रापि स्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org