________________
अभिधानराजेन्द्र:।
सव्वराणु प्रत्यक्षायां च सर्वक्षस्य विवक्षायां कथामिदं झायत एपक्षण सत्साक्षारकर रामवृत्त भानग्रहणम् । ग्राह्याग्रहणे तग्रासर्वशस्याभिप्रायोऽनेन चाभिप्रायेण शब्द प्रयुक्तो नाभि- हकत्वस्यापि तद्गतस्य ननाग्रहणात् । तदग्रहे च त. प्रायान्तरण, तत एवं सम्यक् परिज्ञानाभावात् भागमा अर्माध्यासितसंवेदनसमन्वितस्यापि न प्रत्यक्षतः प्रवरणावलीमुक्तवान भगवान् नामेव केवला पृष्टतो लग्न लिपतिः । नाप्यनुमानतः सकलपदार्थज्ञपतिपत्तिः , गौतमादिभिभाषते , न पुनः परमार्थतस्तस्योपदेशस्या- अनुभानं हि निश्चितस्वसाध्यधर्म-धर्मिसंबन्धाद् हेर्थमवबुध्यते । नं०।( प्रपञ्चतः सार्वज्ञापनलेणी के
तोरुदयमासादयत्प्रमाणतामाप्नोति प्रतिबन्धश्च सबलणाण' शब्दे तृतीयभागे ६४३ पृष्ठे प्रतिपादितौ ।) मस्तपदार्थशसस्बेन स्वसाध्येन हेतोः किं प्रत्यक्षे'वीतरागादि सर्वशा, जमिथ्या ब्रुचते ततः। यस्मात्तस्माद' ण गृह्यते, उतानुमानेन । न तावदध्यक्षण, अध्यक्षस्यात्यचचस्तेषां, सध्यंभूतार्थदर्शनम् ॥१॥'। वृ० १० १ प्रक० । क्षशानवत्सस्वसाक्षात्करणाक्षमत्वेन तदवगतिनिमित्तहेतुपतथा च तद्वचनम्- "सर्व पश्यतु वा माया , तत्त्वमितु तिबन्धग्रहण ऽग्यक्षमत्वात् । मानवगतसंबन्धिना तद्गतसंपश्यतु । कीटसंख्यापरिज्ञान, तस्य नः कोपयुज्यते ॥१॥" बन्धावगमो विधातुं शक्यः । नाप्यनुमानेन तद्नसंबन्धातथा--"तस्मादनुष्ठानगतं, ज्ञानमस्य विचार्यताम् । प्रमाणे वगमः । तथा भ्युपगमेऽनवस्थेतरेतराश्रयदोषद्वयानतिवृत्तेः । दूरदर्शी चे-देते गृध्रातुपास्मह ॥१॥" तन्मतव्यपोहार्थ- नचागृहीतप्रतिबन्धाद्धेतोरुपजायमानमनुमान प्रमाणतामामनन्तविज्ञानमित्यदुष्टमय । विज्ञानान्त्यं विना एकस्याऽप्य- सादयति । तथा धर्मिसंबन्धावगमोऽपि न प्रत्यक्षतः । श्रर्थस्य यथावत्परिज्ञानाऽभावात् । तथा चार्षम्-"जे ए- नक्षशानबत्प्रत्यक्षेऽक्षाभवस्याध्यक्षस्याप्रवृत्तेः । प्रवृत्ती वाजाणइ स सव्वं जाणइ । ज सव्वं जाण से एगं जाण- अध्यक्षेणैव सर्वविदः संवेदनात् , अनुमाननिबन्धनहेतुव्या।" तथा " एको भावः सर्वथा यन दृष्टः सर्वे भावाः
पारण व्यर्थम् । नचानुमानतोऽप्यनक्ष ज्ञानवतोऽयगमः। हेसर्वथा तेन दृष्टाः । सर्व भावाः सर्वथा येन दृष्टा, एको
तुपक्षधर्मतावगममन्तरेरणानुमानस्यैव धर्भिग्राहकस्याप्रवृत्तः । भावः सर्वथा तेन दृष्टः ॥१॥” इति । ननु तर्हि अया
नचाप्रतिपनपक्षधर्मत्वो हेतुः प्रतिनियतसाध्यप्रतिपत्तिध्यसिद्धान्तमित्यपार्थकं यथोक्तगुणयुक्तस्याव्यभिचारिव
हेतुरिति नानुमानतोऽपि सर्वज्ञप्रतिपत्तिः । किंच-सर्वशचनवन सदसिद्धान्तस्य चाधाऽयोगात। न । श्रभिप्रा
सत्तायां साध्यायां त्रयीं दोबजाति हेतु तिवर्तते असिया परिझानात् । निर्दोषपुरुषप्रणीत एव अबाध्यः सिद्धा- डविरुद्धानेकान्तिकलक्षणाम् । तथाहि-सकलसत्त्वे सास्तो नापगडपारूषेयाद्याः, असम्भवादिदोषाघ्रातत्वात् इति ध्ये किं भावधर्मों हेतुः , उताभावधर्मः, आहोस्विदुभयझापनार्थम् , धान्ममात्रतारकमूकाऽन्तकृत्केवल्यादिरूपमु- धर्मः । तत्र यदि भावधर्मः , तदाऽसिद्धः । अथाभावधर्मः राउलिनो यथासिद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छ- तदा विरुद्धः। भावे साध्ये अभावधर्मस्याभावाव्यभिचादार्थ वा विशषयमेतत् । स्या०। (" सर्वशो मुख्य वैकस्त- रित्वेन विरुद्धत्वात् । श्रथाभयधर्मः, तदोभयाव्यभिचारित्यतीतिश्व यावताम् । सर्वेऽपि ते तमापन्ना, मुख्य , सामा-- स्पेन सत्तासाधन उनैकान्तिकत्वमिति न सकलशसत्त्वसान्यतो बुधाः ॥१॥” इति सर्वतीर्थकसंमतानां साक्ष्य धने कश्चित् सम्यग् हेतुः सम्भवति । अपि च-यद्यान"कुतक 'शब्द तृतीयभागे ५८२ पृष्ठे साधितम् ।) यतः कश्चित् चकलपदार्थक्षः साध्योऽभिप्रेतः , तदा तत्कसने सर्वतत्वखरूपाभिन्नमात्मानं जानाति वेत्तीति स- तप्रतिनियतागमाश्रयणं नोपपलं भवताम् । श्रथ प्रतिनियत बः । श्रात्माननि , अ० ४ श्रष्ट।
एक एवाईन् सर्वशोऽभ्युपगम्यते, तदा तत्साधने प्रयुक्तहाथ सर्वझतां साधयति--
स्थ हेतारपरसशस्थाभावेन दृष्टान्तानुवृत्त्यसंभवादसाधातथाहि-५ देशकालखमावविप्रकर्षवन्तः सदुपलम्भक- रणानैकान्तिकत्वादसाधकत्वम् । किंच-यत एव हेतोः प्रभागविषयभावमनापन्ना भावान ते प्रेक्षावतां सद्व्यत्र- प्रतिनियतोऽहन सर्वशः तत एव बुद्धाऽपि स स्यादिति हारपथावतारिणः यशा नाकपृष्ठादयस्तथास्नाभ्युपगमवि- कुतः प्रतिनियत सर्व पणातागमाश्यणमुपपत्तिमत् ? इति न षयाः। तथा च समस्तवस्तुविस्तारव्यापिज्ञानसंपरसम- कश्चित् सर्वशनाधको हेतुः । श्रथ सर्वे पदार्थाः कस्यम्वितः पुरुष इति सद्व्यवहारप्रतिवधफलानुपलब्धिः । चित्प्रत्यक्षाः प्रमेयत्वादग्न्यादिवदिति तत्साधन हेतुसद्भावः नचासिडी देतुः । तथालिसकलपदार्थसाक्षात्कारिझा- सवसत् । यताऽत्र किं सकलपदार्थसाक्षात्कार्येकज्ञानप्रत्यनाङ्गनालिङ्गितः पुरुषः प्रत्यक्षसमधिगम्यो वा अभ्युपग- क्षत्वं सर्वपदार्थानां साध्यत्वेनाऽभिप्रेतम् , पाहोस्वित् प्रनिग्यत, अनुमानादिसंवेद्या वा?,न तावदध्यक्षगोचरः , प्र- नियतविषयानेकज्ञानप्रत्यक्षत्वमिति कल्पनाद्वयम् । यद्याद्यः तिनियतसंनिहितरूपादिविषयनियमितसाक्षात्करणस्वभावा | पतः। स न यतः प्रतिनियतरूपादिविषयग्राहकानेकहि चक्षुरादिकरणब्यापारसमासादितात्मलाभा शनयो न प्रत्ययप्रत्यक्षत्वेन व्याप्तस्याग्न्यादिदृष्टान्तधर्मिरिण , प्रमेयत्वपरस्थं संवेदनामात्रमपि तावदालम्बितुं क्षमाः किमिङ्ग! लक्षणस्य हतोरुपलम्भाद्धबिरुद्धत्वसाध्यविकलदृष्टान्तदोपुनरनाद्यनन्तानीतामागतवर्तमानमूदमादिस्वभावसकलप- पद्वयाघ्रातत्वात् । अथ द्वितीयः , सोऽप्यसङ्गतः। सिदार्थसाक्षात्कारि संबेदनविशेषं , तदध्यासितं वा पुरुषम् । द्धसायतादोषप्रसङ्गात् । तथा प्रमेयत्वमपि हेतुत्वेनोपन्यअविश्रये यक्षुरादिकरणप्रवर्तितस्य शानस्य प्रवृत्त्यसम्भ- स्यमानं, किमशरशयध्यापिप्रमाणप्रमेयत्वव्यक्तिलक्षणमभ्युबात?, सम्भव वाऽन्यतमकरणप्रवर्तितस्यापि शानस्य | पगम्यते, उत अस्मदादिमागप्रमेयत्वव्यक्तिस्वरूपम् , प्रारूपादिसकलविषयमाहकन्येन सम्भवात् , शेषेन्द्रियपरि-1 होस्वित् उभयव्यक्तिसाधारणसामान्यस्वभावमिति विकपना व्यर्था । नच सूक्ष्मादिसमस्तपनाथग्रहणमन्तरेण प्रत्यल्पाः । तत्र यदि प्रथमः पक्षः, सन युक्तः विवादाध्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org