________________
( ५८३ ) अभिधान राजेन्द्रः ।
सव्व
किन्तु विशिष्टकारणपूर्वकत्वं विशिएशब्दस्य तथ] स्व साभ्यव्याप्तहेतुयसात्साध्यधर्मिणि सिद्धिमासाद हेतु पक्षधर्मत्वबलात्प्रतिनियतपूर्वक सिद्धिमासादयति । नच तत एव हेतोरन्यस्यापि सर्वज्ञस्य सिद्धेः, अन्यागमाश्रयणमपि भवतां प्रसज्यते इति दूषणम् । श्रन्यागमानां
विषय एव प्रमाणविरुद्धार्थप्रतिपादकत्वेनाप्रामाण्यस्य व्यवस्थापयिष्यमाणत्वात् कथं तत्प्रणेतृणामपि सर्वज्ञत्वसिद्धिः । यच्चान्यदभिहितम् । न कचित्सर्वपादकः सम्यग् हेतुः संभवति । तदप्यसङ्गतम् । तत्प्रतिपादकस्य सम्यगृहेतोर्वचनविशेषत्वादेः प्रतिपादयिष्यमाणत्वात् । पश्चान्यदभिहितम् सबै पदार्थाः कस्यचिप्रत्यक्षाः प्रमेयत्वादग्यादिवदित्यत्र यदि सकलपदार्थमाहिप्रत्यक्षत्वं साध्यमित्यादि । तदप्यसङ्गतम् । एवं साव्यविकल्पने ऽग्न्यादेरप्यनुमानान्न सिद्धिः स्यात् । तथाहिअत्राप्येवं वशपते। यदि प्रतिनियत साध्यधर्मिधमों वह्निः साध्यत्वेनाभिप्रेतस्तदा तद्विरुदेव दृष्टान्तधर्मितिर्मिधर्मेण पावकेन व्याप्तस्य धूमलक्षणस्य हेतोरसिद्धत्वात् विरुद्धो हेतुः स्यात् साध्यविकलश्च दृष्टान्तः 1 अथ दृष्टान्तधर्मिधर्मः साध्यधर्मिणि साध्यते, तदा प्रत्यक्षादिविरोधः । श्रथोभयगतं वह्निसामान्यं तदा सिद्धसाध्यतादोषः । तथा प्रमेयत्वमपि हेतुत्वेनोपन्यस्यमानमित्यादि यदुक्तम् तद् धूमत्यलक्षणेऽपि देवी समानम् । तथाहिअत्रापि कि साध्यधर्मिधर्मो हेतुत्वेनोपात्तः, उतान्त धर्मिधर्मः, अथोभयगतं सामान्यम् । तत्र यदि साध्यध
धर्मो हेतुः स दृष्टान्तधर्मिणि नान्येतीत्यनन्ययो हेतुदोषः । अथ दृष्टान्तधर्मिधर्मः स साध्यधर्मिण्यसिद्ध इत्यसिद्धताहेतुदोषः । अथोभयगतं सामान्यं तदपि प्रत्यक्षाप्रत्यक्ष महान पर्वतप्रदेशव्यानि संभव तीति हेतोरसिद्धता तदवस्थिता । अथ पर्वतप्रदेशाश्रिताग्नितद्धूमव्यक्लेरुत्तरकालभाविप्रत्यक्षप्रतीयमानत्वेन न महानसोपलब्धधूमव्यक्त्याऽत्यन्तवैलक्षण्यमिति
मान्याभावः । ननूभयगत सामान्यप्रतिपत्ती ततोऽनुमानमवृतिप्रवृती च तदर्थक्रियार्थिनस्तत्र प्रवर्तमानस्य प्रस्वमवृत्तिस्तस्य च सत्यामत्यन्तवेलामा बल तत्सद्भावे चोभयगतसामान्यसिद्धितस्तदनुमानप्रवृत्तिरिति चक्रकदूषणावकाशः । अथ कण्ठक्षीणतादिलक्षणधर्मकलापसाधर्म्यान महान सपर्वत प्रदेश सङ्गतधूमव्यक्त्योरत्यन्तवैलक्षएयमित्युभयगतसामान्यसिद्धी न धूमानुमान हेत्वसिद्धतादिदोषः तर्हि वाध्यायिसंवादादिधर्मकलाप साधर्म्यस्य व नविशेषव्यद्वियेऽप्यत्यन्त चैलक्षण्य निवर्त्तकस्य सद्भावेन कथं न तद्विशेषायसामान्यसंभवः प्रमेत्तु यथा प्रकृतसाध्ये हेतुर्भवति तथा प्रतिपादयिष्यामः, आस्तां वायत् । यतु नापि शब्दानत्वद्धिरित्यादि प्रतिपादितम् । तत्साध्यारोपाप्रातस्याधिरस्तम् । ययुक्तम्ये देशकालेत्यादिप्रयोगे नाखियां हेतुरिति । तदप्ययुक्तम् । अनुमानस्य तदुपलम्भस्वभावस्य प्रतिपादयिष्यमाणत्वना नुपलम्भलक्षणस्य हेतोः परप्रयुक्तस्यासिद्धत्वात् । अत एव सद्यवहारनिषेधश्चानुपलम्भनिमित्तोऽनेनेत्याद्यसारतया स्थितम् । अथ यथाऽस्माकं तत्सद्भावावेदक प्रमाणं नास्ति,
Jain Education International
सव्वण्णु
3
तथा भवतां तदभावावेदकमपि नास्तीत्यादि यावत्प्रसङ्गसाधनाभिप्रायेण सर्वमेव सर्वशप्रतिक्षेपप्रतिपादकं युक्तिजालमभिहितमिति, यदुक्तम् । तदप्यचारु । यतः ' सर्वज्ञो दृश्यते ताव-शेदानीम् ' (श्लो० वा० सू० २ श्लो० ११७ ) इत्यादिना तत्सद्भावोपलम्भकप्रमाणपञ्चकनिवृत्तिप्रतिपादनद्वारेण यदभावाण्यप्रमाणप्रतिपादनं तत्तद्भावांचे दकस्वतन्त्राभावाख्यप्रमाणाभ्युपगमयतिरेकेणासंभवद्भवत मिथ्यावादितां सूचयति । यदप्यवाद । तथाच-प्रसङ्गसाधनाभिप्रायेण भगवतो जैमिनेः सूत्रमित्यादि । तदप्यसङ्गतम् । यतः प्रसङ्गसाधनस्य तत्पूर्वकस्य च विपर्ययस्य व्याप्यव्यापकभावसिद्धौ यत्र व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः व्यापक निवृतो व्याप्यनि वृत्तिरवश्यंभाषिनीच प्रदश्यते तत्र यथाक्रमं प्रवृतिः । अत्र तु प्रत्यक्षत्वस्य सत्संप्रयोगजत्वेन, तस्य च विद्यमामोपलम्भनत्वेन तस्यापि धर्मादिकं प्रत्यनिमित्तत्वेन क व्याप्यव्यापकभावावगमः, येन प्रसङ्गतद्विपर्यययोः प्रवृत्तिः स्यात् । ननुक्रमेवैतत् स्वात्मन्येव सत्यमुक्रम् नतु युक्रमुम् । प्रयुक्ता च सर्व चक्षुरादिकरणग्रामप्रभवं प्रत्यक्ष सनिहितदेशकालपदार्थान्तरस्वभावाविप्रकृष्टप्रतिनियतरूपा दिग्राहकं सर्वत्र सर्वदा चेति न व्याप्यव्यापकभावग्राहकं प्रमाणमस्ति विपर्ययश्चोपलभ्यते योजनरात चिप्रकृष्टस्याथेस्य ग्राहकं संपातिगृध्रराजप्रत्यक्षं रामायणभारतादौ भवत्यमात्येनाभ्युपगंत यंत तथेदानीमपि भवराहपिपीलिकादीनां चक्षुः श्रोत्रप्राणजस्य प्रत्यक्षस्य यथाक्रमं रूपशब्दगन्धादिषु देशविप्रकृष्टेषु प्रवृत्तिरुपलभ्यते । तथा कालविप्रकृष्टस्याप्यतीतकालसंयन्धिन्यस्य पूर्वदर्शनसंघ
1
न्धित्वस्य च स्मरणसन्यपेक्षलोचनादिजन्यप्रत्यभिनाप्रत्यक्षपुरो व्यवस्थिते ऽर्थे भवताऽभ्युपगम्यते । अन्यथा“देशकाखादिभेदेन तदाऽस्त्यवसरां मितेः (सो० वा० सू०४, लो० २३३ ) " इदानींतनमस्तित्वं, नहि पूर्वधिया गतम् ॥ ( लो० वा० सू० लो० २३४ ) इत्यादिवचनसंदर्भेण प्रत्यभिशाप्रत्यक्षस्यागृहीतार्थाधिग
|
त्वं पूर्वापरकालसंवन्धित्वलक्षणनित्यत्वमाक तिपाद्यमानमतं स्यात् प्रथातीतातीयाध त्वं पूर्वदर्शनसन्धि वा वर्तमानकालसंन्धिनः पुरोच्य स्थितस्यार्थस्य यदि चतुरादिप्रभवप्रत्यभिज्ञानेन गृह्यते, तदा " संबद्धं वर्तमानं च गृहांत चुरादिभिः " ( सो० वा० सू० ४ लो० ८४) इति वचनं विरुद्धार्थे स्यात् । तथाऽतीन्द्रियकालदर्शनांदमानार्थविशेषत्वेन धर्मादेरपि ग्रहणप्रसङ्गात् प्रसाधनतद्विपर्ययवृत्तिः स्वयमेव प्रतिपादिता स्यात् नत्यमेवात्र दोषः कालवि ग्राहकत्वेन इन्द्रियजप्रत्यक्षस्य प्रतिपादयितुमरमा भिरभिप्रेत इति कस्यापोपालम्भः । अथवर्तमानकाल बद्धे विशेष्ये पुरोवर्त्तिनि व्यापारवच्चतुस्तद्विशेषणभूतेऽतीन्द्रियेऽपि पूर्वकालदर्शनादौ प्रवर्त्तते । श्रन्यथा चक्षुर्व्यापारानन्तरं पश्यामीति विशेष्याम्यनं प्रत्यभिज्ञानं नोपपद्येत नागृहीतविशेषणविशेष्ये बुद्धिरुपजायते द estग्रहण इव दरिडबुद्धिः । नच धर्मादाययं न्याय: संभवतीति चेत् । ननु धर्मादे: किमतीन्द्रियत्वाच्चतुरादिना
"
पूर्वदृष्टुं
:
For Private & Personal Use Only
www.jainelibrary.org