________________
सवण्णु
(५८५) सवण्णु
अभिधानबराजेन्द्रः। किश्चिमत्वं प्रकृष्टमत्यल्पविक्षानेषु कृम्यादिषु । नच तेषु रस्सरमेव ।नच सर्वदेशादाबग्निसंबद्धधूमव्यक्तिवशिष्टस्य धू. वचनप्रवृत्तेरुत्कर्ष उपलभ्यते । अथ प्रसज्यप्रतिषेधवृत्या स. मसामान्यस्य केनचित्प्रमाणेनावधारणं संभवति। नच मचंचत्वाभावोऽसर्वज्ञत्वं तत्कार्य तु वचनम् , तदा शानरहि- हानसादाग्निनियतधूमव्यक्निविशिष्टं धूमसामान्य प्रतिपते मृतशगैरे तस्योपलम्भः स्यात् । नच कदाचनापि त.
चमन्यत्रानुयायि व्यक्नेरनन्वयात् । यश्च धूमसामान्यमनुतत्रोपलभ्यते । ज्ञानातिशयवत्सु च सकलशास्त्रव्याख्यात
यायि, तन्नाग्न्यव्यभिचारि । तस्मात् सामान्यव्याप्तिग्रहणषु वचनस्यातिशयभावो दृश्यते इति ज्ञानप्रकर्षतरतमाद्य. वादिनामपि कथं विशिष्टधूमसामान्य सर्वत्राग्निना व्याप्तं नुविधानदर्शनात् तत्कार्यता तस्य : धूमस्येवाग्न्यादिसाम- प्रतिपन्नमिति तुल्यं चोद्यम् । अथ विशिष्टधूमस्याम्यत्राग्निश्रीगतसुरभिगन्धाद्यनुविधायिनो यथोक्प्रत्यक्षानुपलम्भा- जन्यत्वे न किञ्चिद्वाधकमस्ति तदेवेदमिति च प्रतीतेः तभ्यां व्यवस्थाप्यते । अत एव कारणगतधर्मानुविधानमय का. सामान्य प्रतीतमिष्यत । अम्माकमपि तंदवेदं वचनमिर्यस्य तत्कार्यतावगनिमित्तं , न पुनरन्वयव्यतिरेकानुवि
ति प्रत्ययस्योत्पत्तस्तत्प्रतिपन्नमिति सदृशपरिणामलक्षणघामात्रम् ।
सामान्यवादिनो जैनस्य , भवतो वा को विशेषोऽत्र व
स्तुनीति यत्किञ्चिदेतत् । तेनाग्निगमकत्वेन धूमस्य यो न्यातदुक्तम्
यः सोऽचापि समान इति विशिष्टज्ञानगमकत्वं विशिष्टश" कार्य धूमो हुतभुजः , कार्ये धर्मानुवृत्तितः" । इति । यञ्च यत्कार्यत्वेन निश्चितं तत् तदभाव न कदाचिदपि
ब्दस्याभ्युपगन्तव्यम्। भवति । अन्यथा तद्धतुकमेव तन्न स्यादिति सकृदपि त- अथ शानविशपग्रहण प्रवृत्तं सविकल्प, निर्विकल्पकं वा तो न भवेद् भवति च ; यद्यत्र निश्चिताविसंवादं वचनं,
ततो भिन्नमभिन्न वा ज्ञानं न वचनविशेष प्रवर्तते । तस्य सत् तदविसंवादिक्षानविशेषादित्यात्मन्येवासकृनिश्चितमि
तदानीमनुत्पन्नत्वनासत्त्वात् । तदप्रवत्सेन च ज्ञानविशेषस्वति नान्यतस्तस्य भावः।।
रूपमेव तेन गृह्यते, न तदप्रेक्षया तस्य कारणत्वम् । बनन
विशेषग्राहकेणापि तत्स्वरूपमेव गृह्यते , न पूर्व प्रति कार्यतेन
त्वम् कारणस्यातीतत्वेनाग्रहणात् । नाप्युभयग्राहिणा भिन्न" यद्यस्यैव गुणदोषा-नियमेनानुवर्तते ।
कालत्वेन तयोरेकज्ञाने प्रतिभासनायोगात् । अत एव स्मरतन्नान्तरीयकं तत्स्या-दतो ज्ञानाद्भवं वचः " ॥१॥
एमपि न तयोः कार्यकारणभावावेदकम् । अनुभवानुसारेण अथ यदि नामाविसंवादिक्षानधर्मानुकरणतोऽविसंवादि तस्य प्रवृत्त्युपपत्तेः अनुभवस्य चात्र वस्तुनि निषिद्धत्वात् । वचनमेकं तत्प्रभवं यथोक्तप्रत्यक्षानुपलम्भतोऽवगतं, तद- असदेतत् । यतः कार्यस्य न तावदसावनुत्पन्नस्यैव कार्यत्वं न्यतो न भवति । तथाप्यन्यवचनस्य तद्धर्मानुकरणतो न धर्मः । असत्त्वात् तदानीम् । नाप्युत्पन्नस्यात्यन्तभिन्नं, तत्स. तत्कार्यत्वसिद्धिरिति तस्यान्यतोऽपि भावसंभवात्कुतो व्य- धर्मत्वादेव । तथा कारणस्यापि कारणत्वं कार्यनिष्पत्त्यभिचारः । न । ईदग्भूतं वचनमीक्षानतः सर्वत्र भवतीति निष्पत्त्यवस्थायां न भिन्नमेव । नापि तयोः कार्यकारणभावः सकृत्प्रवृत्तप्रत्यक्षतोऽवगमात् । ननु सकलव्यक्त्यनुगततिर्य- संबन्धोऽन्योऽस्ति, भिन्नकालत्वादेव संबन्धस्य च द्विष्ठत्वासामान्यानभ्युपगमे यावन्ति तथाभूतवचांसि तानि स- भ्युपगमात् । ततस्तत्स्वरूपग्राहिणा प्रत्यक्षेण तदभिन्नस्वभार्वाणि प्रत्यक्षीकरणीयानि तथाभूतज्ञानकार्यतया । अन्यथै- वधर्मरूपं कारणत्वं कार्यत्वं च गृह्यते एव क्षयोपशमवशात् । कस्यापि वचस्तद्वयाप्ततयाऽप्रत्यक्षीकरण तेनेष व्यभि- यत्र तु स नास्ति तत्र कार्यदर्शनादपि न तन्निश्चीयते , चारी हेतुः स्यात् । नचैतावत्प्रत्यक्षीकरणसमर्थ प्रत्यक्षम् । यता नाकार्यकारणयोः कार्यकारणभावः संभवति । नापि तस्य सन्निहितविषयत्वात् । नचान्येषां स्खलक्षणानामनु- तेनाभिन्ना उत्तरकालं तयोः कार्यकारणता कर्तुं शक्या मानात् साध्यधर्मेण व्याप्तिग्रहणम् । अनवस्थाप्रसङ्गात् । तद. विरोधात् । नापि भिन्ना तयोः स्वरूपेणाकार्यकारणयक्तम् । यतः प्रत्यक्ष तथाभूत ज्ञानसन्निधान एव तथाभूतव- ताप्रसङ्गात् । नापि स्वरूपेण कार्यकारणयारान्तरभूचनभेदात् प्रतिपद्येवतथाभूतवचनव्यावृत्तं रूपमतथाभूत- तकार्यकारणभावस्वरूपसंबन्धपरिकल्पनेन प्रयोजनम् । ज्ञानव्यावृत्तज्ञानजन्यमित्यवधारयति यथाऽत्र; तथाऽन्यत्रा- तद्व्यतिरेकेणापि स्वरूपेणैव कार्यकारणरूपत्वात् । नच पि देशकालादौ तथाभूतज्ञानजन्यमवेत्यप्यवधारयति ।अन्य- भिन्नपदार्थग्राहि प्रत्यक्षद्वयं , द्वितीयाग्रहणे तदपेक्षं कार्यत्वं थात्रापि तथाभूतज्ञानजन्यतया न प्रत्यक्षेणावधार्येत । कारणत्वं वा ग्रहीतुमशक्कमिति वक्तुं युक्तम् । क्षयोपशएवं हि तथाभूताऽतथाभूत ज्ञानजन्यतया तथाभूतवचनस्य मवतां धूममात्रदर्शनेऽपि वह्निजन्यतावगमस्य भावात् । प्रतीतिः स्यात् , न तथाभूतज्ञानजन्यतयैव । प्रतीयते च अन्यथा बाप्पादिवेलक्षण्येन तस्यानवधारणात् , ततोऽतथाभूतज्ञानजन्यतया तथाभूतं वचनम् , तस्मादन्यत्रान्यदा नलावगमाभावेन सर्वव्यवहारोच्छेदप्रसङ्गात् । कारणाच तथाभूतज्ञानादेव तथाभूतवचनमिति कुतो व्यभिचा- भिमतपदार्थग्रहणपरिणामापरित्यागवता, कार्यस्वरूपमारः । यश्च तपमन्यतो व्यावृत्तमवधारयितुं शक्नोति त- हिणा च प्रत्यक्षेण कार्यकारणभावावगमे न कश्चिदोषः । स्यैव तदनुमानम् यथा वाष्पादिविलक्षणधूमावधारणेऽन्य- न च कारणस्वभावावभासं प्रत्यक्षं न कार्यस्वरूपावभानुमानम् । किंच तिर्थक्सामान्यवादिनोऽपि गोपालघटिका- सयुक्तम् , प्रतिभासभेदेन भेदोपपत्तेरिति प्रेरणीयम् । दोधूमसामान्यस्याग्निमन्तरणापि दर्शनात् व्यभिचाराशङ्क- चित्रप्रतिभासिज्ञानस्य नीलप्रतिभासापरित्यागप्रवृत्तपीतायाऽग्निनियतधृमसामान्यावधारणनैक तदनुमानम् । अग्निनि- दिप्रतिभास्येकत्यवत्प्रकृतज्ञानस्यापि तदविरोधात् । नच यतधूमसामान्यायधारण चाग्निसंवद्धधूमव्यक्त्यवधारणपु-- चित्रज्ञानस्याप्येकत्वमसिद्धमिति चक्रं युक्तम् । तथाऽभ्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org