________________
सव्वगणु
1
ग्रहणम् उत अविद्यमानत्वात् शाहोस्वित् अधिरोपणत्वात् । तत्र नाद्यः पक्षः । श्रतीन्द्रियस्याप्यतीतकालादेग्रहगाभ्युपगमात् । नाप्यविद्यमानत्वात् भावधर्मादेरियातीतकालादेरविद्यमानत्येऽपि प्रतिभासस्य भाषात् । अथाविशेषत्वादप्रतिभासः । तदप्यसङ्गतम् सर्वदा पदार्थजनकत्वेन, द्रव्यगुणकर्मजन्यत्वेन च धर्मादेः सर्वपदार्थविशेषणभाव संभवात् । अतीतातीन्द्रियकालादेरिव तस्यापि विशेष्यग्रहणप्रवृत्तचक्षुरादिना ग्रहणसंभव इति कथं धर्मप्रत्यनिमित्तत्प्रसङ्गसाधनस्य यस्य वा संभयः था प्रज्ञादिमादिद्वारे संस्कृतं यथा कालविप्रकृष्टपदार्थग्राहकमुपलभ्यते, तथा धर्मादेरपि यदि ग्राहक कस्यचित्स्यात्, तदा न कश्चिद्दोषः । अपि च- अनालोकान्धकारव्यवहितस्य मूषिकादेनचरवृपदेशादेशचा ग्राह कमुपलभ्यते, तथा यद्यतीन्द्रियातीतानागतधर्मादिपदार्थसाक्षात्कारि कस्यचित्तदेव स्यात्, तदाऽत्रापि को दोषः । नय जात्यन्तरस्यान्धकारव्यवहितरूपादिवादकं चतुएं न पुनर्मनुष्यधर्मण इति पतिसमाधानमत्राभिधातुं युक्रम्। मनुष्यधर्मणोऽपि निर्जीविकादेर्द्रव्यविशेषादिसंस्कृतं चक्षुः समुद्रजलादिव्यवहितपर्वतादिग्रहणे समर्थमुपलभ्यत इति धर्मादपि देशकालस्वभावविप्रस्य कस्यचित्पुरुषविशेपस्य पुरुषादिसंस्कृतं चक्षुरादि ग्राहकं भविष्यतीति न कश्चित् भावयतिषमः । अथ करणस्य प्रतिनियतरूपादिविषयत्वेनान्यकरणविषयग्राहकत्वे स्वार्थातिक्रमो व्यवहारविलोपी स्थात् । ननु श्रूयत एव चक्षु या शब्दश्रवणं प्राणिविशेषाणाम्, 'चक्षुःश्रवसो भुजङ्गा' इति लोकप्रवादात् । मिथ्यास प्रयाद इति चेत् । नैतत् । प्रवादबाधकस्याभावात् कर्णच्छिद्रानुपलब्धेश्च । दन्दशूकचक्षुषो जात्यन्तरत्वादिव्युत्तर मंत्रोपयोगि । श्रयत्रापि प्रकृष्टसंभारजनित सर्वविषि समानत्वात् । तदेवं धर्मादिसमस्तपदार्थग्राहकत्वेन चक्षुरादिजनितप्रत्य - क्षस्य विरोधात न प्रत्यक्षत्वत्संप्रयोगत्या पकभावसिद्धिरिति न प्रखङ्गपर्ययाः प्रवृत्तिरिति न ततस्तरप्रतिक्षेपः । एतेन यदि पभिः प्रमाणैः स्वात् सर्वशेः इत्यादि वातिपादित प्रसङ्गसाधनाभिप्रायेण युक्तिजालमखिलं निरस्तम् व्याप्रितिषेधस्य पूर्वीक्रमकारेण विहितत्वात् । यथ किं प्रमायान्तरायर्थस्य वक्तृत्वादित्यादिः तद् धूमादग्न्यनुमानेऽपि समानम् । तथाहि शक्यम् कि साध्यधर्मियन्धी धूमदेतुनोपन्यस्त इत्यादि पावसिद्धः प्रतिबन्धोसर्वशत्ववक्तृत्वयोरग्निधूमयोरिवेति पर्यन्तम् । तदप्ययुक्तम् । यताऽसर्वशत्यतृत्वयोरिव नामियो कार्यकार तिबन्धस्य तद्ग्राहकप्रमाणस्य वा भावः । नहि वह्निसद्भावे धूमो दृष्टस्तदभावे च न दृष्ट इत्येतावता धूमस्याग्निकार्यत्वमुच्यते, किन्तु | "कार्य धूर्मो हुतभुजः, व कार्य धर्मानुवृत्तितः"। नवासी दर्शनादर्शनमात्रगम्यः किन्तु विशिष्टत्त्यानुपलम्भाख्यात्प्रमाणात् । प्रत्यक्षमेव प्रमाणं प्रत्यक्षानुपलभाभियम संदेय कार्यकारणाभिमतपदार्थविपर्य प्रत्यक्षम् तद्विविकाम्यवस्तुविषयमनुपलम्भशब्दाभिधेषम १-३० वा० सू० २ श्लो १११ ।
9
नच
C
9
,
Jain Education International
"
( ५८४ ) अभिधान राजेन्द्रः । मध्वण्णु कदाचिदनुपलम्भपूर्वकं प्रत्यक्षं तद्भावसाधकं, कदाचित्प्रत्यक्ष पुरःसरोऽनुपमम्भः । तत्राद्येन येषां कारणाभिमतानां सन्निधानात् प्रागनुपलब्धं सद् धूमादि, तत्सन्निधानादुपलभ्यते, तस्य तत्कार्यता व्यवस्थाप्यते । तथाहिएतावद्भिः प्रकारैर्धूमो ऽग्निजन्यो न स्यात्, यद्यग्निसन्निधानास्यापि सत्र देथे स्वात् अन्यतो वाऽऽगच्छेत तुको वा भवेत् तदेतत्सर्वमनुपलम्भपुरस्सरे प्रत्य निरस्तम् । एतेन प्रागनुपलब्धस्य रासभस्य कुम्भकारसविधानानन्तरमुपलभ्यमानस्य तत्कार्यता स्वादिनि निर स्तम् । तथाहि तत्रापि यदि रासभस्य तत्र प्रागसत्त्वम्, अन्यदेशादागमनम् अन्धाकारणत्वं च निपेत तदा स्यादेव कुम्भकारकार्यताः केवलं तदेव निश्चेतुमशक्यम् । एवं तावदनुपलम्भपुरस्सरस्य प्रत्यक्षस्य तत्साधनत्वमुक्तम् । तथा प्रत्यक्षपुरस्सरोऽनुपलम्भोऽपि तत्साधनो येषां सन्निधाने प्रवर्त्तमानं तत्कार्य दृष्टं तेषु मध्ये यदैकस्याप्यभावो भवति तदा नोपलभ्यते तत्तस्य कारणमितरत्कार्यम् । नथादिसाि भवतो धूमस्यानीने कुम्भकारादावनुपलम्भोऽस्ति अन्यादीनी - यनुपलम्भः । एवं परस्परसहित प्रत्यक्षानुपलम्भ
2
3
"
3
कार्यकारषु निःसन्दिग्धं कार्यकारणार्थ साधयतः । सर्वकाले धाने भवतो धूमस्यानजिक दाचित्सदसतेारजन्यथिनांकनादश्याम वेत् । तत्र न तावत्प्रथमः पक्षः । असतो जन्यत्वात् । संदेव च न जन्यते इति त्वदभिप्रायात्, सत एव जन्यमानत्वानुपपत्तेः, कार्यत्वस्य च कादाचित्कत्वेन सिद्धत्वात् । नाप्यहेतु. कल्यम् । कादाचित्कयेनैवात्येतद्योगात् नाप्यदश्यदेतुकत्वम् धूमस्याम्यादिसामयन्ययस्यतिरेकानुविधानात् । अथापि स्यात् अदृश्यस्यायं स्वभावो यदस्यादिविधा नए धूमं कर्पूरादिकाले सुन्धादिकं च करोति नान्यदेति, तत्किमग्निमन्तरेण कदाचिद् धूमोत्पत्तिर्दा, येनैवमुच्यते । नेति चेत्, कथं नाग्निकार्यो धूमः तद्भावे भावात् । धूमोत्पत्तिकाले च सर्वदा प्रतीयमानोऽग्निः, काकतालीयन्याये व्यवस्थित सीकिकम् अथ स एवाश्यस्य यद् निसान एव धूर्म करोति यद्यग्निनानासा यते किमग्निसमात्न पूर्व पश्चात् यात नचान्यदा करोतीति तस्य तज्जन्यस्वभावसव्यपेक्षस्य धूमजनने तदेवं पारंपर्येणाग्निजन्यत्वं धूमस्य । किंच यथा दे शकालादिकमन्तरेण धूमस्यानुत्पतेस्तदपेक्षा प्रतीयते तथाअग्निमन्तरेणापि धूमस्यानुत्पातदर्शनात्तपेक्षा केन वार्यते, तदपेक्षा च तत्कार्यते यथा वादश्यभावे एव धूमस्य भावाद् तज्जन्यत्वमिष्यते, तथा सर्वदाग्निभावे एव धूमस्य भाषदर्शनात्तज्जन्यता किं नेष्यते यावतां च सन्निधाने भावो दश्यते तायां तु सर्वेषामित्यस्यादिसामग्रीजन्यत्वाद्धूमस्प कुतोऽग्निव्यभिचारः । नचायें प्रका
"
For Private & Personal Use Only
"
2
सर्वयोः संभवति सर्वशत्यधर्मानुविधानस्य यय प्रदर्शनात् । तयाहि-यदि सर्वदन्यत्दाखवृत्या किचिशत्यत्ययते तदा तदनुविधा नादर्शनाद तज्जन्यता वचनस्य । नहि किञ्चिज्ज्ञत्वतरतमभावात् वचनस्य तरतभाव उपलभ्यते । तथाहि
www.jainelibrary.org