________________
संकम अभिधानराजेन्द्रः।
संकम ककालेन; गुणसंक्रमेणत्यर्थः । समिश्रं सम्यक्त्वं सम्यक्त्व- समुद्यतेन क्षपणश्रेणि प्रतिपन्नेन स्वस्वबन्धचरसमये । सम्यग्मिथ्यात्वे इत्यर्थः । मिथ्यात्वदलेन पूरयित्वा-श्रापूर्य- 'घोलमाणेण' ति जघन्ययोगिना यददं दलिकं तस्य चिरेण प्रभूतेन कालेन सम्यक्त्वान्मिथ्यात्वं गतस्य द्वेष- चरमसंक्षाभ जघन्यः प्रदेशसंक्रमो भवति । तथाहि
पष्टी: सागरोपमाणां यावत्सम्यक्त्वमनुपाल्य: मिथ्यात्वं ग- श्रासां चतसृणामपि प्रकृतीनां बन्धव्यवच्छेदसमय रामतस्येत्यर्थः । पल्योपमासंख्येयभागमात्रेण कालेन ते सम्य- योनाबलिकाद्विकबद्धं मुक्त्वाऽन्यत् प्रदेशसत्कर्म न विक्त्वसम्यग्मिथ्यात्वे उद्वलयतः स्तोके उद्वलनसंक्रम तयो- द्यते । तदपि च प्रतिसमयं संक्रमण क्षयमुपगच्छति । ताजघन्यः प्रदेशसंक्रमो हिचरमखण्डस्य चरमसमय सम्य- वत् यायचरमसमयबद्धस्यासंख्ययो भागः शेषो भवति । फत्वसम्यग्मिथ्यात्वयोर्यद्दलिकं परस्थाने मिथ्यात्वप्रकृति- ततस्तं सर्घसंक्रमण संक्रमयतो जघन्यः प्रदेशसंक्रमः।' अरूप प्रक्षिप्यते स तयोर्जघन्यः; प्रदेशसंक्रम इत्यर्थः ।
सारण समा अरई य सोगो य' त्ति अरतिशोकावसात
समी असातवेदनीयस्येवारतिशोकयार्जघन्यः प्रदशसंक्रमा संजोयणाण चतुरुव-समित्तु संजोजइत्तु अप्पद्धं ।
भावनीय इत्यर्थः। अयरच्छावट्ठिदुगं, पालियसकहप्पवर्तते ॥ १०१॥
बेउम्बिकारसगं,उबलियं बंधिऊण अप्पड़े । 'सजायणाण' त्ति-चतुरो वारान् मोहनीयमुपशमय्य, च. तुष्कृत्वो मोहनीयोपशमनेन किं प्रयोजनमिति चदुच्यते
जिट्ठठिई निरयाओ, उच्चट्टित्ता अबंधित्तु ।। १०४ ।। प्रभूतपुदलपरिसाटः। तथाहि-चारित्रमोहनीयप्रकृतीनामु
थावरगयस्स चिरउ--व्यलणो एयस्स एव उच्चस्स । पशमं कुर्वन् स्थितिघातरसघातगुणश्रेरिणगुणसंक्रमैः प्रभू- मणुयदुगस्स य तेउसु,बाउसु वा मुहमबद्धाणं ॥१०॥ तान् पुद्गलान् परिसाटयतीति । ततश्चतुष्कृत्वो मोहनीयो
'वब्य'त्ति दवद्विकनरकविकक्रियसप्तकलक्षणं चैक्रियपशमं कृत्वा मिथ्यात्वं गच्छति । मिथ्यात्यं गतश्च सन् :
कादशकम् एकन्द्रियभवे उद्धर्तमानेनोद्वलितं पुनरपि पश्चन्द्रिअल्पाद्धाम्-अल्पं कालं यावत् संयोजनान् संयोज्यानन्ता
यत्वमुपागतेन सता, अल्पाऽद्धाम-अम्पकालम् : अन्तर्मुहूर्तनुबन्धिनो बद्धा , तदानी च चारित्रमोहनीयदलिकं स्वल्प
कालं यावदित्यर्थः । बद्धा, तना ज्यष्ठस्थितिरुपस्थितिमेव विद्यते , चतुष्कृत्वो मोहोपशमकाले तस्य स्थिति
स्त्रयस्त्रिंशत्सागरोपमस्थितिक इत्यर्थः । सप्तमनरकपृथिव्यां घातादिभिर्घातितत्वात् । ततोऽनन्तानुबन्धिनो बध्नन् तेषु
भारको जातः । ततस्तावन्तं कालं यावत् यथायोग तद्वैक्रियैयथाप्रवृत्तसंक्रमेण स्ताकमेव चारित्रमोहनीयदलकं संक्र
कादशकमनुभूय ततो नरकादुदवृत्य पश्चन्द्रियतियशु मध्ये मयति । ततोऽन्तर्मुहूर्ते गते सति पुनरपि सम्यक्त्वं प्रति
समुत्पन्नः । तत्र च तक्रियैकादशकमबद्धा स्थावरेण्यकेपद्यते । तच व षषष्टी सागरापमाणां यावदनुपाल्यानन्ता
न्द्रियेषु मध्ये समुत्पन्नः । तस्य चिरोद्वलनया पल्यापमानुवन्धिनां क्षपणाय समुद्यतते । तस्य स्वकयथाप्रवृत्तकर- संख्येयभागमात्रेण कालेनोद्वलनया तदुद्रलयतो यत् द्विणान्तसमये तषामनन्तानुबन्धिनां विध्यातसंक्रमेण जघ
चरमखण्डस्य चरमसमये प्रकृत्यन्तरे दलिकं संक्रामति , न्यः प्रदेशसंक्रमा भवति । परतोऽपूर्वकरणे गुणसंक्रमः प्र
स तस्य वैक्रियैकादशकस्य जघन्यः प्रदेशसंक्रमः ।' एवर्तते इति स न प्राप्यते।
यस्से' त्यादि एतस्यैवानन्तरोक्लस्य जीवस्य पूर्वोतन विअट्ठकसायासाए, य असुमधुवबन्धि अस्थिरतिगे य । धिना तेजोवायुषु मध्ये समागतस्य सूक्ष्मैकेन्द्रियभवे वर्तसव्वलहुं खवणाए, अहापवत्तस्स चरिमम्मि १०२।।
मानेन यद्बद्धमुच्चर्गोत्रं मनुजद्विकं च-मनुजगतिमनुजानु
पूर्वीलक्षणम् । ते चिराद्वलनयाद्वलयतो द्विचरमखण्डस्य 'अट्ट' ति-अप्रत्याख्यानप्रत्याख्यानावरणरूपा अष्टौ कषा- चरमसमये परप्रकृतो यद्दलिक संक्राति स तयोर्जघयाः , असातवेदनीयम् , अशुभध्रुवन्धिन्यः कुवर्णादिनद- भ्यः प्रदशसंक्रमः । इयमत्र भावना-मनुजद्विकमुच्चैर्गोत्रं कोपघातरूपाः, अस्थिरत्रिकम्-अस्थिराशुभायशः कीर्तिसं- च प्रथमतस्तेजोवायुभव वर्तमानेनाद्वलितं, पुनरपि सूक्ष्मैशम् , पतासां द्वाविंशतिप्रकृतीनां कषायाष्टकरहितानाम् ।। केन्द्रियभवमुपागतनान्तर्मुहूर्त यावद्वद्धम्। ततः पञ्चन्द्रि'सब्बलहुं' ति सर्वेभ्योऽध्येभ्यः शीघ्रमेव क्षपणायोत्थित- यभवं गत्या सप्तमनरकपृथिव्यामुत्कृष्टस्थितिको नारको स्य मासपृथक्त्वाभ्यधिकेषु अष्टसु वर्षेष्वतिकान्तेषु; क्षप- जातः । तत उहत्य पञ्चेन्द्रियतिर्यतु मध्य समुत्पन्नः । एणायोद्यतस्येत्यर्थः । अष्टौ कषायान् प्रति देशानां पूर्वको
तावन्तं च कालमबद्धा प्रदेशसंक्रमेण चानुभूय तेजोवाटी यावत् संयममनुपाल्य । पञ्चसंग्रहे पुनः सर्वा अप्येताः युषु मध्ये समागतः। तस्य मनुजद्विकोच्चैर्गोत्र चिरोलप्रकृतीरधिकृत्य देशानां पूर्वकोटी यावत् संयममनुपाल्ये- नयोद्वलयतो द्विचरमखण्डस्य चरमसमय परप्रकृती यस्युक्तम् । क्षपकश्रेणि प्रतिपत्रस्य यथाप्रवृत्तकरणचरमस- इ(लिक)लं संक्रामति स तयोर्जघन्यः प्रदेशसंक्रमः। मय कषायाष्टकस्य विध्यातसंक्रमेण शेषाणां यथाप्रवृत्तसंक्रमण जघन्यः प्रदेशसंक्रमो भवति ।
हस्सं कालं बंधिय, विरो आहारसत्तगं गंतुं । पुरिसे संजलणतिगे, य घोलमाणेण चरमबद्धस्स ।
अविरई महुब्बलंत-स्स, जा थोवउव्वलणा ।। १०६ ॥
'हस्सं 'ति-हस्वं कालं-स्ताकं कालं यावत् विरतोऽप्रमत्तसगभंतिमे असाए-ण समा अरई य सोगो य ॥१०३।।।
संयतः सन् श्राहारकसप्तकं बद्धा कर्मोदयपरिणतिवशात् 'पुरिसे' ति-पुरिसे' इत्यादौ षष्ठयर्थे सप्तमी । पुरुष- पुनरप्यविरतिं गतः । ततोऽन्तर्मुहूर्तात्परतो महोद्वलनया बदस्य संज्वलनत्रिकस्य च क्रोधमानमायारूपस्य क्षपणाय चिरोद्वलनया पल्योपमासंख्येयभागप्रमागोन कालनोतुलन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org