________________
(५७८) सठवएणु अभिधानराजेन्द्रः।
सव्वएणु वर्तमानं बाधकं प्रमाणमनेकान्तात्मकत्वनियतत्वमवगमयेत् । प्रतिक्षपप्रतिपादकं युक्तिजालमभिहितं यथार्थमभिधानसत्त्वस्य ?। नच साध्यधर्मिणि दृष्टान्तर्मिणि च प्रवर्त्तमानेन मुखहङ्गिर्मीमांसकैः । अत एव तदभिप्रायप्रकाशनपरं भगप्रमाणनार्थापत्युत्थापकस्यार्थस्य, लिङ्गस्य च यथाक्रमं प्रति- बतो जैमिनेः सूत्रम्-'सत् सम्प्रयोगे पुरुषस्यन्द्रियाणां दुबन्धो गृह्यत इत्येतावन्मात्रेणापत्त्यनुमानयो दोऽभ्युपग- द्विजन्म तत्प्रत्यक्षम्॥४ा' इति । यतो नानेनापि सूत्रेण स्वात. न्तुं युक्तः । अन्यथा पक्षधर्मत्वसहितहेतुसमुत्थादनुमानात्त- मध्येण प्रत्यक्षलक्षणमभ्यधायि भगवता। किन्तु-लोकप्रसिद्रहितहेतुसमुत्थमनुमानं प्रमाणान्तरं स्यादिति प्रमाणषटूया. लक्षणलक्षितप्रत्यक्षानुवादेन तस्य धर्म प्रत्यनिमित्तत्वं दो विशीर्येत । नियमवतो लिङ्गात्परोक्षार्थप्रतिपत्तरविशेषात् विधीयते । नचैतदत्रापि वक्तव्यम् , कतरस्य प्रत्यक्षस्य धर्म न ततस्तद्भिनमित्यभ्युपगमे, स्वसाध्याविनाभूतादर्थादर्थप्र- प्रत्यनिमित्तत्वं विधीयते , अस्मदादिप्रत्यक्षस्य , सर्वशप्रत्यतिपत्तेरविशेषादनुमानादर्थापत्तेः कथं नाभेदः । तदेवं प्रमा | क्षस्य वा । अस्मदादिप्रत्यक्षस्य तदनिमित्तत्वप्रतिपादने णत्वेऽर्थापत्तेरनुमानेऽन्तर्भावात्। अनुमानस्य च सर्वज्ञाभा | सिद्धसाधनम् । सर्वशप्रत्यक्षस्य भवन्मतेनाप्रसिद्धत्वाच्छशवप्रतिपादकस्य निषेधात्तनिषेधे चार्थापत्तरपि तदभावना-1 विषाणस्येव कथं तं प्रत्यानिमित्सताविधिः । अथापि स्यात् हकत्वेन निषेधान्नार्थापत्तिसमधिगम्योऽपि सर्वज्ञाभावः । परेण तस्याभ्युपगतत्वात् , तं प्रत्यनिमित्तत्वं तत्प्रसिद्धथैवोअभावास्य तु प्रमाणमप्रमाणत्वादेव न तदभावसाधकम् । च्यते । तदाक्रम् । परीक्षापूर्वकत्वेनाभ्युपगमस्य स्थितत्वाप्रमाणत्वेऽपि किमात्मनोऽपरिणामलक्षण तत्, आहोखिद
त् । तत्पूर्वकश्चेत् परस्याभ्युपगमः , तदा भवतोऽपि तस्य न्यवस्तुविज्ञानलक्षणमिति । तत्र यद्यात्मनोऽपरिणामलक्षणं
तद्भावः , परीक्षायाः प्रमाणरूपत्वात् । प्रमाणसिद्धं च न पतदभावसाधकमिति पक्षः स न युक्तः, तस्य सरवना
रस्यैव सिद्धम् । प्रमाणसिद्धस्य संधरेवाभ्युपगमनीयत्वात् । भ्युपगते परचेतोवृत्तिविशेषेऽपि सद्भावनानैकान्तिकत्वात् ।
अथ प्रमाणव्यतिरेकेण परेण सर्वक्षप्रत्यक्षमभ्युपगतम् , अथाम्यविज्ञानलक्षणमिति पक्षः, सोऽप्यसंबः । यतः सर्व
तदाऽसौ प्रमाणाभावावेव नाम्युपममो युक्तः । नच प्रमाशत्वादन्यद्यदि किञ्चित्वं तद्विषयमानं तदन्यज्ञान, तदाऽ
णाभ्युपगतस्यासदादिप्रत्यक्षविलक्षणस्थ सर्ववित्प्रत्यक्षस्य
तं प्रत्यनिमित्तत्वं विधातुं युक्तम् ' यतोऽस्मदादिप्रत्यक्षवित्रापि वक्तव्यम् । किं सकलदेशकालव्यवस्थितपुरुषाधारं कि
लक्षणत्वं सर्ववित्प्रत्यक्षस्य धर्मादिग्राहकत्वेनैव , तत्प्रश्चिमत्वम् अभ्युपगम्यते, आहोस्वित् कतिपयपुरुषव्यक्तिसमाश्रितमिति ? । तत्र यदि समस्तदशकालाधितपुरुषाधारं
माणतोऽभ्युपगतं , कथं तस्य तं प्रत्यनिमित्तत्वमुपपचेत ।
तग्राहकप्रमाणवाधितत्वात् । किञ्चायं परस्परविरुद्धोऽपि किश्चिमत्वं तद्विषयं ज्ञानं तदन्यज्ञान तत्सर्वज्ञाभावप्रसाध
घाक्यार्थः स्यात् , प्रमाणतो धर्मादिग्राहकं सर्ववित्प्रत्यक्षं कम् , तदयुक्तम् । सकलदेशकालव्यवस्थितपुरुषपरिषत्
यत्प्रसिद्धं तद धर्मादिग्राहकं न भवतीति । यतो 'म प्रससाक्षात्करणब्यतिरेकेण तदाधारस्य किश्चिज्शत्वस्य विषयी.
असाधने आश्रयासिद्धत्वादिदृषणं क्रमते । नहि प्रमाणमूकर्तुमशक्लेन तद्विषयस्य तदन्यज्ञानस्य सर्वशाभावावगमनि
लपराभ्युपगमपूर्वकमेव प्रसङ्गसाधनं प्रवर्तते । किं तर्हि यमित्तत्वं युक्तम् । सर्वदेशकालव्यवस्थिताशेषपुरुषसाक्षात्क
याभ्युपगमदर्शनपूर्वकम् । अत एव प्रसङ्गसाधनस्य वि. रणे च स एव सर्वदर्शीति न तदभावाभ्युपगमः श्रेयान् ।
पर्ययफलत्वम् । विपर्ययस्य च अतीन्द्रियपदार्थविषयप्रत्यक्षअथ कतिपयपुरुषव्यक्तिव्यवस्थितं किञ्चिज्शत्वं तदन्यत् त- निषेधफलत्वम् , तनिषेधे च किं प्रत्यक्षस्य धर्मिणो निषेधः, द्विषयं शानं तदन्यज्ञानं सर्वज्ञाभावावेदकम् , तदप्ययुक्तम् । अथ तद्धर्मस्य प्रत्यक्षत्वस्येति?। पूर्वस्मिन् पक्षे हेतूनामाश्रयातज्ज्ञानात् तदभावावगमे कतिपयपुरुषव्यक्तिव्यवस्थितस्यैव
सिद्धतेति प्रतिपादितम् , उत्तरत्र प्रत्यक्षत्वनिषेधे प्रमाणासर्वशत्वस्याभावः सिद्धयेत्, न सर्वत्र सर्वदा सर्वपुरुषेषु ।त
न्तरत्वप्रसक्तिः, विशेषप्रतिषेधस्य शेषाभ्यनुशामलक्षणत्वाथा च सिद्धसाधनम् । अस्माभिरपि कुत्रचित्कस्यचिद्रध्या त, इति न प्रेयम् । यतो विशेषनिषेधे तस्य विशेषरूपत्वेन पुरुषादेरसर्वशत्वेनाभ्युपगमात् । अथ सर्वशत्वादन्यस्तद- सत्त्वस्यैव प्रतिषेधः । नच धर्म्यसिद्धत्वादिदोषः। यद्यर्थभावस्तद्विषयं ज्ञानं तदन्यज्ञानम् । तदाऽत्रापि किं सर्वदा स्याभ्युपगतत्वात् । कथं पुनरत्र प्रसः, विपर्ययो वा क्रियसर्वत्र सर्वः सर्वज्ञो न इत्येवं तत्प्रवर्तते, उत कुत्रचित्कदा- ते इति चेत् । तदुच्यते-सार्ववं प्रत्यक्ष यद्यभ्युपगम्यते चित्कश्चित् सर्वज्ञा न इत्येवम् । तत्र नाद्यः पक्षः । सक- तदा तत् धर्मग्राहकं न भवति , विद्यमानोपसम्भनत्वात् । लदेशकालपुरुषासाक्षात्करण तदाधारस्य तदभावस्याव- नचासिद्धो हेतुः। तथाहि-विद्यमानोपलम्भनमतीन्द्रियागन्तुमशक्यत्वात् , प्रदेशाप्रत्यक्षीकरणे तदाधारस्य घटा- र्थजप्रत्यक्ष, सत्संप्रयोगजत्वात् , अस्याप्यसिद्धतोद्भावने एवं भावस्येव, तत्सा ज्ञात्करणे च तदेव सर्वशत्वमिति न वक्तव्यम् । विवादगोचरं प्रत्यक्षं सत्संप्रयोगजं , प्रत्यक्षत्वातदभावसिद्धिः। अथ द्वितीयः पक्षः । तदान सर्वत्र सर्व
त् । तच्छब्दवाच्यत्वाद्वाऽस्मदादिप्रत्यक्षं सर्वत्र शन्त इति दा सर्वज्ञाभावसिद्धिरिति तदेव सिद्धसाधनम् । प्रमाणप- प्रसनः। विपर्यस्त्वेवम्--तद्धर्मग्राहक चेत् न विद्यमानोवकनिवृत्तेस्तदभावशानमित्यादि सर्व प्रतिविहितमिति ना- पलम्भनम् , अविद्यमानत्वात् धर्मस्य । अविद्यमानोपलम्भभावप्रमाणादपि तदभावावगमोऽभ्युपगन्तुं युक्त इत्यादि नत्वे न सत्संप्रयोगजम् । असत्संप्रयोगजत्वे न प्रत्यक्ष, नापि यत, तदप्यविदितपराभिप्रायस्य सर्वशवादिनोऽभिधानम् । तच्छन्दवाच्यम् । प्रसङ्गसाधनाभिप्रायेणैव यद्यर्थोपक्षपण यतो नास्माकमतीन्द्रियसर्वज्ञादिपदार्थबाधकं प्रत्यक्षादिप्र- वार्तिककृताऽप्यभिहितम्-- माणं स्वतन्त्रं प्रवर्तत इत्यभ्युपगमः । अतीन्द्रियेषु स्वत- " यदि पदभिः प्रमाणैः स्यात् , सर्वक्षः केन वार्यते ॥ त्रस्य प्रत्यक्षादिप्रमाणस्य भवदभिहितप्राक्तनदोषदुष्टत्वेन एकेन तु प्रमाणेन , सर्वशो येन कल्प्यते । प्रवृत्त्यसंभवात् । किन्तु-प्रसङ्गसाधनाभिप्रायेण सर्वमेव स- नन सचक्षुषा सर्वान् , रसादीन् प्रतिपद्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org