________________
(५७२) सव्वंजगुज्जोयग अभिधानराजेन्द्रः।
मव्वजगुज्जोयग तेषां शेयत्वमेवासिद्धमिति वाच्यम् , अभावप्रमाण- जिह्वन्द्रियव्यापारपुरस्सरमास्वादत एव जानाति, भगवांव्यभिचारप्रसङ्गात् । तथाहि-यदि केनापि प्रमाणेन न ज्ञाय- स्तु करणव्यापारनिरपेक्षोऽतीन्द्रियज्ञानी ततो जिह्वन्द्रियन्ते तर्हि-'प्रमाणपश्चकं यत्र, वस्तुरूप न जायते। वस्त्वसत्ता- व्यापारसम्पाद्यास्वादमन्तरेणैव रसं यथावस्थितं तटस्थघबोधार्थ, तत्राभावप्रमाणता ॥१॥ इति वचनादभावप्रमा-1 तया सम्यग् वेत्तीति न कश्चिद्दोषः। एतेन पररागादिवेरणविषयाः स्युः, अभावाख्यं च प्रमाणमभावसानिमिष्यते ।
दने रागित्वादिप्रसङ्गापादनमध्यपास्तमवसेयं, पररागादीनाअथ च ते विशेषाः स्वरूपेणैवावतिष्ठन्ते, ततोऽभावप्रमाण
मपि यथावस्थिततया तटस्थेन सत्तावेदनात् । यदप्युक्तम्व्यभिचारप्रसङ्गः, तस्माद्विपक्षव्यापकानुपलब्ध्या विशेषाणां
'कालतोऽनादिरनन्तः ससार' इत्यादि तदप्यसम्यग् ,युक्षेयत्वं प्रत्यक्षविषयतया व्याप्यत इति प्रतिबन्धसिद्धिः। स्या- गपत्सर्ववेदनाद्, न च युगपद् सर्ववेदनमसम्भवि, दृष्टत्वादेतत्-शेयत्वादिति हेतुर्विशेषविरुद्धः. तथाहि-घटादिगता त् । तथाहि-सम्यगजिनागमाभ्यासप्रवृत्तस्य बहुशो विरूपादिविशेषा इन्द्रियप्रत्यक्षण प्रत्यक्षा उपलब्धाः, ततः त
चारितधम्माधर्मास्तिकायादिस्वरूपस्य सामान्यतः पश्चाज्ज्ञेयत्वमिन्द्रियप्रत्यक्षविषयतया प्रत्यक्षत्वेन व्याप्तं निश्चित स्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषसत् जलधिजलपलप्रमाणादिष्वपि विशेषेषु प्रत्यक्षत्वमिन्द्रि- विशेषकलितपञ्चास्तिकायविज्ञानमपि भविष्यति । तथा चायप्रत्यक्षविषयतां साधयति , तश्चानिष्टमिति । तदयुक्तम् ,
यमोंऽन्यैरप्युक्तः-"यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रविरुद्धलक्षणासम्भवात् , तथाहि-विरुद्धो हेतुः तदा भवति तिभासते । मनस्यै कक्षणेनैव, तथाऽनन्तादिवेदनम् ॥ १॥" यदा बाधकं नोपजायते, 'विरुद्धोऽसति बाधके' इति यदप्युच्यते-'कथमतीत भावि वा वेत्ति ? , विनष्टानुत्पवचनाद्, अत्र च बाधकं विद्यते, यदि हि इन्द्रियप्रत्यक्षवि
नत्वेन तयोरभावा' दिति, तदपि न सम्यक् , यतो यद्यषयतया प्रत्यक्षत्वं भवेत् ततोऽस्मादृशामपि ते प्र- पादानीन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमत्यक्षा भवेयुः, म च भवन्ति , तस्मादस्मारशैः प्र- तीते कालेऽवर्तित यथा च भावि ( वाय॑ति ) पतिष्यते त्यक्षत्वेनासंवेदनमेव तेषामिन्द्रियप्रत्यक्षविषयत्वसाधने तथा ते साक्षात्करोति ततो न कश्चिद्दोषः । स्यादेतत्बाधकमिति न विशेषविरुद्धः । अन्यः प्राह-न वि- यथा भवद्भिानस्य तारतम्यदर्शनात्प्रकर्षसम्भवोऽनुमीशेषधिरुद्धता हेतोदूषणम्, अन्यथा सकलानुमानोच्छे- यते तथा तीर्थान्तरीयैरपि, ततो यथा भवत्सम्मततीर्थदप्रसङ्गात् , तथाहि-यथा धूमाऽग्नि साधयति , अग्निप्र- करोपदर्शिताः पदार्थराशयः सत्यतामश्नुबते तथा तीर्थातिबद्धतया महानसे निश्चितत्वात् , तथा तस्मिन् साध्य- न्तरीयसम्मततीर्थकरोपदर्शिता अपि सत्यतामश्नुवीरन् ,वि. धर्मिण्यग्न्यभावमपि साधयति ,तेनापि सह महानसे प्र- शेषाभावाद् , अन्यथा भवत्सम्मततीर्थकरोपदर्शिता. अपि तिबन्धनिश्चयात् , तद्यथा-नात्रत्येनाग्निना अग्निमान् पर्व- असत्यतामश्नुवीरन् । अथ तीर्थान्तरीयसम्मततीर्थकरोतो धूमवत्वात् , महानसवत् , ततश्चैवं न कश्चिदपि हेतुः पदिष्टाः पदाथैराशयोऽनुमानप्रमाणेन बाध्यन्ते ततो न ते स्यात् , तस्मात् न विशेषविरुद्धता हेतोर्दोषः । आह च सत्याः, तदयुक्तम् , अनुमानप्रमाणनातीन्द्रियज्ञानस्य बाप्रज्ञाकरगुप्तोऽपि-" यदि विशेषविरुद्धतया क्षिति-ननु न हे- धितुमशक्यत्वात् , अाह च-" अतीन्द्रियानसंवेद्यान् , तुरिहास्ति न दूषितः। निखिलहेतुपराक्रमरोधिनी, न हि न पश्यन्त्यारेण चक्षुषा । ये भावान् वचनं तेषां, नानुभानेन सा सकलेन विरुद्धता ॥१॥" यञ्चोक्तम्-' अथवा अस्तु बाध्यते ॥ १॥" अथ सम्भवति जगति प्रक्षालवोन्मेषदुतदपि तथापि, सव्वेमेतावदेव जगति वस्त्विति न निश्च
विदग्धाः कुतर्कशास्त्राभ्याससम्पर्कतो वाचाला. तथाविय' इत्यादि तदप्पसारं , यतोऽवधिज्ञानं तदावरणकम्मदे- |
धाद्भुतेन्द्रजालकौशलवशेन दर्शितदेवागमनभोयानचामरादिशक्षयोत्थं ततोऽतीन्द्रियमपि तन्न सकलवस्तुविषय , के- विभूतयः कीर्तिपूजादिलब्धुकामाः स्वयमसर्वशा अपि सर्वबलशानं तु निर्मूलसकलज्ञानावरणकर्मपरमाण्वपगमसमु- शा वयमिति ब्रुवाणाः,तत एतावदेव न ज्ञायते यदुत-तेषां त्थं ततः कथमिव तन्न सकलवस्तुविषयं भवेत् ?, न सर्वोत्तमप्रकर्षरूपमतीन्द्रियज्ञानसभूत् , यदि पुनर्यथोक्लस्वरूह्यतीन्द्रियस्य देशादिविप्रकर्षाः प्रतिबन्धकाः, न च केवल- पमतीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिप्रादुर्भावे प्रावरणदेशस्यापि सम्भवः, ततो यद्वस्तु तत्स- | यत, अथ च दृश्यते बाधा ततस्त कैतवभूमयो न सर्वशा र्वे भगवतः प्रत्यक्षमवेति भवति सर्वज्ञस्यैवमात्मनो निश्च- इति प्रतिपत्तव्यम् । तदेतदहत्यपि समानम् न समानम,बईयः-एतावदेव जगति वस्त्यिति । यदप्युक्तम्-'अशुच्या- द्वचसि प्रमासंवाददर्शनात् । उक्तं च-"जैनेश्वर हि वचसि , दिरसास्वादप्रसङ्ग इति, तदपि दुरन्तदीर्घपापादयविजृम्भि- | प्रमासंवाद इप्यत । प्रमाणबाधा त्वन्येषा-मतो दृष्टा जिनेतम् , अज्ञानतो भगवत्यधिक्षेपकरणात् , यो हि यादगभूतो- श्वरः॥१॥" अथ पुरुषमात्रसमुत्थं प्रमाणमतीन्द्रियविऽशुच्यादिरसो येषां च प्राणिनां यादग्भूतां प्रीतिमुत्पाद- षये न साधकं नापि बाधकमविषयत्वात् , समानकक्षतायति येषां च विद्विषं तत्सर्व तदवस्थतया भगवान् वत्ति , यां हि बाध्यबाधकभावः, तथा चोत्रम्-" समाविषया ततः कथमशुच्यादिरसास्वादप्रसङ्गः ? । अथ यदि तट- यस्मा-द्वाध्यबाधकसंस्थितिः। अतीन्द्रिय च संसारी, प्रमाणं स्थतया येत्ति तर्हि न सम्यकू, सम्यक चेत् यथास्वरूपं न प्रवर्तते ॥१॥" ततः कथमुच्यते-अईतो वचसि वेत्ता तर्हि नियमात् तदास्वादप्रसक्तिः । उक्नं च-" तट- प्रमासंघाददर्शनं प्रमाणवाध्यत्वमन्येषामिति ?, तदपि न स्थत्वेन वेद्यत्वे , तत्वेनाऽवेदनं भवेत् । तदात्मना तु वे- सम्यक , यतो न भगवान् केवलमतीन्द्रियमस्मारशामशद्यत्वे-शुच्यास्वादः प्रसत्यते ॥१॥" तदसत् , भवान् हि | क्यपरिच्छेदमेवोपदिशति, यदि पुनः तथाभूतमुपदिशेत् सकम्मा करणाधीनज्ञानः ततो रसं यथावस्थितमवश्यं तर्हि न कोऽपि तद्वचनतः प्रवर्तेत, अतीन्द्रियार्थ वचः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org