________________
(५८०) सवण्णु अभिधानराजेन्द्रः।
मव्वएणु मनिषिद्धत्वात् । तर्हि सर्वदाऽग्निप्रभव एव धूमोऽग्न्य- ण इति । एतदप्यसमीचीनम् । न खल्वभ्यासे सत्यप्यन्यभावे कदाचनापि न भवतीत्यत्रापि प्रत्यक्षस्य सन्निहित- तो वा हेतोः कस्यचिदतीन्द्रियदर्शनं चक्षुरादिभ्य उपलवर्तमानार्थग्राहकत्वेनाप्रवृत्तः , अनुपलम्भस्यापि तद्विविक्त- भ्यते, दृष्यानुसारिण्यश्च कल्पना भवन्तीति । किंच-सर्वप्रदेशविषयप्रत्यक्षस्वभावस्यात्र वस्तुनि व्यापारासंभवात् , पदार्थवेदने चक्षुरादिजनितज्ञानात्तदभ्यासः, तत्सहायं च न कार्यकारणभावलक्षणः प्रतिबन्धः प्रत्यक्षानुपलम्भसा- चक्षुरादिकं सर्वज्ञावस्थायां सर्वपदार्थसाक्षात्कारिज्ञानं जनधनः स्यात् । नाप्यनुमानतोऽपि प्रकृतः प्रतिबन्धः सिद्धि- यतीति कथमितरतराश्रयमेतत्कल्पनागोचरचारि चतुरचेमासादयति इतरेतराश्रयानवस्थादोषप्रसङ्गस्य प्रदर्शित- तसो भवत इति न द्वितीयोऽपि पक्षो युक्तिक्षमः । श्रथ त्वात् । न चान्यत्प्रतिबन्धप्रसाधकं प्रमाणमस्तीति प्रसि- शब्दजनितं तज्ज्ञानम् । ननु शब्दस्य तत्प्रणीतत्वेन प्रामाद्धानुमानस्यापि सवशाभावावेदकानुमाननिरासयुक्त्युपक्षेप
एये सर्वपदार्थविषयज्ञानसंभवः, तज्ज्ञानसंभवे च सर्वशस्य मिच्छतोऽत्राभावः प्रसक्तः । अथ प्रसिद्धानुमाने साध्यसाध
तथाभूतशब्दप्रणतृत्वमितीतरेतराश्रयदोषानुषङ्गः। अत एवो. नयाः प्रतिबन्धः, तत्प्रसाधकं च प्रमाण किञ्चिदस्ति; तर्हि स
क्लम्-"नर्ते तदागमात् सिद्धयेत् नच तेनागमो विना"। इति । एव प्रतिबन्धः किञ्चिज्ज्ञत्ववक्तृत्वयोः, तत्प्रसाधकं च तदेव (श्लोक० वा० सू०२ श्ला० १४२) प्रमाणं भविष्यतीति सिद्धः प्रतिबन्धः किश्चिज्ज्ञत्ववक्तृत्व- नच शब्दजनितं स्पष्टाभमिति न तज्ज्ञानवान् सकलश योरग्निधूमयोरिवाअत एव व्याप्याभ्युपगमो व्यापकाभ्युप- इत्यभ्युपगम्यते । एवं च प्रेरणाजनितज्ञानवतो धर्मशत्वम् । गमनान्तरीयको यत्र दर्श्यते तत्प्रसङ्गसाधनमिति तल्लक्ष- अत एवोक्तम्-'चोदना हि भूतं भवन्तम् ' इत्यादि । तन्न णस्य युष्मदभ्युपगमेनात्र सद्भावात् भवत्येवातोऽनुमानात् तृतीयपक्षोऽपि युक्तिसङ्गतः । अनुमानजनितशानेन तु सर्वसर्वज्ञाभावसिद्धिः। पक्षधर्मताभावप्रतिपादनं च यत्प्रकृत- वित्त्व न धर्मशत्वम् । धर्मादरतीन्द्रियत्वन तज्ज्ञापकलिङ्गन्वेप्रसङ्गसाधने प्रतिपादितं, तदभ्युपगमवादानिरस्तम्। तत्र नाभ्युपगम्यमानस्यार्थस्य तेन सह संबन्धासिद्धेः । असिपक्षधर्मताया हेतोरभावेऽपि गमकत्वस्य सिद्धत्वात् । शे- द्धसंबन्धस्य चाज्ञापकत्वान्न ततो धर्माद्यनुमानम् , इत्यषस्तु पूर्वपक्षग्रन्थोऽनभ्युपगमान्निरस्त इति न प्रत्युश्चार्य
नुमानजनितं ज्ञानं न सकलधर्मादिपदार्थावेदकम् । किंचदूषितः । अतोऽयुक्तमुक्तं सर्वशवादिनां यथा तत्साधकप्र- तथाभूतपदार्थज्ञानेन यदि सर्वविदभ्युपगम्यते, तदाऽस्ममाणाभावात् न तद्विषयः सद्व्यवहारः, तथा तदभाववा
दादीनामपि सर्ववित्त्वमनिवारितप्रसरम् । भावाभावोभयरू. दिनां मीमांसकादीनां तदभावग्राहकप्रमाणाभावादेव न त
पं जगत् प्रमेयत्वादित्यनुमानस्यास्मदादीनामपि भावात् , दभावव्यवहार इति प्रसङ्गसाधनस्य तदभावसाधकस्य अस्पष्टं वाऽनुमानमिति तजनितभ्याप्यवैशद्यसंभवान्न तसमर्थितत्वात् । अथ यदभ्यासविकलचक्षुरादिजनितं प्रत्यक्ष ज्ज्ञानवान् सर्वज्ञा युक्तः । अथानुमानज्ञान प्रागविशदमपि तद्धर्मादिग्राहकं न भवतीति प्रसङ्गसाधनात्सिद्ध्यति, न तदेवाशषपदार्थविषयं पुनः पुनर्भाव्यमानं भावनाप्रकर्षपर्यन्ते पुनरन्याहग्भतम् । चोदनावदन्यादृशस्य धर्मग्राहकत्वावि- योगिज्ञानरूपतामासादयद्वैशद्यभाग् भवति । दृष्टं चाभ्यासरोधात् । ननु किं तज्ज्ञानं प्रतिनियतचक्षुरादिजनितं धर्मा- बलाज्ज्ञानस्यानक्षजस्यापि कामशोकभयोन्मादचौर स्वप्नाद्यदिग्राहकम् , उताभ्यसजनितं , श्राहोस्वित् शब्दजनितं, पप्लुतस्य वैशद्यम् । नन्वेवं तज्ञानवदतीन्द्रियार्थविद्विशाकिंवाऽनुमानप्रभावितम् । तत्र यदि चक्षुरादिप्रभवम् । त- नस्याप्युपप्लुतत्वं स्यादिति तज्ज्ञानवतः कामाशुपप्लुतपुदयक्तम् । चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन तत्प्रभ- रुपवद्विपर्यस्तत्वम् । अथ यथा रजोनीहाराद्यावरणावृतवृघस्य तज्ज्ञानस्य धर्मादिग्राहकत्वायोगात् । अत एव 'यदि- क्षादिदर्शनमविशदम् , तदाबरणापाये वैशद्यमनुभवति, एवं पद्दभिः' इत्याद्युक्तं दूषणमत्र पक्ष । अथाभ्यासजनितं त
रागाद्यावारकाणां विज्ञानावैशद्यहेतूनामपाये सर्वज्ञज्ञान घिदिति पक्षः । तथाहि-शानाभ्यासात्प्रकर्षतरतमादिप्रक्रमे
शदतामनुभविष्यतीति । असदेतत् । रागादीनामावरणत्याण तत्प्रकर्षसम्भवे तदुत्तरोत्तराभ्याससमन्वयात्सकलभा
सिद्धेः । कुड्यादीनामेव ह्याचारकत्वं लोके प्रसिद्ध , न रावातिशयपर्यन्तं संवेदनमवाप्यत इति । तदपि मनोरथमा
गादीनाम् तथाहि-रागादिसद्भावेऽपि कुड्याद्यावरणकाभा त्रम् । यतोऽभ्यासो हि नाम कस्यचित्प्रतिनियतशिल्पक
वे विज्ञानमुत्पद्यमानं दृष्टम् , रागाद्यभावेऽपि कुड्याद्यावालादौ प्रतिनियतोपदेशसद्भाववतो जन्मतो जनस्य संभाव्य
रकसद्भावे न विज्ञानोदय इत्यन्वयव्यतिरकाभ्यां कुड्यात, न तु सर्वपदार्थविषयोपदेशसंभवः। नच सर्वपदार्थवि
दीनामेवावरणत्वावगमो, न रागादर्दानामिति न रागादय श्रा षयानुपंदशनानसंभवः,येन तज्ज्ञानाभ्यासात्सकलज्ञानप्रप्तिः। वारका इति न तद्विगमोऽपि सर्वविद्विज्ञानस्य वैशद्यहतुः । तत्संभवे वा सकलपदार्थविषयज्ञानस्य सिद्धत्वारिकमभ्यासप्रयासन । किंच-तदभ्यासप्रवर्तकं ज्ञान यदि चक्षुरा
किंच-सर्ववेदनं सर्वशज्ञानेन किं समस्तपदार्थग्रहणम् , दिप्रतिनियतकरणप्रभवमप्यन्येन्द्रियविषयरसादिगोचरम् , उत शक्तियुक्तत्वम् ,आहोस्वित् प्रधानभूतकतिपयपदार्थग्रहअतीन्द्रियार्थगोचरं च स्यात् , तदा पदार्थशक्तः प्रतिनियत- णम् । तत्र यद्याद्यः पक्षः तत्रापि चक्रव्यम् । किं क्रमेण तहत्वेन जाणसिद्धाया अभावात् , प्रतिनियतकार्यकारणभा- हणम् , आहोस्विद् योगपद्येन । तत्र यदि क्रमेण तद्गहणम् । वाभावप्रसक्रिसद्भावात् सकलव्यवहाराच्छेदप्रसक्तिः । अ- तदयुक्तम् । अतीतानागतवर्तमानपदार्थानामपरिसमातेस्तथाभ्याससहायानां चक्षुरादीनामपि सर्वज्ञावस्थायामतीन्द्रि- ज्ञानस्याप्यपरिसमाप्तितः सर्वज्ञताऽयोगात् । अथ युगपत् यदर्शनशक्तिः, नच व्यवहारोच्छेदः, अस्मदादिचक्षुरादीना- अनन्तातीतानागतपदार्थसाक्षात्कारि तद्वदनमभ्युपगम्यते । मनभ्यासदशायां शक्तिप्रतिनियमादस्मदादय एव व्यवहारि- ददयसत् । परस्परविरुद्धानां शीतोष्णादीनामे कशाने प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org