________________
(१) अभिधानराजेन्द्रः
सवणु
"
भासासंभवात् । संभवे वा न कस्यचिदस्य प्रतिनियतस्य तड्राहकं स्थादिति किं तज्ज्ञानेन दादिभ्योऽपि व्यवहारिभ्यो हीनतर इति कथं सर्वशः । किंच यदि युगपत् सर्वपदार्थानं तदेकणे एव सर्वपदार्थग्रहणात् द्वितीयक्षणे किञ्चिज्ज्ञ एव स्यात् ततश्च कि तेन तादृशा किञ्चिज्ज्ञेन सर्वशत्वेन । नचानाद्यनन्तसंवेदनस्य परिसमाप्तिः, परिसमाप्तौ वा कथमनाद्यनन्तता । किंच - सफलपदार्थसाक्षात्करणे परस्परागादिसाक्षात्करणमिति रागादिमानपि स स्याद्विट हव । अथ रागादिसंवेदनमव नास्ति, न तर्हि सकलपदार्थसाक्षात्करणम् । तन प्रथमः पद्मः अथ शक्रियुक्त्वेन सकलपदार्थसंवेदन ज्ञानमभ्युपगम्यते तदपि न युक्तम् सर्वपदार्थातच्छक्तुमशक्तेः कार्यदर्शनानुमेयत्वाच्छुक्लीनाम् । किंचसर्वपदार्थज्ञानपरिसमाप्तावपीयदेव सर्वमिति कथं पारेकछेदशक्तिः । अथ वेदनाभावादभावोऽपरस्येति सर्वसंवेदनम् । अवेदनाद्वाऽपरस्पति कुतो निश्चयः। तदपेक्षया तपोष लब्धिलक्षणप्रत्यात्। तथाभूतानुपलब्ध्याभावनिश्व इति चेत्। एवं सति स पंवेतरेतराश्रयदोषः सर्वशत्वनिश्वये सद्भावनिश्चयः, तदभावनिश्चये च सर्वज्ञत्वनिश्चय इति नैकस्यापि सिद्धिः । तन्न द्वितीयोऽपि पक्षः । अथ यावदुपयोगि प्रधानभूतपदार्थजातं तावदसी बेसीति तत्परि शानात्सकलशः, तदपि सर्वपदार्थावेदने नियमेन न संभवतिलपदार्थव्यवच्छेदेन तेषामेव प्रयोजननिकाय मिति सकलपरिज्ञानमन्तरेणाशक्य साधनमिति न तृतीयोऽ पि पक्षो युक्तः ।
च
किचमिव समाधानसमये विकल्पाभावात्कथं वचनम् । वचने या विकल्पसंभवात् समाधानविरोधान समाहितस्वमिति भ्रान्तच्छास्थानः स स्यात् । कधेयासीतानागतग्रहणम् अतीताः स्वरूपस्यासंभवात् सदाकारग्रह तैमिरिकन स्यात् । थाती सादिकमप्यस्ति एवं सत्यतीनादित्यादेरभाव एव इति सर्वज्ञव्यवहारोच्छेदः । श्रथ प्रतिपाद्यापेक्षया तस्याभावः । तदप्ययुक्तम् । नहि विद्यमानमेवापेक्षया तदैवाविद्यमानं भ वति । तस्यानुपब्धेरविद्यमानत्वमेवेति चेत् । तदनुपलब्धिरेवास्तु कथमविद्यमानम् । नान्यस्याभावे ऽन्यस्याप्यभावः । अतिसङ्गात् । तस्यासादविद्यमानत्येन प्रतिभातीति चेत् स सहि भ्रान्तः सद्विपसंभवात् तस्यासद्विकल्पस्य वि पीकरणात्सर्योऽपि भ्रान्तं पति कथं सर्ववित्। अथ विकल्पस्यापि स्वरूपेऽभ्रान्तत्वमेवः तेन तस्य वेदनं सर्वशज्ञानमभ्रान्तम् । एवं तर्हि साक्षात्करणमेव केवलं कथमतीताद्यविद्यमानसाक्षात्करणम् । ततश्वातीतानाग[[पदार्थाभाषातत्साक्षात्करणासंभवात्र सद्द्महात्सर्वशः। किंव-स्वरूपमायेने तन्मात्रस्यैव विद्यमानायाच संवेदनात् न सर्वव्यवहारः । तद्भावे या सर्व सर्ववित् स्यात् । अथापि स्यात् सत्यस्यदर्शना नागतादिदर्शनम्, ततो व्यवहार इति । तदध्ययुक्तम् । सत्यस्वप्नदर्शनस्य स्वरूपमात्र वेदनेन सत्यासत्यविभागः किभवानुमानिकः सत्यस्यष्णस्वरूपसंवेदनस्य तम्माजपर्य तिरात् । किंच अतीतानागतकालसंपदा
।
२४६
Jain Education International
सम्बष्णु श्रीनामतीतानागतत्यम्, तजि भवत्किमपरातीतानागतकालसंबन्धादतीतानागतत्वमभ्युपगम्यते, आहोखित् स्वत एव । यद्यपरातीतानागत फालसंबन्धारकालस्थातीतानागतयम् तदा तस्याप्य परातीतानागतकाल संवन्धादतीतानागतत्वं तस्याप्यपरस्मादित्ययस्था अथातीतानागतपदार्थक्रियासंबन्धात्कालस्यातीतानागतत्वम् तेनायमदोषः । ननु पदार्थक्रियाणामपि कुतोऽतीतानागतत्वम् । यद्यपरातीतानागतपदार्थक्रियायात्तदाऽत्रापि वानय था। अतीतानागतकालसंवन्धारपदार्थक्रियामतीतानाग तत्वं तर्हि कालस्याप्यतीतानागतपदार्थक्रियासंबन्धादतीता नागतत्वमिति व्यक्तमितरतराश्रयत्वम् । तन्न प्रथमः पक्षः । श्रथ स्वरूपत एव कालस्यातीतानागतत्वं तदा पदार्थानामपि स्वत पवातीतानागतत्वमस्तु किमतीतानागतकालसंबन्धित्वेन । तच्च पदार्थस्वरूपमस्मदादियांनेऽपि प्रतिभातीति नातीतानागतपदार्थग्राहित्वेनास्मदादिभ्यः स शस्य विशेषः । अपिच-संबन्धस्यान्यत्र विस्तरतोनिषिद्धत्वान्न कस्यचित्केनचित्संबन्ध इत्यतीतानागतादिसंबद्धपदार्थप्राहिशानमसदर्यविषयत्वेन खान्तं स्यादिति न भ्रान्तज्ञानवान् सर्वज्ञः कल्पयितुं युक्तः । भवतु वासर्वज्ञः, तथाप्यसौ तत्कालेऽप्य सर्वज्ञैर्ज्ञातुं न शक्यते । तद्ग्राद्यपदार्थाज्ञाने तद्ग्राहरुकशानयतः केनचित्प्रमाणेन प्रतिपतुमशक्तेः । तदुक्तम्
"
“सर्वोऽयमिति खेत- चरकालेऽपि बुभुत्सुभिः । तज्ज्ञानशेयविज्ञान - रहितैर्गम्यते कथम् ? ॥ कल्पनीयास्तु सर्वज्ञा, भवेयुर्वेद्दवस्तव । य एव स्वात्सर्वज्ञः सन" |
(लो० वा० सू० २ श्लो० १३४ । १३५ । ) नम्र तदपरिज्ञाने सत्यतत्वेनागमस्य प्रामात्यमवगन्तुं शक्यम् मे राद्विहितानुष्ठानं प्रवृत्तिरप्यसङ्गता । तदुक्तम्सर्वनायुद्ध-येनेव स्थान प्रति
तद्वाक्यानां प्रमाण मूलाशने न्यवाक्पयत् । इति । (ला० वा० सू० २ श्लो० १३६ )
"
संदेयं सर्वशसद्भावग्राहकस्य प्रमाणस्याभावात् तत्सङ्गावबाधकस्य चानेकधा प्रतिपादितत्वात् सर्वज्ञाभावव्यवहारः प्रतुिं युक्तः तथाहिये वाधकप्रमाणगोचरतामापन्नास्ते असदिति व्यवहर्त्तव्याः, यथा अङ्गुल्य करियूथादयः बाधकप्रमागोचरापन्नश्च भवदभ्युपगमविषयः सकलपदार्थसार्थसाक्षात्कारी व्यवहारविषयत्वं सर्वविदो ऽभ्युपगन्तव्यमिति पूर्वपक्षः।
( उत्तरपक्षः सर्वशसत्तासाधनम् ) - अत्र प्रतिविधीयते यत्तावदुक्तम्- ' ये देशकालस्वभावव्यवहिताः प्रमाणविषयतामनापन्ना न ते सद्व्यवहारगोचरचारिणः' इत्यादि । तदुक्तम् । सर्वविदि प्रमाणविषयस्वस्थ प्रतिपादयिष्यमाणत्वात् प्रसिद्धो देतुस्तदविषयायलक्षयः । पप्यभ्यधायि न तावद्भवज्ञान संस्तद्भावः अक्षाणां प्रतिनियतविषयत्वेन तत्साक्षात्करण्व्यापारासंभवात् । तत्समे साधितम् । ययक्रम् नाप्यनुमानस्य तत्र व्यापारः । तद्धि प्रतिबन्धग्रहण पक्षध
For Private & Personal Use Only
www.jainelibrary.org.