________________
सव्वाणु अभिधानराजेन्द्रः।
सव्वाणु एवानुमानादिति न चक्रव्यम् । इतरेतराश्रयदोषप्रसङ्गात्।। नाप्यर्थापत्तितस्तदभावावगमः , तस्याः प्रमाणन्वेऽनुमासिद्धे ऽतोऽनुमानात् सर्वज्ञाभावे, सर्वसंबन्ध्यनुपलम्भसं- नेऽन्तर्भतत्वात । तथाहि-दृष्टः ततो वाऽर्थोऽन्यथा नोपपभवसामर्थ्यात् हेतोर्विपक्षतो व्यावृत्तिः स्यात् तस्य च
घेत' इत्यदृष्टार्थकल्पनाऽर्थापत्तिः। नचासावर्थोऽन्यथानुपविपक्षाद्यावृत्तस्य तत्साधकत्वमिति व्यक्तमितरेतराश्रय
पद्यमानत्वानवगमे अधार्थपरिकल्पनानिमित्तम् । अन्यथा स्वम् । भवतु वा सर्वसबभ्यनुपलम्भसंभवः, तथापि सक- स येन विनोपपद्यमानत्वन निश्चितस्तमपि परिकल्पयत्। लपुरुषचेतावृत्तिविशेषाणामसर्वशेन ज्ञातुमशक्करसिद्धः स- येन विना नोपपद्यते तमपि वा न कल्पयेत् । अनवगतस्यान्यसंबन्ध्यनुपलम्भ इति न ततो विपक्षव्यावृत्तिनिश्चयो
थाऽनुपपन्नत्वेनार्थापत्त्युत्थापकस्यार्थस्यान्यथाऽनुपपद्यमान वक्तृत्वात कुतः संदिग्धविपक्षव्यावृत्तिकाद् हेतोस्तद- त्वे सत्यप्य दृष्टार्थपरिकल्पकत्वासंभवात् । संभवे वा लिङ्गभावसिद्धिः । नापि स्वसंबन्धिनोऽनुपलम्भात् तद्यतिरे- स्याप्यनिश्चितनियमस्य परोक्षार्थानुमापकत्वं स्यादिति , कनिश्चयः , तस्य स्वपितृव्यपदेशहेतुनाऽप्यनैकान्तिक- तदपि नार्था पत्त्युत्थापकादाद्भिद्येत । स चान्यथाऽनुपपत्वात् । नचैवंभूतादपि हेतोः साध्यसिद्धिः तथाऽभ्युपगमे न द्यमानत्वावगमः, तस्यार्थस्य न भूयो दर्शननिमित्तः सपक्ष। कश्चित्सर्वज्ञाभावमवबुध्यते वक्तृत्वात् , रथ्यापुरुषवदिति अन्यथा लोहलरूयं वचं पार्थिवत्वात् , काष्ठवदित्यत्रापि सातदभावावगमाभावस्यापि सिद्धिः स्यात् । अथान्यत्रापि ध्यसिद्धिः स्यात् । नापि विपक्षे तस्यानुपलम्भनिमित्तो:हेतावयं दोषः समान इति सर्वानुमानोच्छेदः । तदयुक्तम् । सौ । व्यतिरेकनिश्चायकत्वेनानुपलम्भस्य पूर्वमेव निअन्यत्र विपक्षब्यावृत्तिनिमित्तस्यानुपलम्भव्यतिरेकेण वा- षिद्धत्वात् , किन्तु-विपर्यये तदाधकप्रमाणनिमित्तः । धकप्रमाणस्य सद्भावात् । नचात्रापि तस्य सद्भाव इति तच बाधकं प्रमाणमापत्तिप्रवृत्तेः प्रागेयानुपपद्यमाशक्यं वक्तुम् । तदभावस्य हेतुलक्षणप्रस्तावे वक्ष्यमाण- नस्यार्थस्य तत्र प्रवृत्तिमदभ्युपगन्तव्यम् । अन्यथाऽर्थास्वात् । किंच-सर्वज्ञप्रतिपादकप्रमाणाभावे तस्यासिद्ध- पत्या तस्यान्यथाऽनुपपद्यमानत्वावगमेऽभ्युपगम्यमाने यावस्वात् तदभावसाधनायोपन्यस्यमानः सर्वोऽपि हेतुराध- त्तस्यान्यथाऽनुपपद्यमानत्वं नावगतम्, न तावदापत्तिप्रवृ. यासिद्ध इति न तस्मादभावसिद्धिः । अथ तड्राहकत्वेन त्तिः, यावच्च न तत्प्रवृत्तिः, न तावदापत्युत्थापकस्यार्थस्याप्रमाणं प्रवर्तत इत्याश्रयासिद्धत्वाभावः, तर्हि तत्साधक- न्यथाऽनुपपद्यमानत्वावगम इतीतरेतराश्रयत्वान्नापत्तिप्रप्रमाणबाधितत्वात् पक्षस्य न तत्साधनाय हेतुप्रयोगसा- वृत्तिः । अत एव यदुक्तम्फल्यमिति नानुमानावसेयः सर्वज्ञाभावः । अपौरुषेयत्व "अविनाभाविता चात्र, तदैव परिगृह्यते । भ्य प्राक्तनन्यायनासिद्धत्वात् , सर्वज्ञप्रणीतत्वानभ्युपगमे न प्रागवगतेत्येवं, सत्यप्येषा न कारणम् ॥ शब्दस्य पुरुषदोषसंक्रान्त्याऽप्रामाण्यात् न ततोऽपि तद- तेन संबन्धवेलायो, संबन्ध्यन्यतरो ध्रुवम् । भावसिद्धिः। नच तदभावाभिधायकं किञ्चिद्वेदवाक्यं श्रूयते, अर्थापत्यैव मन्तव्यः, पश्चादस्त्वनुमानता"। केवल तावावेदकवेदवचनोपलब्धिरविगानेन समस्ति- (श्लो० वा० सू०५ अर्थापत्ति श्लो० ३० । ३३) इत्यादि । 'अपाणिपादो जवनो ग्रहीता,पश्यत्यचक्षुः स शणोत्यकर्णः।। तन्निरस्तम् । एवमभ्युपगमेऽर्थापत्तेरनुत्थानस्य प्रतिपादिसवेत्ति विश्व नहि तस्य वेत्ता, तमाहुरम्यं पुरुषं महान्तम् ।। तत्वात् । स च तस्य पूर्वमन्यथाऽनुपपद्यमानत्वावगमः किं (श्वेताश्व० ३ । १६)
दृशान्तधर्मिप्रवृत्तप्रमाणसंपाद्यः , आहोस्वित् स्वसाध्यधतथा हिरण्यगर्भ प्रकृत्य "सर्वश" इत्यादि । नच स्वरूपेर्थे मिप्रवृत्तप्रमाणसंपाद्य इति । तत्र यद्याद्यः पक्षः तदाऽत्रातस्याप्रामाण्यम् । तत्र तत्प्रामाण्यस्य प्रतिपादयिष्यमा- पियक्तव्यम् । किं तत् दृष्टान्तधर्मिणि प्रवृत्तं प्रमाणम् ,साध्यणत्वात् ; तन्न शब्दादपि तदभावसिद्धिः । नाप्युपमानात्त- धर्मिण्यपि साध्यान्यथाऽनुपपन्नत्वं तस्यार्थस्य निश्चाययति, दभावावगमः । यत उपमानमुपमानोपमेययोरध्यक्षत्वे आहोस्वित् दृष्टान्तधर्मिण्येव । तत्र यद्याद्यः पक्षः तदाऽसादृश्यालम्बनमुदेति; अन्यथा
पत्त्युत्थापकस्यार्थस्य.लिङ्गस्य वा स्वसाध्यप्रतिपादनव्या. " तस्माद्यत् स्मयते तत्स्यात् , सादृश्येन विशेषितम् । पारं प्रति न कश्चिद्विशेषः । अथ द्वितीयः स न युक्तः । नहि प्रमेयमुपमानस्य, सादृश्यं वा तदन्वितम्" ॥
दृष्टान्तधर्मिणि निश्चितस्वसाध्यान्यथाऽनुपपद्यमानत्वोऽर्थो(श्लो० वा सू०५ उपमान० श्लो ३७)
म्यत्र साध्यधर्मिणि तथा भवति । नच तथात्वेनानिश्चितः स इत्यभिधानात् प्रत्यक्षेणोपमानोपमेययोरग्रहणे उपमेये स्म- साध्यधर्मिणि स्वसाध्य परिकल्पयतीति युक्तम् , अतिप्रसरणासंभवात् । कथं स्मर्यमाणपदार्थविशिष्टं सादृश्य, सा
ङ्गात् । अथ लिङ्गस्य दृष्टान्तधर्मिप्रवृत्तप्रमाणत्ववशात्सर्वोपदृश्यविशिष्टं वा स्मर्यमाणं वस्तु उपमानविषयः स्यात् ।
संहारेण स्वसाध्यनियतत्वनिश्चयः, अर्थापत्त्युत्थापकस्य त्वतस्मादिदानीतनोपमानभूताशेषपुरुषप्रत्यक्षत्वम् , उपमेया
थस्य स्वसाध्यधर्मिण्येव प्रवृत्तात्प्रमाणात्सर्वोपसंहारेणादशेषान्यकालमनुष्यवर्गसाक्षात्करणं चावश्यमभ्युपगमनी
पार्थान्यथाऽनुपपद्यमानत्वनिश्चय इति लिङ्गार्थापत्त्युत्थापकयम् । तदभ्युपगमे च स एव सर्वन इति कथं उपमानात् त
यो दः । नास्माद्भेदादापत्तेरनुमानं भेदमासादयति । अनुदभावावगमो युक्तः । अतो यदुक्तम्
मानेऽपि स्वसाध्यधर्मिण्येव विपर्ययातुव्यावर्तकविन प्र"यजातीयः प्रमाणैस्तु, यजातीयार्थदर्शनम् ।
वृत्तं प्रमाण सर्वोपसंहारेण स्वसाध्यनियतत्वनिश्चायकमभ्युदृष्ट संप्रति लोकस्य, तथा कालान्तरेऽप्यभूत्" ॥ इति ।
पगन्तव्यम् । अन्यथा सर्वमन कान्तात्मकं सत्यादित्यस्य हेतोः (श्लो० वा० सू०२ श्लो०११३)
पक्षीकृतवस्तुञ्चतिरेकेण दृष्टान्तधर्मिणोऽभावात्कथं तत्र प्रतन्निरस्तम् । उपमानस्योक्नन्यायनात्र वस्तुन्यप्रवृत्तः ।। १-(मीमां. शाबर० सू०५ ।
९४५
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org