________________
(५७६) सच्चमणु अभिधानराजेन्द्रः।
सम्वरण सितपदार्थेषु तथाभूतप्रमाणप्रमेयत्वस्यासिद्धत्वात् । सिज- यितुं युक्तः । अथ 'यथाऽस्माकं तत्सद्भावावेदकं प्रमाणं स्वे वा साध्यस्यापि हेतुवत् सिद्धत्वात् व्यर्थ हेतूपादानम् | नास्ति तथा भवतां तदभावावेदकमपि नास्तीति सवयतथाभूतप्रमाणप्रमेयत्वस्य दृष्टान्त ऽन्यादिलक्षणेऽसिद्धेः - वहारवदभावव्यवहारोऽपि न प्रवर्तयितव्यः । तथादिग्धान्वयश्च हेतुः स्यात् । अथास्मदादिप्रमाणप्रमेयत्वं । हि--सर्वविदोऽभावः किं प्रत्यक्षसमधिगम्यः, प्रमाणान्तहेतुः , तदा तथाभूतप्रमाणप्रमेयत्वस्य विवादगोचरेष्व- | रगम्यो वा । तत्र न तावत्प्रत्यक्षसमधिगम्यः' यतः प्रत्यक्षं तीन्द्रियेवसंभवादसिद्धो हेतुः । सिद्धौ वा ततस्तथाभूतः | सर्वज्ञाभावावेदकमभ्युपगम्यमानम्, 'किं सर्वत्र सर्वदा सर्वः प्रत्यक्षत्वसिद्धिरेव स्यात् । तत्र चाविवाद इति न हेतूप- सर्वज्ञो न' इत्येवं प्रवर्तते , उत 'कचित्कदाचित् कश्चित् न्यासः सफलः । अथोभयप्रमेयत्वब्यक्तिसाधारणं प्रमेय- सर्वशो नास्तीत्येवमिति कल्पनाद्वयम् । तत्र यदि सर्वत्र स्वसामान्य हेतुरिति पक्षः, सोऽप्यसङ्गतः । अत्यन्तविल- सर्वदा सर्वः सर्वज्ञो नेति प्रत्यक्षस्य प्रवृत्तिः, तर्हि न सक्षणातीन्द्रियेन्द्रियविषयप्रमाणप्रमेयत्यव्यक्तिद्वयसाधारणस्य वंशाभावः, तज्ज्ञानवत एव सर्वशत्वात् । नहि सकलदेशसामान्यस्यासम्भवात् । नहि शाबलेयकर्कव्यक्तिद्वयसाधा- कालव्यवस्थितपुरुषपरिषत्साक्षात्करणमन्तरेण तदाधारमरणमेकं गोत्वसामान्यमुपलब्धमिति प्रमेयत्वसामान्यलक्ष- सर्वशत्यमवगन्तुं शक्यम् । तत्साक्षात्करणे च कथं न णो हेतुरसिद्ध इति नानुमानादपि सर्वसिद्धिः। नापि- तहानवतः सर्वशत्वमिति, माद्यः पक्षः। द्वितीयेऽपि पक्षे शब्दात् । यतः शब्दोऽपि तत्प्रतिपादकोऽभ्युपगम्यमानः न सर्वथा सर्वशाभावसिद्धिरिति न प्रत्यक्षात् सर्वशाभावकिं नित्यः, उतानित्य इति कल्पनाद्वयम् । न तावत् सिद्धिः । अथ न प्रवर्त्तमान प्रत्यक्षं सर्वज्ञाभावसाधकम् नित्यः, सर्वबोधकस्य नित्यस्यागमस्याभावात् । भावेऽपि किंतु निवर्तमानम् । ननु यदि निखिलदेशकालाधारसकलतत्प्रतिपादकत्वेन तस्य प्रामाण्यासम्भवात् । कार्ये ऽर्थे त- पुरुषपरिषदाधितानन्तपदार्थसंविद्व्यापकम् , कारणं वा तत् प्रामाण्यस्य व्यवस्थापितत्वात् । अथानित्यस्तत्प्रतिपादक स्यात् , तदा तन्निवर्तमान तथाभूतं सर्ववत्वं व्यावर्तयेत् , इति पक्षः, सोऽपि न युक्तः । यतोऽनित्योऽपि किं तत्प्र- नान्यथा । तथाभूतनिवृत्तौ तन्निवृत्तेरसिद्धः । तथाभ्युपगमे णीतः स तदवबोधकः, अथ पुरुषान्तरप्रणीत इति विक- वा स एव सर्व इति न तेन तन्निषेधः। किंच-प्रत्यक्षल्पद्वयम् । तत्र न सर्वशप्रणीतः स तदवबोधक इति पक्षो - निवृत्तिर्यदि प्रत्यक्षमेव , तदा स एव दोषः। अथयुक्तः इतरेतराश्रयदोषप्रसङ्गात् । तथाहि-तत्प्रणीतत्वे प्रत्यक्षादन्या तदाऽसौ प्रमाणमप्रमाणं वा । अप्रमाणत्वे, तस्य प्रामाण्यम् , ततः तस्य तत्प्रतिपादकत्वमिति व्य- नातः सर्वज्ञाभावसिद्धिः प्रमाणत्वे नानुमानत्वम्। सर्वात्मनमितरेतराश्रयत्वम् । नापि पुरुषान्तरप्रणीतस्तदवबोधकः
संबन्धिम्या: तन्निवृत्तेर्यथासख्यमसिद्धानकान्तिकत्वदोषतस्योन्मत्तवाक्यवदप्रमाणत्वात् । तन्न शब्दादपि तस्य
द्वयसद्भावात् । नच तुच्छा तन्निवृत्तिः तदभावज्ञापिका । सिद्धिः । नाप्युपमानात् तत्सिद्धिः । यत उपमानोपमेय
तुच्छायाः केनचित् सहप्रतिबन्धाभावेन सर्वसामर्थ्यविरहेण योरध्यक्षत्वे सादृश्यालम्बनं तदभ्युपगम्यते । नचोप
च झापकत्वासम्भवात् । तन्न प्रवर्तमानं, निवर्तमानं वा मानभूतः कश्चित् सर्वशत्वेन प्रत्यक्षतः सिद्धः , येन
प्रत्यक्षं तदभावं साधयति । प्रमाणान्तरगम्यत्वेऽपि तवतत्सारश्यादन्यस्य सर्वज्ञत्वमपमानात साध्यते । सि
भावो न तावदनुमानगम्यः। तदभावसाधकानुमानाभावात् । द्वौ वा प्रत्यक्षत एव सर्वज्ञस्य सिद्धत्वानोपमानादपि तत्सि
अथ विवादाध्यासितः पुरुषः सर्वज्ञो न भवति, वक्तद्धिः सर्वशसद्भावमन्तरेणानुपपद्यमानस्य प्रमाणषद्कविज्ञा
स्वात् , रथ्यापुरुषवदित्यमानं तदभावसाधकम् । नम्वत्र तस्यार्थस्य कस्यचिदभावात् नार्थापत्तेरपि सर्वशसस्वसि
किं प्रमाणान्तरसंवादिनोऽर्थस्य वक्तृत्वं हेतुः, उत तद्विशिः। नचागमप्रामाण्यलक्षणस्यार्थस्य तमन्तरेणानुपपद्यमा
परीतस्य , आहोस्वित् वक्तृत्वमात्रमिति वक्तव्यम् । यदि नस्य तत्परिकल्पकत्वम् । अतीन्द्रिये स्वर्गाद्यर्थे तत्प्रणीतत्वनिश्चयमन्तरेण तस्य प्रामाण्यानिश्चयात् । अपौरुषेयत्वादपि
प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वादिति हेतुः , तदा विरुद्धो
हेतुः। तथाभूतवक्तृत्वस्य सर्वज्ञ एव भावात् । अथ प्रमातत्प्रामाण्यसंभवात् कुतस्तस्य तमन्तरेणानुपपद्यमानता; त
णान्तरविसंवादिनोऽर्थस्य वक्तृत्वादिति हेतुः, तदाप्रार्थापत्तितोऽपि तत्सितिः । अभावाख्यस्य तु प्रमाणस्या
सिद्धसाधनम् । तथाभूतस्य वक्तुरसर्वशत्वेनास्माभिरभ्युमायकल्वनयापारात् न तत्सद्रावसाधकत्वम् । न चोपमानार्थीपश्यभावप्रमाणाना भवता प्रामाण्यमभ्युपगम्य
पगमात् । अथ वक्तृत्वमात्रं हेतुः । न । तस्य साध्यविपर्यसे इति न तेश्यस्ततासद्धिः । तदुक्तम्
येण सर्वशत्नानुपलब्धेन सहानवस्थानलक्षणस्य तदव्य"सर्वको दृश्यतै ताव-वेदानीममदादिभिः ।
बच्छेदस्वभावेन च परस्परपरिहारस्वरूपस्य च विरोधहटो न चैकदेशोऽस्ति, लिङ्गचा योऽनुमापयेत् ॥ ११७ ॥ स्याभावात् न ततो व्यावृत्तिसिद्धिरिति न स्वसाध्यनियतन चागमविधिः कश्चि-नित्यः सर्वज्ञबोधकः ।
त्वम् तदभावाम्न स्वसाध्यसाधकत्वम्।अथ सर्वशो वक्ता नोनच मन्त्रार्थवादानां, तात्पर्यमवकल्पते ॥ ११८॥
पलब्ध इति ततो व्यावृत्तिसिद्धिः, न ; सर्वसंबन्धिनोऽ नचागमेन सर्व-स्तदीयेऽन्योन्यसंश्रयात् ।
नुपलम्भस्यासंभवात् । सर्वक्ष एव वक्तृत्वमात्मन्युपनरान्तरप्रणीतस्य, प्रामाण्यं गम्यते कथम् ॥११६ ॥" लप्स्यते, सर्वशान्तरेण वा तत्तत्र संवदिष्यते इति न (श्लो० या० सू०२)
सम्भवः सर्वसंबन्धिनोऽनुपलम्भस्य । अथ सर्वशस्य कस्य इत्यादि । ततो ये देशकाल 'इत्यादिप्रयोगे नासिद्धो हेतुः।। चिदभावात् सर्वसंबन्धिनोऽनुपलम्भस्य संभवः । ननु सद्व्यहारनिषेधश्च, अनुपलम्भमात्रनिमित्तः । अनेकधा5-| सर्वज्ञाभावः कुतः सिद्धः । अन्यतः प्रमाणामेन अन्यत्र प्रवर्तित इत्यत्रापि तन्निमित्तसद्भावात् प्रवर्त- त् चेत् । तत एव तदभाचसिद्धेरस्य वैयर्थ्यम् । 'अत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org