________________
संकम अभिधानराजेन्द्रः।
संकम न्दकपायत्वं च भवति । ततोऽभिनवकर्मपुद्गलोपादानमपि इत्यर्थः । अवधियुगले-अवधिज्ञानावरणावधिदर्शनावरणरूपे तेषां स्तोकतरमेव प्राप्यत इति सूक्ष्मनिगोद ( जीवानां | स्वस्वबन्धव्यवच्छेदसमये जघन्यः प्रदेशसंक्रमो भवति । मन्दयोग) ग्रहणम् "अभवियजोग्गं जहन्नयं कट्ट निग्गम" अवधिज्ञानमवधिदर्शनं चोत्पादयतः प्रवलक्षयोपशमभावतो. ति प्रभव्यप्रायोग्यं जघन्यम् अभव्यप्रायोग्यजघन्यकल्प ऽवधिज्ञानावरणावधिदर्शनावरणयोरतीय रुक्षाः कर्मपुद्रला प्रदेशसञ्चयं कृत्वा ततः सूक्ष्मनिगोदेभ्यो निर्गत्य योग्येषु- जायन्ते । ततो बन्धव्यवच्छेदकालेऽपि प्रभूताः परिसटन्ति । सम्यक्त्वदेशविरतिसर्वविरतियोग्येषु असेषु मध्ये उत्प
तथा च सति जघन्यः प्रदेशसंक्रमो न लभ्यत इति तं विणे' य एल्योपमासंख्येयभागमध्ये संख्यातीतान् वारान् याव
त्युक्तम् । 'निदे' स्यादि निद्राद्विकं-निद्राप्रथलारूपम् , अ. त् सम्यक्त्वं स्वल्पकालिकी देशविरतिं च लब्ध्वा । कथं
न्तरायपश्चकं, हास्यचतुष्क-हास्यरतिभयजुगुप्सालक्षणम्, लब्ध्वेति चेदुच्यते-सूक्ष्मनिगोदेभ्यो निर्गत्य बादरपृथ्वी- एतासामेकादशप्रकृतीनां स्वबन्धान्तसमये यथाप्रवृससंक्रकायेषु मध्ये समुत्पन्नस्ततोऽन्तर्मुहर्तेन कालेन विनिर्गत्य |
मेण जघन्यः प्रदेशसंक्रमो भवति । निद्राद्विकहास्यचतुष्टमनुष्येषु पूर्वकोट्यायुष्केषु मध्ये समुत्पन्नः । तत्राऽपि शी
ययोर्बन्धव्यवच्छदानन्तरं गुणसंक्रमेण संक्रमो जायते । ततः प्रमेव माससप्तकानन्तरं योनिविनिर्गमनेन जातः । ततोs
प्रभूतं दलिकं लभ्यते । अन्तरायपञ्चकस्य बन्धव्यवच्छेदानवार्षिक: सन् संयम प्रतिपन्नः । ततो देशोनां पूर्वकोटीं |
न्तरं संक्रम एव न भवति, पतझहाप्राप्तः, ततो बन्धान्तयावत् संयममनुपाल्य स्तोकावशषे जीविते सति मिथ्या
समयग्रहणम्। स्वं प्रतिपक्षस्ततो मिथ्यात्वेनैव कालगतः सन् दशवर्ष- सायस्सऽणुवसमित्ता, असायबंधणचरिमबंधते । सहनप्रमाणस्थितिषु देवेषु मध्ये देवत्वेनोपजातः । ततोऽ
खवणाए लोभस्स वि, अपुव्वकरणालिगाअंते ।। ६८। म्तर्मुहर्तमात्रे गते सति सम्यक्त्वं प्रतिपद्यते । ततो दश
'सायस्स' ति-अनुपशमय्य-मोहनीयोपशममकृत्वा, उपवर्षसहस्राणि जीवित्वा तावन्तं च कालं सम्यक्त्वमनुपाल्य पर्यवसानावसरे मिथ्यात्वेन कालगतः सन् बादरपृथिवी
शमश्रेणिमकृत्वेत्यर्थः । असातबन्धानां मध्ये यश्चरमोऽ
सातबन्धस्तस्यान्तिमे समये वर्तमानस्य क्षपणायोद्यतस्य कायिकेषु मध्ये समुत्पन्नः । ततोऽन्तर्मुहूर्तेन ततोऽप्युद्दे
सातस्य जघन्यः प्रदेशसंक्रमो भवति । परतो हि सातस्य त्य मनुष्येषु मध्ये समुत्पद्यते । ततः पुनरपि सम्यक्त्वं वा
पतग्रहता भवति, न संक्रमः । 'खवणाए' इत्यादि मोहदेशविरतिं वा सर्वविरतिं वा प्रतिपद्यते । एवं देवमनु
नीयोपशममकृत्वा क्षपणायोद्यतस्यापूर्वकरणाद्धायाः प्रथमा. ष्यभवेषु सम्यक्त्वादि गृहन् मुश्चंश्च तावद्वक्तव्यतो यावत् पल्योपमासण्येयभागमध्ये संख्यातीतान् वारान् यावत् स
वलिकाया अन्तसमये संज्वलनलोभस्य जघन्यः प्रदेशसंम्यक्त्वलाभः स्वल्पकालिकश्च देशविरतिलाभो भवति । इह
क्रमः । परतो गुणसंक्रमे लब्धस्यातिप्रभूतस्य दलिकस्य यदा यदा सम्यक्त्वाविप्रतिपत्तिस्तदा तदा बहुप्रदेशाः प्रक
संक्रमावलिकातिक्रान्तत्वेन संक्रमसम्भवात् जघन्यप्रदेशतीरल्पप्रदेशाः करोति । ततो बहुशः सम्यक्त्वादिप्रतिपत्ति
संक्रमाभावः। ग्रहणम् । एतेषु च सम्यक्त्वादियोग्येषु भवेषु मध्येऽष्टौ भयरच्छावद्विदुर्ग, गालिय थीवेयथीणगिद्धितिगे । वारान् सर्वविरति प्रतिपद्यते तावत् एव वारान् । अष्टौ वारा
सगखवणहापवत्त-संते एमेव मिच्छत्ते ॥ ६ ॥ नित्यर्थः । विसंयोजनहा-अनन्तानुबन्धिविघातको भूत्वा । तथा चतुरो वारान्मोहनीयमुपशमय्य ततोऽन्यस्मिन् भवे
'भयर' त्ति-सागरोपमाणां दे षषष्टी यावत्सम्यक्त्वमनुलघु-शीघ्र कर्माणि क्षपयन क्षपितकोश इत्यभिधीयते । पालयन् स्त्रीवेदस्त्यानक्षित्रिकलक्षणाश्चतस्रः प्रकृतीर्गालपतेन च क्षपितकर्माशेनेह जघन्यप्रदेशसंक्रमस्वामित्वे चि
यित्वा तासा सम्बन्धि प्रभूतं कर्मदलिकं परिसाव्य किम्त्यमाने प्रायेण-बाहुल्येन प्रकृतमधिकारः । काश्वित्पुनः
श्चिच्छेषाणां सतीनां तासां क्षपणाय समभ्युपतस्थ यथाप्रकृतीरधिकृत्य सविशेषं भणिष्यामि । •
प्रवृत्त करणान्तिमसमये विध्यातसंक्रमेण जघन्यः प्रदेशसं
क्रमो भवति । परतोऽपूर्वकरणे गुणसंक्रमेण पभूतकर्मदलितत्र जघन्यप्रदेशसंक्रमस्वामित्वमाह
कसंक्रमसम्भवात् जघन्यप्रदेशसंक्रमो म लभ्यत इति यथाप्रावरणसत्तगम्मि उ, सहोहिणा तं विणोहिजुयलम्मि । प्रवृत्तकरणान्तसमयग्रहणम् । 'एमेव मिच्छत्त' इति एवनिदादुगतराइय-हासचउक्के य बंधते ॥ १७ ॥
मेव पूर्वोक्नेनैव प्रकारेण मिथ्यात्वस्य जघन्यः प्रवेशसंक्रमो
ऽवगन्तव्यः । तद्यथा-वे षषष्टी सागरोपमाणां यावत्स'आवरण' त्ति-अवधिना सह वर्तते यो जीवः तस्य अव. म्यक्त्वमनुपाल्य तावन्तं कालं मिथ्यात्वं गालयित्वा किश्चिविज्ञानावरणरहितं ज्ञानावरणचतुष्टयम् , अवधिदर्शनाव- च्छेषस्य मिथ्यात्वस्य क्षपणाय समुद्यतस्य स्वकीययथारणरहितं वर्शनावरणत्रयम् , एतासां सप्तानां प्रकृतीनामा- प्रवृत्तकरणान्तसमये वर्तमानस्य विध्यातसंक्रमेण मिथ्यात्व स्मीयात्मीयबन्धव्यवच्छेदसमये यथाप्रवृत्तसक्रमेण जघन्यः स्य जघन्यः प्रदेशसंकमो भवति, परतो गुणसक्रमः प्रवर्तते, प्रदेशसंक्रमो भवति । अवधिज्ञानमुत्पादयन् प्रभूतान् कर्म- तेन सन प्राप्यते। पुद्रलान् परिसाटयति स्म । तत एतासां स्वस्वबन्धव्यव
हस्सगुणसंकमद्धा-ऍ पूरयित्ता समीससम्मत्तं । च्छेदसमये स्तोका एव पुदलाः प्राप्यन्ते । अत्रापि च
चिरसम्मत्ता मिच्छ-सगयस्सुव्वलणथोगो सिं ॥१०॥ जघन्यप्रदेशसंक्रमेणाधिकारः, ततोऽवधिना सह यो वर्ततइत्युक्तम् । तथा वमवधि विनाऽवधिज्ञानावधिदर्शनरहित । 'हस्स'सि-सम्यक्त्वमुत्पाद इस्वया गुणसंक्रमाऽद्धया स्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org