________________
संकम
योवलयतः सतो या स्तोकोद्रलना द्विचरमखण्डस्य चरमसमये यत्कर्म दलिकं पर प्रकृतिषु प्रक्षिप्यते सा स्तोकोद्धलना, सा आहारकस्य जघन्यः प्रदेशसंक्रमः ।
( ३४ ) अभिधानराजेन्द्रः ।
तपसि उदही- स चउपन्नाहियं अधित्ता । अंते खहप्पवत्तक–रणस्स उओयतिरियदुगे ॥ १०७ ॥
6
तेवसिय ति-त्रिषष्ट्यधिकमुदधिशतं सागरोपमाणां शतं चतुष्पल्योपमाधिकं च यावत् स क्षपितकमशः सर्वजघन्यतिर्यद्विकोद्योतसत्कर्मा उद्योततिर्यग् द्विकमवा यथाप्रवृत्तकरणस्यान्ते चरमसमय उद्योततिafgarrisor प्रदेशसंक्रमं करोति I कथं त्रिषयधिकं सागरोपमाणां शतं चतुष्पल्याधिकं च यावदबद्वेति चेदुच्यते - स क्षपितकर्मी शस्त्रिपल्योपमायुष्केषु मजषु मध्ये समुत्पन्नस्तत्र देवद्विकमेव बध्नाति न तियद्विकम् नाप्युद्योतम् । तत्र चान्तर्मुहूर्ते शेषे सत्यायुषि सम्यक्त्वमवाप्य ततोऽप्रतिपतितसम्यक्त्व एवं पल्पोपमस्थितिको देवो जातः । ततोऽप्यप्रतिपतितसम्यक्त्वा देभवात् व्युत्क्त्वा मनुष्येषु मध्ये समुत्पन्नः । ततस्तेनैवाप्रतिपतितेन सम्यत्वेन सहित एकत्रित्सागरोपमस्थितिको ग्रैवेयकेषु मध्ये देवो जातः । तत्र चोत्पश्यनन्तरमन्तर्मुहूर्तादृवं मिथ्यात्वं गतः । ततोऽन्तर्मुहूर्तावशेषे आयुषि पुनरपि सम्यक लभते । ततो द्वे पदपष्ट सागरोपमासां यावन्मनुध्यानुत्तरसुरादिषु सम्यक्त्वमनुपालय तस्याः सम्यक्त्वाऽडाया श्रन्तर्मुहर्ते शेष शीघ्रमेव क्षपणाय समुद्यतः । ततोऽ जिन विधिना त्रिपष्टयधिकं सागरोपमाणां शतं चतुष्पत्याधिकं च यावत्तिर्यग्विकमुद्योतं व बन्धरहितं भवतीति ।
इमविगलिदियजग्गा, अनु प पज्जत्तगेण सह तेसिं । तिरियइसमें नवरं, पंचासीउदहिसयं तु ॥ १०८ ॥ ' इति - एकेन्द्रियविकलेन्द्रिय योग्य अष्टी या प्रकृतयः एकद्वित्रिचतुरिन्द्रियजातिस्थावरातपसूक्ष्मसाधारणलक्षणाः। तासामपर्यासहितानां नाना प्रकृती तिर्यग्गतिसमे वक्तव्यम् | नवरमंत्र पञ्चाशीत्यधिकं सागरोपमशतं चतुष्पपाधिकं याति चक्रन्यम् कथमेतावन्तं काले या बन्ध इति चेदुपते-दद मिशद्वाविंशतिसागरोपमस्थितिकः पष्ठपृथिव्यां नारको जातः । तत्राप्यन्तर्मुआयुषि सम्यक्त्वं प्राप्तवान् । ततोऽप्रतिपतितसम्यक्त्व एव मनुष्यो जातः ततस्तेनाप्रतिपतितेन सभ्यकत्वेन देशविरतिमनुपालय चनुपत्यापमस्थितिकः साधर्मदेवलाक देवो जातः । ततस्तेनाप्रतिपतितेन सम्यक्त्वेन सह देवभवाच्च्युत्वा मनुष्यो जातः । तस्मिश्च मनुष्यभवे संयममनुपायवेयध्येकशरसागरोपमस्थितिको देवो जातः । तत्र योत्स्यनन्तरमन्तर्मुहूर्तादृवं मिथ्यात्वं गतः। ततोन्तर्मुहूतांशेावृषि भूयोऽपि सम्प्रतिपद्यते त तो पदवी सागरोपमा वापत् सम्यक्त्वमनुपालय 'तस्याः सम्यक्त्वाद्धाया अन्तर्मुहर्ते शेषे क्षपणाय समुद्यतदेव पाशीत्यधिक सागरोपमशनं चनुत्याधिकं यावत्पूर्वोक्तानां नवप्रकृतीनां बन्धाभावः ।
Jain Education International
संकमण छत्तीसाऍ सुभाणं, सेडिमारुहियसेसमविहहिं ।
कट्टु जहनं खवणं, अपुष्वकरणालिया अंते ॥ १०६ ॥ 'छत्तीसार ' त्ति श्रेणिमनारुह्योपशमश्रेणिमकृत्वा शेषैर्विधिभिः क्षपितर पनि शुभकृतीनां पञ्चेन्द्रियजातिसमचतुरख संस्था नवजर्षभनाराचसंहननतेजस सतप्रशस्तविहायोगति शुक्ललोहितद्वारिद्रसुरभिगन्धकषायाम्लमधुर मृदुलघुस्निग्धोष्णागुरुलघुपराघातोच्छ्वासत्रसादिदशक निर्माणलक्षणानां जघन्यं प्रदेशानं कृत्वा चपलायोत्थितस्य क्षपित कर्माशस्थापूर्वक र ण सत्कायाः प्रथमावलि - काया अन्ते चरमसमये तासां जघन्यः प्रदेशसंक्रमो भवति । तत ऊभ्यं तु गुणक्रमेण लब्धस्यातिप्रभूतस्य दलिकस्व सक्रमालिकातिक्रान्तस्येन संक्रमसम्भवात् स न प्राप्यते । पञ्चसंग्रहे तु वज्रर्षभनाराचवर्जितानां शेषाणां पञ्चत्रिंशत्कृतीनामेवा पूर्वकरणप्रथमावलिकान्ते जघन्यः प्रदेशसंक्रम उक्तः । वज्रर्षभनाराच संहननस्य तु स्वबन्धव्यवच्छेदसमये इति । सम्मदिबिजोग्गा - सोलसर व अशुभपगईं । श्रीवेण सरिसगं, नवरं पढमं तिपल्लेसु ॥ ११० ॥ 'सम्मदिट्टि' सि सम्यग्रेरपोग्यानां पोडशानामशुभग्रहतीनां प्रथमसंस्थानप्रथमच जसदनमास्तविहायोगतिदुर्भगदुःखरानादेयनपुंसक वेदनी च गोत्र लक्षणानां स्त्रीवेदेन सदृशं वक्तव्यम् । यथा प्राकू स्त्रीवेदस्य जघन्यप्रदेश संक्रमभावना कृता तथाऽत्रापि कर्तव्या । नवरमेतासां जघन्यप्रदेश संक्रमस्वामी प्रथमं त्रिपल्योपमायुष्केषु मनुष्येषु मध्ये समुत्पक्ष वस्यः धर्तावशेषे वायुषि प्राप्तसम्यक्त्वः । शेषं तथैव वक्तव्यम् ।
नरतिरियाण तिपल्ल संते ओरालियम्स पाउरगा । तित्थयरस य बंधा जहस्रमो मालिगं गंतु ॥ १११ ॥ 'नर' निरतिरक्षां त्रिपल्योपमस्यान्तं श्रीवारिकस्य प्रायोग्याः प्रकृतयो जघन्य प्रदेशसंक्रमयोग्याः । इयमत्र भाबना जीयः सवन्यजीवांपेक्षा सर्वजधन्यदारिकसत्कर्मा सन् त्रिपल्योपमायुष्केषु तिर्यङ्मनुष्येषु मध्ये समुत्पन्नः, तस्योदारिकससकमनुभवतो विध्या पर प्रकृती संक्रमयतथ स्थायुपश्रमसमये तस्वीदारिकसत कस्य जघन्यः प्रदेशसंक्रमो भवति । श्रदारिकस्य प्रायोग्या इत्यादारिक सप्तकम् । 'तित्थयरस्से' त्यादि तीर्थंकरनामकर्मणो बन्धं कुर्वता यत्प्रथमसमये बद्धं दलिकं तत् बन्धावलिकातीतं सत् यदा परप्रकृतिषु यथाप्रवृत्तसंकमेरा संक्रमयति तदा तीर्थकरनानो जघन्यः प्रदेश संकमो भवति । तदेवमुक्तः प्रदेशसंक्रमः । तदुक्की व समर्पितं संक्रमकरणम् । क० प्र० ३ प्रक० । ( भवाद् भवान्तरं संक्रामन् किमायुः प्रकरोति इति ' आउ' शब्दे द्वितीयभागे १८ पृष्ठ उक्तम् । )
संक्रमण संक्रमन०
प्रकृत्यादिरूपतया व्य
वस्थाप्यते येन तत्संक्रमणम् । क० प्र० १ प्रक० । असत्तादेः सादी मे विशेष संक्रान्ती, विशे० प्रा० । नि०चु० । संथा० । आक्रमणे, आव० ४ श्र० । पर्यटने, सूत्र० १
।
For Private & Personal Use Only
www.jainelibrary.org