________________
(५८६) सवण्णु अभिधानराजेन्द्रः।
सम्वएणु पगमे नीलप्रतिभासस्यापि प्रतिपरमाणुभिन्नप्रतिभासत्वेन भ्युपगम्यते; येनायं दोषः स्यात्, किन्त्वभ्यासासादितभिन्नत्वात् , एकपरमाण्ववभासस्य चाऽसंवेदनात्प्रतिभा- सकलविशषसाक्षात्कारित्वलक्षणनैर्मल्यवता । अत एव प्रेरसमात्रस्याप्यभावप्रसङ्गात्सर्वव्यवहाराभावः स्यात् । अतः णाजनितं ज्ञानमस्मदादीनामप्यतीतानागतसूक्ष्मादिपदार्थप्रत्यक्षमेव यथोक्तप्रकारेण सर्वोपसंहारेण प्रतिबन्धग्राह- विषयमस्तीति सर्वज्ञत्वं स्यादिति यदुनम् , तदपि निरकमनुमानवादिनाऽभ्युपगन्तव्यम् । अन्यथा प्रसिद्धानुमा- स्तम् । अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयनस्याप्यभावः स्यात् । अथेयतो व्यापारान प्रत्यक्ष कर्तुम- स्यास्मदादीनामभावात् , लिङ्गजनितत्वेऽपि तज्ज्ञानस्यातीसमर्थम् , तस्य सन्निहितविषयबलोत्पत्त्या तन्मात्रग्राहक- न्द्रियधर्मादिपदार्थसंबन्धानवगमात्। लिङ्गस्यानवगतसाध्यस्यात् । तर्हि प्रत्यक्षेण प्रतिबन्धग्रहणाभावेऽनुमानेन त- संबन्धस्य च तस्य,धर्मादिसाध्यानुमापकत्वासंभवादित्यादि। ग्रहणेऽनवस्थतरेतराश्रयदोषसद्भावादनुमानाप्रवृत्तिप्रसङ्ग- यत्, तदप्यसङ्गतम् । अवगतधर्माद्यतीन्द्रियसाध्यसंबद्धस्य तो व्यवहारोच्छेदभयादवश्यमनुमानप्रवृनिनिबन्धनाविना- हेतोः प्रसिद्धत्वात् । तथाहि-स्वविषयग्रहणक्षमस्य ज्ञानस्य भावनिश्चायकमपरमस्पष्टसर्वपदार्थविषयमूहाण्यं प्रमाणा- तदग्राहकत्वं विशिष्टद्रव्यसंबन्धपूर्वकम् , पीतहत्पूरपुरुषशातरमभ्युपगन्तव्यम् । अन्यथा सर्वमुभयात्मकं यस्त्विति नस्येव । सर्वमनेकान्तात्मकमिति सकलसामान्यविषयस्य च कुतोऽनुमानप्रवृत्तिर्मीमांसकस्य । ततोऽसर्वशत्वरागादि- शानस्य तद्गताशेषविशेषग्राहकत्वं च सुप्रसिद्धमिति भवमत्स्यसाधने वक्तृत्वलक्षणस्य हेतोः प्रतिबन्धस्य, तत्सा- ति पौद्गलिकातीन्द्रियधर्मादिसिद्धिरतो हेतोः । यदप्युक्तम् । धकप्रमाणस्य च प्रसिद्धानुमान इवाभावान्न प्रसङ्गसाध- अनुमानशानेन सकलशत्वाभ्युमगमेऽस्मदादीनामपि तत्स्यानानुमानप्रवृत्तितः सर्वज्ञाभाचसिद्धिः। विपर्ययेण वचनचि- त् , भावनाबलात्तद्वेशद्ये तु कामादिविप्लुतविशदशानवत इशेषस्य व्याप्नत्यदर्शनाद्विपर्ययसिद्धिरेच ततो युक्ता । वासर्वज्ञत्वं तज्ज्ञानस्य तद्वदुपप्लुतत्वमाप्तेरिति । तदप्यचा
यश्च सर्वज्ञज्ञानं किं चक्षुरादिजनितमित्यादि पक्षचतुष्टय- रु। यतो भावनाबलाज्शानं वैशद्यमनुभवतीत्येतावन्मात्रेण मुत्थाप्य चक्षुरादिजन्यत्वेन चक्षुरादीनां प्रतिनियतरूपादि- दृष्टान्तस्योपात्तत्वात् न सकलदृष्टान्तधर्माणां साध्यधर्मिविषयत्वेन धर्मादिग्राहकत्वायोगस्तज्ज्ञानस्य दूषणमभ्य- ण्यासजनं युक्तम् । तथाऽभ्युपगमे सकलानुमानोच्छेदप्रस. धायि । तदप्यसङ्गतम् धर्मादिग्राहकत्वाविरोधस्य चक्षु- क्नेः । नचानुमानगृहीतस्यार्थस्य भावनाबलाद्वैशय , तत्प्रतिरादिक्षाने प्राकू प्रतिपादितत्वात् । अभ्यासपक्षे तु यत् दृष- भासिन्यभ्यासजे शानेऽनुभवतो वैपरीत्यसंभवः , येन तदणमभ्यधायि न सकलपदार्थविषय उपदेश संभवति, नापि वभासिनो ज्ञानस्य कामायुपप्लुतज्ञानस्येवोपप्लुतत्वं स्यात् । समस्तविषयोऽभ्यास इति । तदपि न सम्यक् । "उत्पादव्य- यदप्यभ्यधायि । रजोनीहाराद्यावरणापाये वृक्षादिदर्शनवयध्रौव्ययुक्तं सत्" (त० अ०५ सू० २६) इति सकलपदार्थवि- द्रागाद्यावरणाभावे सर्वशज्ञानं वैशद्यभाग् भविष्यति , नच पयस्योपदेशस्य सामान्यतः संभवात् । नचास्याप्रामाण्यम् , रागादीनामावारकत्वं सिद्धमित्यादि । तदप्यसङ्गतम् । कुअनुमानादिप्रमाणसंवादतः प्रामाण्यसिद्धेः । अनुमाना- | ड्यादीनामप्यन्वयव्यतिरेकाभ्यामावारकत्वासिद्धेः। तथाहिदिप्रवर्तनद्वारण चैतदर्थाभ्यासे कथं न सकलविषयाभ्या- सत्यस्वप्नप्रतिभासस्यार्थग्रहणे , न कुज्यादीनामावारकत्वम् । ससंभवः । यदपि, नच समस्तपदार्थविषयमनुपदेशशानं निश्छिद्रापबरकमध्यस्थितेनापि भाव्यतीन्द्रियार्थस्यान्तरासंभवतीत्युक्तम् । तदप्यचारु । सर्वमनेकान्तात्मकं सत्त्वा- वरणाभाव प्रमाणान्तरसंघादिन उपलम्भात् । कुड्यादीनां . दित्यनुमाननिबन्धनव्याप्तिप्रसाधकप्रमाणस्य सकलपदार्थ- त्वावरणत्वे तदर्शनमसंभाव्येव स्यात् । तथा प्रतिभासेविषयस्य संभवात् । अन्यथाऽनुमानाभावस्य प्रतिपादि- नादृष्टार्थेऽपि कुड्यादीनां नावारकत्वम् । यच्च प्रातिभं शानं तत्वात् । नच तज्शानवत एव सर्वशत्वाद् व्यर्थोऽभ्यासः । जाग्रदवस्थायां , शब्दलिङ्गाक्षव्यापाराभावेऽपि श्वो भ्राता सामान्यविषयत्वेनास्पष्टरूपस्यैवास्य ज्ञानस्य भावात् । मे श्रागन्ता इत्याद्याकारमुत्पद्यमानमुपलभ्यते तत्र कुड्याअभ्यासजस्य च सकलतद्गतविशेषविषयत्वेन स्पष्टत्वान्न दीनां कथमावारकत्वं , कर्थ वा विज्ञानस्य नातीन्द्रियवितदभ्यासो विफलः । यदपि तदम्थासप्रवर्तकं चक्षुरादि- शेषभूतश्वस्तनकालाद्यवभासकत्वम् , अनिन्द्रियजस्य च जनितं यद्यतीन्द्रियविषयमित्याद्यवादि तदपि प्रतिक्षि- ज्ञानस्य बाह्यसूक्ष्मादिपदार्थसाक्षात्कारित्वं न सिजम् । येन सम् । अतीन्द्रियार्थग्राहकत्वस्यान्यन्द्रियविषयग्राहकत्वस्य सर्वशज्ञानस्यानक्षजत्वे बाहातीन्द्रियादिसकलपदार्थसाक्षाच प्राक प्रतिपादनाद्यवहारोच्छेदाभावस्य च दर्शितत्वात् । करणं स्पपत्वं च न स्यादित्यादि प्रेयेत । अत एव सकअतीन्द्रियेऽपि च कालादौ विशेषणभूते चक्षुरादेः प्रवृत्ति- लपदार्थग्रहणस्वभावस्य ज्ञानस्य इद्रियादिजन्यत्वकृत एव प्रतिपादनाच्चेतरतराश्रयत्वदोषस्याप्यनवकाशः पूर्वपक्षप्र- प्रतिनियतरूपादिग्राहकत्वनियमोऽवसीयते। प्रतिभादौ तद्तिपादितस्य । शब्दशानजनितज्ञानपक्षे तु इतरेतराश्रयदो- जन्ये तस्याभावात् सकलसानं चातीन्द्रियमिति कथं येषप्रसापादनमप्ययुक्तम् कारणपक्ष तदसंभवात् । अ- ऽपि सातिशया दृष्टाः' इत्यादिः, तथा 'यत्राप्यतिशयो राष्टः' न्यसर्वज्ञप्रणीतागमप्रभवत्वेन ज्ञानस्य कथमितरेतराश्रय- (श्लो० वा० सू०२, श्लो ११४ ) इत्यादि च दृषणं तत्र कम त्वम्। तदागमप्रणेतुरण्यन्यसर्वज्ञप्रणीतागमपूर्वकत्वेऽनव- ते । नहि शब्दज्ञानस्याशेषज्ञेयज्ञानस्वभावस्य कश्चित्प्रतिनिस्था स्यात् । सा चेष्यत एव, अनादित्वादागमसर्वशपर- यत रूपादिकः स्वार्थः संभवति इत्यसकदावेदितम् । परायाः। यदप्यवादि । शब्दजनितं ज्ञानमस्पहाभ, तज्वा- अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः, कथं वा नवतः कथं सकलज्ञत्वमिति । तदप्यसङ्गतम् । नहि भ्यस्यमानमप्यविशर्द शान, लानोदकतापादिवत्मकप्रकशब्दजनितेन माननाभ्यासानासादितवैशयन सकलशो:- विस्थां वैशय चाऽवामोतीति । नैतत्र्यम् । यदि रागादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org