________________
अभिधानराजेन्द्रः।
सहजबुद्धिपरिणाम विमाने अधिकरणभूने कान्ताः कमनीयरूपा देवा कान्ता | ससुय-ससुत-त्रि० । पुत्रसहिते, उत्त० १४०। देव्या कान्तानि च आसनशयनस्तम्भमाण्डमात्रोपकरलानि
| ससुर-श्वशुर-पुं० । पत्नीपितरि, पतिपितरि च।मु० आत्मनाऽपि.चन्द्रो देवो ज्योतिषेन्द्रो-ज्योतिषराजः सौभ्यः अरौद्राकारः कान्तः-कान्तिमान् सुभगः-सौभाग्ययुक्त
ससुरकुलरक्खिया-श्वशुरकुलरक्षिता-स्त्री० । श्वशुरकुले पात्वात् वल्लभो जनस्य प्रियं-प्रेमकारि दर्शनं यस्य स प्रि
लितायां स्त्रियाम् , औ०। यदर्शनः शोभनम्-अतिशायिरूपम् अङ्गप्रत्यङ्गावयवसानिवेष- ससोहग्गगुणसमृसिथ-ससौभाग्यगुणसमुच्छ्रित-नि। सविशषो यस्य स सुरूपः। 'ता' ततः एवं खलु अनेन कारणेन सौभाम्य गुणसमुच्छ्रितं च ससौभाग्यगुणसमुचिकृतम् । चन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत् । किमुक्तं सौभाग्यगुणयुक्ने, भ०६ श० ३३ उ०। भवति -सर्वात्मना कमनीयत्वलक्षणमन्वर्थमाश्रित्य चन्द्रः | सरस-शस्य-नखिलकवर्तिनि शाजिब्रीह्यादिधान्ये, सूत्र शशीति व्यपदिश्यते । कया व्युत्पत्त्येति,उच्यते-इह शश' का. न्ताविति धातुरदन्तश्चौरादिकोऽस्ति,चुरादयो हि धातवोऽ
। २ श्रु०२ उ००। स्था० । परिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसळव्याः।
| सस्सवई-शस्यवती-स्त्री० । शस्य यस्यां भूमौ विद्यते सा अत एव चन्द्रगामी चुरादिगणस्यापरिमिततया परमार्थतो | शस्यवती । शस्यसंपन्नायां धरियाम् , नि० चू०२० उ०। यथालच्यमनुसरणमवगम्य द्विवानव चुरादिधातून प- सस्सामिचायण-स्वस्वामिवाचन-न० । स्वम्-आत्मीयं स. ठितवान् न भूयसः। ततो णिगन्तस्य शशने शश इति घञ् | चित्तादि स्वामी-राजा तयोर्वचनम् । स्वस्वामिनोः सम्बन्धप्रत्यये शश इति भवति । शशोऽस्यास्तीति शशी स्वविमान- प्रतिपादने,“ छाट्री सस्लामिवायणे" अनुका स्था वास्तव्यदेवदेवीशयनासनादिभिः सह कमनीयकान्तिकलित इति भावः। अन्ये तु व्याचक्षते-शशीति सह श्रिया
सस्सिय-सास्यिक--पुं० । सस्येन चरतीति सास्यिकः। - वर्तते इति सश्रीः प्राकृतात्याच शशीति रूपम् । च० प्र०२०
पीवले , वृ० ३ उ०। पाहु० । सू० प्र० । औ० । प्रा० चू० भ०। स्था। चान्द्रमासे, | सस्सिरीय-सश्रीक-त्रि० । सह श्रिया वचनार्थशोभया यनि०० २० उ०॥
त्तत्सश्रीकम् । स्था०८ ठा०३ उ०। शोभायुक्ने, भ०६ २०३३ ससिकूड-शशिकूट-न० । जम्बूद्वीपे दक्षिणरुचकवरपर्वतस्य
निय उ० । औ० । झा0। जी० । कल्प०अनुप्रासाचलयरोपेतपञ्चमे कूटे, स्था० ६ ठा० ३ उ० ।
स्वात्सशोभे , जं० २ वक्षः । अन्त । ससिणिद्ध-सस्निग्ध-त्रि० । सह स्निग्धेन वर्तत इति सस्ति
सस्सिरीयरूवग-सश्रीकरूपक-त्रि० । सश्रीकाणि रूपकणिग्धः । स्निग्धता चेह बिन्दुरहिता नतु. रोहितोदक्रमेण सम्मि
यत्र तानि सश्रीकरूपकारिण। जी ३ प्रति०३ अधि०। सश्रिता । दश०४ अ०। अगलदुदकविन्दुके, आचा०२ श्रु०१
शोभरूपकेषु, भ०६ श० ३३ उ०। चू० १ ० ७ उ०।
सह-सह-अव्य० । साई शब्दार्थे , षो० = विव० । उत्त। ससित्थ-ससिक्थ-त्रि० । भक्तपुलकोपेते, पश्चा०५ विव० । श्राचा० । श्राव० । स्था०। जी०। युगपच्छब्दार्थे , सं०।
सम्बन्धेन सहशब्दः सम्बन्धवाची। श्राचा०१ श्रु०१ ससिभूसण-शशिभूषण-पुं०प्रभासतीर्थे श्रीचन्द्रप्रभप्रतिमा.
१०१ उ०। त्रि०। सर्वप्रकारैः समर्थ जीता संग याम् , प्रभासे शशिभूषणः श्रीचन्द्रप्रभश्चन्द्रकान्तिमणिमयः ।
श्री०। युगलिकमनुष्यजातिभेदे , भ०६ श०७ उ०। जं० । ती०४३ कल्प। ससिया-शशिका-स्त्री। शशस्त्रियाम् , प्रश्न०१ संव० द्वार।
| सहश्रासित-सहासित-न। स्त्रीभिः सहकासने निक्दने,
नि० चू०१ उ०। ससिराय-शशिराज-पुं० । स्वनामख्याते राजनि, यो हिमनोवाकायैः खेदं कृत्वा नरकं गतः । ०। चन्द्रे, श्री।
सहकर-सहकर-पुं०। संधाते, रा०।
सहकार-सहकार-पुं०।चूते, कल्प०१ अधि०३क्षण । ससिरिय-सश्रीक-त्रि० । सशोभे, झा० १ श्रु०१ श्र० जी०। जं० । रा०। सू० प्र० स०।
सहकारि(रा)-सहकारिन्-पुं० । कारणसहायके , सम्म०२
- काण्ड । आव०। समिसयल-शशिशकल-न० । चन्द्रखण्डे, औ० त० । जी।
सहज-सहज-त्रि० । स्वाभाविके, द्वा। ससिसोमाकार-शशिसौम्याकार-त्रि०ा शशिवत् सौम्याकारे, भ० ११. श०११ उ० । शा। शशिवदरौद्रनकारे, ' ससिसो
सहजप्पमलत्त-सहजाल्पमलच्च-न० । सहज स्वाभाविक माकारकंतप्पियं' शशीवत् सोम्य प्राकार: कान्तं-कमनीयं
यदल्पमलत्वं तदिति । गाढ़तरमिथ्यात्वे, द्वा० १२ द्वा०। प्रियं-प्रेमावहं च दर्शनं च यषां ते तथा । तं०। सहजबुद्धिपरिणाम-सहजबुद्धिपरिणाम-पुं०। खभावसम्पससिह-सशिख-पुं० । केशानां धारके, व्य०४ उ० । अमु
मेऽकुसमयश्रवणसंपन्ने मतिखभावे, स०सहजात्-समावरिडतशिरस्के, ज्य०१ उ० । पिं०।
सम्पन्नान कुसमयश्रवणसम्पन्नाद् बुधिपरिणामाम्मतिख
भावात् संशयो जानो येषां ते सहजबुद्धिपरिणामसंशयिताः ससुइय-सश्रुतिक-पुं० । हेयोपादेयपरिहारप्रवृत्तिो , श्राचा०
सन्देहजाताश्च सहजबुद्धिपरिणामसंशयिताच येते तथा । १ श्रु०५ अ०३ उ०।
तेषां श्रमणानामिति प्रक्रमः । स. १३७ सम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org