________________
सध्य
"
जातीचे प्रमाणेस्तु पञ्जातीयार्थदर्शनम् । दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूत् ' (श्लो० वा० सू० २ ० ११२ । ११३ )
,
( ५७६ ) अभिधानराजेन्द्रः ।
पुनरव्युक्तम्"येऽपि सातिशया दृशः प्रज्ञामेधादिभिर्नराः । स्वोस्तोकान्तरत्वेन नत्वतीन्द्रियदर्शनात् ॥ १ ॥ यत्राप्यतिशयोः स स्वार्थानतिनात् । दूरसूनादिस्वारुप त्रवृत्तिताः॥ (००० २०११४)
6
"
इत्यादि तेनात्रापि स्वतन्त्रानुमानाभिप्रायेणाश्रयासिद्धत्वादिदूपणम् उपमानोपन्यासया वा शेषोपमानोपमेयभूतपुरुषपरिषत्साक्षात्करणे उपमान प्रवर्त्तते इत्यादि दूपाभिधानं च सर्ववादिनः स्वजात्याविष्करणमात्रकमेव । अतोऽतीन्द्रिय सर्वविदों न प्रत्यक्षं प्रवृतिद्वारेण निवृत्तिद्वारेण वा भावसाधनमित्यादि सर्वमभ्युपगमवादा शिरस्तम्
:
यचानुमानेन सर्वज्ञाभावसाधने नृपमभिदितम्। किं प्रमा सान्तरसंवाद्यर्थस्य वक्तुत्यादित्यादि तद्भूमादम्यनुमानेऽ पि समानम् । तथाहि तत्रापि शक्यं किं साध्यधर्मिसंबन्धी धूमो हेतुत्वेनोपन्यस्तः, उत दृष्टान्तधर्मि सबन्धी ?। तत्र यदि साध्यधर्मिसंबन्धी देतुः तदा तस्य दृष्टान्तेऽसंभवादन्वयदोषः । अथ दृष्टान्तथर्मिसंबन्धी सोऽसिद्धः । द शान्तधर्मिधर्मस्य साध्यधर्मिण्यसंभवात् । अधोभयसाधारधूमत्व सामान्य हेतु तदा तस्य विषसेनविरोधासि संदिग्धपान खसाध्यागमकत्वम् । अविषमस्यानुपलम्भाद्विरोधासिद्धेन सन्दिग्धविपक्षव्यावृत्तिकत्वम् ।
2
नन्दत्रापि वकुं शक्यम् सर्वसंवन्धिनोऽनुपलम्भस्यासम्भ यादनी देशान्तर कालान्तरे या फेनचित् धूमस्योपलम्भात्, तदुपलब्धिमतः कस्यचिदभावात् सर्व संबन्धिनोऽउपलम्भस्य संभय इति चेत् केन पुनः प्रमाणेनानी धूमसत्त्वग्राहकपुरुषाभावः प्रतिपन्नः । यद्यन्यतः प्रमाणात्, तामस्य व्यावृत्तिसिद्धेचे सर्वसंध्यनुपलम्भलक्षणस्य विपक्षे धूमविरोधसाधकस्य प्रमाणस्थाभिधानम् । अथ तथाभूतानुपलम्भात् तदभावावगमः । ननु तथाभूतपुरुषाभावे तदनुपलम्भसंभवस्तत्संभवाद्य तथाभूपुरुषाभावसिद्धिरितीतरेतराश्रयत्वात् न सर्वतुपलम्भस्य संभवः। संभवेऽपि तस्यासिन विषय विरोधसाधकत्वम् । अथात्मसंबन्धिनोऽनुपलम्भस्य धूमत्वद्दतापक्षात् व्यावृत्तिसाधकत्वम्। न तस्य पर तोवृत्तिविशेषरनैकान्तिकत्वात् । अथानुपलम्भन्यतिरिक्तं धूमलक्षणस्य हेतोर्विपर्यये बाधकं प्रमाणमस्ति नतु व
त्यस्य किं पुनस्तदिति वक्रव्यम् अग्निधूमयो कार्यकारणभावप्रतिबन्धग्राहकमिति चेत् का पुनरसी कार्यकारणभाव किंवा ताइकं प्रमाणम् ? अ प्रिभाव एव धूमस्य भावस्तदभावे चाभाव एवासौ; तड्राइव प्रमार्ग प्रत्यक्षानुपलम्भखभावम्। ननु किचिज्ज्ञत्वस्य तयापकस्य वा रागादिमत्वस्य भावे एव
-
Jain Education International
ऋष्यरणु
वक्तृस्वस्य भावः स्वाविव उष्टस्ताव - बोलावावा इति
ये सर्वज्ञत्व, वीतराग वा क्वलक्षवस्य हेतोर्वाधकं कार्यकारणमात्रतवन्धक प्रत्यक्षानुपतस्मारयं प्रमाणम् -
"
मादर्शनशब्दवाच्यस्पापानुप शब्दवाच्यस्य वा भवदति कोशिक हेतुसाध्यप्रतिवन्ध साधने उपल रागादिमवाप्रति पक्षम्, किन्तु कामता
रा
कामताऽभावेऽभावाद्वचनस्य । नन्वेवं व्यभिचार, विवक्षाऽपि न वचने निमित्तं स्यात्, तत्राप्यन्यविवक्षायामन्यशब्ददर्शनात्। अन्यथा गोलाथार्थविवक्षाव्यभिचारेऽपि शब्दविवक्षायामव्यभिचारः । न स्वप्नावस्थायामन्यगतचित्तस्य वा शब्दविवक्षाभावेऽपि वक्तृत्वसंवेदनात् । न च व्यवहिता विवक्षा तस्य निमित्तमिति परिहारा । एवमभ्युपगमे प्रतिनियतकार्यका - रणभावाभावप्रसङ्गात् सर्वस्य तत्प्राप्तः तत्र वक्कुकामतानिमित्तमप्येकान्ततो वचनं सिद्धम् व्यतिरेकासिद्धेः । अवयस्तु किञ्चिशत्वेन रागादिया मनस्वसि दोन वक्तुकामतया प्रयभावे सर्व वक्तृत्वं न भवतीत्यत्र प्रभागासवासव
कार्यकारणभावाप्रतिक हृद्यभावे धूमः सर्वत्र न भवतीत्यापि प्रमाणाभावस्तुल्य इति न प्रतिबन्धग्रहः । अथाग्न्यभावेऽपि यदि धूमः स्यात्तदाऽसी तदेवेदिति
ग्नेस्तस्य न भावः स्यात् । दृश्यते च सदा इति नामसद्भाव इति प्रतिबन्धसिद्धि व पंच
नांदकदा समुद्भूतोऽपि
भवन्नुपलभ्यते पूमा वादति उपायमानोऽपि गोपालघटिकादी पायको समाचा कदाचिदग्न्यभावेऽपि भविष्यतीति कुतः प्रतिबन्धसिद्धिः । अथ याद परिनादिमी
न ताहोऽरणितो महादेव धूमेोऽपि पादशोऽग्नित उपजायते न तारा एवं गोपाटिकादावभिवधूमात् । अन्यादृशासानातिन स्य क्वचिदपि प्रतिनियमः स्यात् । अतो देशका लखभावनियमायोगादिति नाग्निजन्यधूमस्य तत्सदृशस्य वाऽनग्नेभवः । भावे वा तादृशधूमजनकस्याग्निस्वभावतैवेति न व्यभिचारः तदुक्तम्
"अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । प्रधानग्निखभावोऽसी, धूमस्तष कथं भवेत् ॥१॥ इत्यादि ।
55
',
तदेतद्वक्तृत्वेऽपि समानम् । तथाहि--यदि सर्वशे वीतरागे वा वचनं स्यादसान्द्रागादियुद्धाद्वा कदाचिदपि न स्यादहेतोः सकृदप्यसंभवात् भवति च तत्ततः । सर्वज्ञे तस्य तत्सदृशस्य वा संभव इति प्रतिवन्aसिद्धिः । अथ देशान्तरे, कालान्तरे वाऽसर्वज्ञकार्यमेव च न सर्वशप्रभवमिति न दर्शनादर्शनप्रमागम्यम् । दर्शनस्येयद्व्यापारासंभवाद्, अदर्शनस्य व मावैवंभूतार्थग्राहकत्वे
For Private & Personal Use Only
www.jainelibrary.org