SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Reeyatar नोपन्यस्त साधयितुतिः तरतमभावोऽपि सीन्द्रियज्ञानस्यैव वेदितव्यः अन्यथा मिनाधिकरणस्य गात् साक्षायातीन्द्रि प्रस्तावदेवात् अतीन्द्रियं ज्ञानमिन्द्रियानश्रितं सामान्येन द्रव्यम् तेन मनोज्ञानमपि गृह्यते । यदप्युक्तम्- मनोज्ञानस्यापि तरतमभावः शाम्बाचालम्बन aft प्रभावोऽपि तद्विषय एव युक्त' इति, तदप्यसमीचीनं, शाखायनिकान्तस्यापि तरतमभावस्य सम्भमात्थादियोगिनः परमयागमिच्छन्तः प्रथमतः शामभ्यसितुमुद्यत यथाशक्ति च शाखानुसारेण कलमप्यनुष्ठानमनुतिष्ठन्ति मा भूयपि क्रियाप्रदायोगाभ्यासाविति ततो 5 5 , निरन्तरमेव यथोकानुष्ठानपुरस्सर शास्त्रमध्यस्थतां शुद्धचेत. प्रतिसमभिवादयाः, ते साद भिवर्द्धमाना अचापि दन्ततोताततः शनैः राजानमा शाखसन्दर्शितां पायाः वनगोचरातीनाः शेषप्राणिसंवेदनागम्याः सि द्विपदसम्पदेवः सूक्ष्मतरार्थविषया सना समुत् स्फुटयाला ज्ञात किय स्वयमसेोऽपि निरपेक्षमत्यादिपर्य तोत्तर समिात्माक तदालोककल्पमशेषरूपादिवस्तुविषयं प्रातिभ हानमुदयते, संच स्पष्टतयेन्द्रियदर्शनश्वव्यध्यामाखेषु तस्याविधानात् अथ प्रथमो मनः सापेक्षमभ्यासमारब्धवान् अभ्यासप्रकर्ते खूपजायमाने कथं १ मनोऽपि वलम्बते उपवेशयन्तस्यासप्रकर्षवतो मनोनिरपेक्षमणि शकत्वात् । तथाहि---तरशिविर सपासप योगतः तामपि परित्यजति एवं योग्यपिवदितव्यः । ततः सर्वोत्कृष्ट प्रकर्षसम्भवेऽतीव स्फुटतिभासे सकललोका लोकचित्रयमनुपममवाध्यं केवलज्ञानमुदयते, ततो यदुक्तम्--' शाखायभ्यासतः शास्त्र-प्रभृत्येवावगच्छत' इत्यादि, तदत्यन्तमध्यात्मशास्त्रयाथालयवेदिगुरु सम्पर्क वहिर्भूतत्वसूचकमवसेयम् । स्यादेतत् तारतम्यदशनादेस्तु ज्ञानस्य प्रकर्षसम्भवानुमानं स तु प्रकर्षः सकलवस्तुविषय इति कथं श्रद्धयम् ?, न खलु लङ्घनमभ्यासतः वारतस्यवदन्युपलभ्यमानं सकललोकविषयमुपलभयंते, तदसद्, इष्टान्तदाष्टन्तिकयोर्वेषस्यात् । तथाहि-न नापजायते किन्तु बलविशेषतः तथाहिसमानेऽपि गरुत्मच्छामा मृगशावकयोरन्यासेन समानं लङ्घनम्, उक्कं च--"गरुत्मच्छाखा मुगयो-लङ्घनाभ्याससस्भवे । समानेऽपि समानत्वं, लङ्घनस्य न विद्यते ॥ १ ॥ " अपि च--पुरुषयोरपि द्वयोः समानप्रथमयौवनयोरपि समानेऽप्यभ्यासे एकः प्रभूतं लपवितुं शक्नोति, अपरस्तु स्तकम् तस्माइलपा , 3 वास्तु केवलं देवगुरुयमाणप्रपनयति तच प वीर्यान्तरायकर्मोपशमात् जयपशु जातिभेदापेशी द्रव्यक्षेत्राद्यपेक्षी च । ततो यस्य यावद्दल तस्य तावदेव लङ्घनमिति तन सकललोकविषयं जीवस्तु शशाङ्क क Jain Education International 7 9 9 ( ५७१ ) अभिधान राजेन्द्रः । 9 [सध्वजमुज्जोग स्वरूपेण सकलजगत्प्रकाशनस्वभावः केवलमावरणघनपटलतिरस्कृत प्रभावत्वात् न तथा प्रकाशते । उक्तं च 61 3 5 • स्थितः शीतांशुबजीवः प्रकृत्या भावशुद्धया । चन्द्रि कावच्च विज्ञान, तदावरगमनवत् ॥ १ ॥ " ततो यथा प्रचनैनपवनग्रहता घनपटलपरमाणवः शनैः शभूयान्ति तदपगमनानुसार व चन्द्रस्य प्रकाशी जगति वितनुते तथा जीवस्यापि रागादिभ्यः वि वि कार्यवापासु संपतस्य सम्यकशाखानुसारेण च यथायस्थितं वस्तु परिभावयतानादिमानात शनावरणीयादिकर्मणः शनैः शनैर्निखेदात्मनः प्रयन्ते कथमेतत्प्रत्यमिति चेत्, उच्यते-- इद्दाशानादिनिमित्तक ज्ञानावरणीयादिकम्मे ततः तत्प्रतिपक्षज्ञानाद्यासेवनेऽवश्यं तदात्मनः प्रच्यवते । उक्तं च"बंध व कम्यम उ सह येव सहाय ॥१॥" नारीक रामयानुसारेण मनःशांमध कतरासति यदा तु ज्ञानादिभावनाकर्षयनशानाकर्मपरमा तदा सफला पटलविनिर्मु कशशाङ्क व आत्मा लब्धयथावस्थितात्मस्वरूपः सकलस्यापि जगतोऽवभासकः, ततो ज्ञानस्य प्रकर्षः सकललोकत्रिवयः । अथवा सर्वे वस्तु सामान्येन शास्त्रेऽपि प्रतिपाद्यते यथा पचास्तिकायात्मको लोकः, आकाशालिफायरक आलोकः, किञ्चिद्विशेषतश्च ऊर्ध्वाधस्तिर्य लोकाकाशानां स विस्तरं तत्राभिधानात् शाखानुसारेण च ज्ञातः तरतमभावोऽपि ज्ञानस्य सकलवस्तुविषय एवेति प्रकाः तद्विषयो न विरुध्यसे सहनं तु सामान्यतोऽपि नसक लोकविषयमिति कथमभ्यासतः तत्प्रकर्षः सकललोकविषयो भवेत् ? । स्थादेतद्यद्यपि सामान्यकः शास्त्रानुसारेण सकलजायस तथाऽप्यभ्यासतः तत्प्रकर्षेः सक लवस्तुगताशेषविशेषविषय इति कथं ज्ञायेत?, नत्र किञ्चि त् प्रमाणमस्ति न चाप्रमाणकं वचो विपश्चितः प्रतिपद्यन्ते, विपश्चित्ताक्षितिप्रङ्गात् । तदसत् अनुमानप्रमाणसद्भावात् तथानुमानमासादविशेषाः जित्यावात्तदविशेषयत्य हि छानविषयतया व्याम् अजिमादिरूपेषु विशेषेषु प्रत्यक्षमन्तरेण शेषानुमानादिज्ञानसम्भवः, तथाहि-न ते विशेषा अनुमानप्रमाणमस्याः, लिङ्गाभावात् । नाप्यागमगस्याः, तस्य विधिप्रतिषेधमात्रविषयत्वात् । नाप्युपमानगस्या, तस्य प्रत्यक्षपुरस्सरत्वाद्। उक्तं च- 'न सागमेन यदसी विध्यादिप्रतिपादक प्रत्यक्षत पमानस्यापि सम्भवः ॥ १ ॥ नाप्यर्थापत्तिविषायाः, सा हि 9 9 तो वाऽर्थो यदन्तरेण नोपपद्यते यथा काष्ठस्य भस्मविकारी झेर्दाहरुमन्तरेण तद्विषया घरार्यते न च दृष्टः श्रुतो वा कोऽप्यर्थः तान् विशेषान्तरेण नोपपद्यते, ततो नार्थापत्तिगम्याः । न चैते विशेषाः खरूपेण सन्ति विशे बान् विना सामान्यस्यैवासम्भवात् न च वाच्यमत एव सामान्यस्यान्यथानुपपत्तेरर्थापत्तिगस्याः, नियतरूपतयाऽनवगमात् प्रातिनैयत्यमेव च विशेषाणां स्वस्वरूपम् श्रन्यथा विशेषद्वानेः सामान्यरूपताप्रसङ्गात् । न च " " -3. 5 For Private & Personal Use Only " 3 5 " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy