________________
सम्बधाई
सध्या सर्वपातिन् त्र सर्वपात्वं केवलान गुणं सर्वया घातयन्तीत्येवं शीलानि सर्वघातीनि सिन् । ज्ञानदर्शनावरणीय रसस्पर्टकेषु पं० सं०५ द्वार स० । सव्वाइणी - सर्वघातिनी स्त्री० । सर्वस्वविषयघातिनीषु कप्रकृतिषु कर्म०५ कर्म० ( पता 'कम्म' शब्दे तृतीयभागे २६५ पृष्ठे पञ्चमभिहिताः । ) साइरस सर्वर सघाति--त्रि०: स्वविषयं ज्ञानादिकं सकल मपि पातयति स्पकार्याने प्रत्यसमध्ये करोति इति स रसघाति । ज्ञानादिगुणनाशके, पं० सं० ३ द्वार । सब्वजंबू राय मय- सर्वजाम्बूनदमय त्रि० सर्वात्मना जाम्बू नदमय, जी० ३ प्रति० ४ अधि० । सव्यजगच्छल सर्वजगदवरसल श्रि० । पृथिव्यास
-
56
-
-
भूतानां रक्षणादना वात्सल्यकर्त्तरि प्रश्न०५ संघ० द्वार - सब्वजगहिय सर्वजगद्धित पुं० [सर्वान् जगति जीवा स्तेभ्यो हितं पथ्यम् तद्वक्षणतस्तदुपदेशदानतो वा । सूत्र० १ श्रु० ११ अ० । उपदेशनात् सर्वप्राणिलोकस्य हितकारिणि, बो० १४ विव० ।
1
सब्वजगुओय सर्वजगदुद्द्योतक पुं० स तं जगत्लोकालोकान्मकगुद्योतयति प्रकाशयति केवल शानदर्शना मिति सजगदुद्द्योतकः जिने ० सम्यगुजोषमस्स (३)
'सर्वजगद्द्द्द्द्योतकस्य " सर्व- समस्तं जगत्-लोकालोकामकमुद्योतयति- प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुद्योतकः, तस्य 'भद्रायुष्यक्षेमसुखद्दितार्थहितैराशिषी' ति विकल्पेन चतुर्थीविधानात् पष्ठपि भवति, यथा आयुष्यं देवताय आयुष्यं देवदनस्य अनेन ज्ञाप्रतिमाह । नतु विशेषणं तदुपादीयते यत्सम्पति ' सम्भवे व्यभिचार च विशेषण' मिति वचनात् न च सजगदुद्योतकत्वं सम्भवति प्रमाणेनाग्रहणात्। तथाहिसर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतीयते ?, उतानुमानेन, आहोबिदागमेन उताहो उपमानेन अथवा अ थापत्त्या ? तत्र न तावत्प्रत्यक्षेण - भगवतश्चिरातीतत्वात् । अपि च-- परविज्ञानं सदैव प्रत्यक्षाविषयः श्रतीन्द्रियत्वास्वात्येऽपि न प्रत्यहनुमान लिङ्गलिङ्गसम्बन्धग्रहणपुरस्सरमेव प्रवर्त्तते । लिङ्गलिसिम्बन्धग्रहणं च किं प्रत्यक्षेण उतानुमानेन ?, तद्धि लिङ्गलिङ्गिसम्बन्धग्रहगापुरस्सरमेव प्रवर्त्तते, लिङ्गलिङ्गिसंब
9
"
"
ग्रह किं प्रत्यक्षानुमानेन वा ? तत्र न प्रत्यक्षेण, सर्पवेदम्यात्यन्तपरोक्षनया प्रत्यक्षेण तमिगृह न सहयायिनाभावनिश्रयायोगात् । न चानितिविना भाई लिङ्ग लिङ्गिनो गमकम् अतिप्रसङ्गात् यतः कृविस्य तस्य या प्रतिपलिस नाप्यनुमानेन सिद्धलिङ्गि सम्बन्धग्रहणम्, अनवस्थाप्रसङ्गात् । तथाहि -तद्भ्यनुमानं लिङ्गलिङ्गिसम्बन्धग्रहणतो भवेत्, ततस्तत्रापि लिलिङ्गि सम्बन्धग्रहणमनुमानान्तरात् संयम्य मेव वात्यनवस्था । नाप्यागमतः सर्ववेदनविनिश्चयः, स કર્
Jain Education International
( ५६६ ) अभिधानराजेन्द्रः ।
--
"
3
सब्वजगुजोग हि पौरुषेयो वा स्यादपौरूषेयोपा पौरुषेयोऽपि स कृतो रथ्यापुरुषकृती या तत्र न तावत् सर्वकृतः सासकृतत्वस्यैषाविनिपात् अपिएवमभ्युपगमे खतीतरेतराप्रसङ्गः तथाहि -सर्वइसी रामसिद्धिः, तत्कृतागमसिद्धी च सर्वशासि
9
9
9
। अथ रयापुरुषप्रति इति पचस्तर्हि न स प्रमाणमुन्मन्तकप्रणीतशास्त्रवत् अप्रमाणाच तरमा सुनिधित सर्वसिद्धिः, अप्रमाणात्प्रमेयासिद्धेः श्रन्यथा प्रमाणपर्येविशीर्येत । श्रथापौरुषेय इति पक्षस्तर्हि ॠषभः सशो वर्डमानस्वामी सर्पत्यादिवाप्रामोति मानावेऽपि तथासम्यंकल्पस्थायी आ गमः, ऋषभादयस्त्वधुनातन कल्पवर्तिनः ' तत ऋषभाद्यभावेऽपि पूर्वमप्यस्यागमस्यैवमेव भावात्कथमेतेषामृषभादीनामधिल परमार्थसत् तस्मादर्थवाद एषः, न सर्वज्ञप्रतिपादनमिति । अपि च- यद्यौरुषेयागमाभ्युपगमस्तर्हि किमिदानीं सर्वज्ञन ? आगमादेव धर्माधर्मादिव्यवस्थासिद्धेः, तस्मात् नागमगभ्यः सर्ववेदी, नाप्युपमानगम्यः, तस्य प्रत्यक्षपूर्वकत्वात् । तथाहि - प्रत्यक्षप्रसिद्धगोपिण्डस्य यथा गौः तथा गवय इत्यागमाद्दितसंस्कारस्यायां परं प्रतिपतिरुपमानं प्रमाणं यते न चैकोऽपि सर्वशः प्रत्यक्षसिद्धो येन तत्सादश्याम्यंनान्यस्य विषतिपुरुषस्योपमानमागतः सर्वश इति प्रतीतिर्भवेत्। नाप्यथोपचिगम्यः सा हि प्रत्यक्षादिगवरीकृतार्थाग्यथानुपप
2
,
3
33
न च कोऽप्यर्थः सर्वज्ञमन्तरेण नोपपद्यते, तत्कथमर्थापतिगम्यः ?, तदेवं प्रमाणपञ्चकावृत्तेरभावप्रमाणमेव सर्वझं फोडीकरोति । उक्लं - -: प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ! वस्त्वसत्तावबोधार्थ, तत्राभावप्रमाणता ॥ १ ॥ अपि च- सर्व वस्तु जानाति भगवान् केन प्रमाणेन ?, कि प्रत्यक्षेख उत यथासम्भवं सर्वेरेव प्रमा तत्र न तायप्रत्ययो देशकालविप्रेषु सूक्ष्मेष्वर्येषु च तस्याप्रवृत्तेः, इन्द्रियाणामगोचरत्वात् । यदि पुनस्तत्रापीन्द्रियं व्याप्रियेत तर्हि सर्वः सर्वज्ञो भवेत्, अथन्द्रियप्रत्यक्षादन्यदतीन्द्रियं प्रत्यक्षं तस्यास्ति तेन सर्व्वं जानातीति मन्येथाः, तदप्ययुक्तम्, तस्यास्तित्वे प्रमाणाभावात् । न च प्रमाणमन्तरेण प्रमेयसिद्धिः सर्वस्य सर्वेष्टार्थसिद्धिप्रस क्रेः अथवा अस्तु तदपि तथापि सर्वमेतावदेव जगति वस्तु इति न निश्वयः न स्वयमप्यधिज्ञानं सर्ववस्तुविषयं सिद्धम्, तदपरिच्छिन्नानामपि धर्माधर्मास्तिकायानां सम्मवाद एवं केवलज्ञानापरिमिकि मपि वस्तु भविष्यतीत्याशङ्काऽनतिन सर्वविषयकप लज्ञानं वक्तुं शक्यम् । तथा च कुतः सर्वशस्यापि स्वयमात्मनः सर्वज्ञत्वविनिश्चयः ? अथ यथायथं सर्वैरेव प्रमाखैः सर्व वस्तु जानातीति पक्षः नन्वेवं सति य एवागमे कृतपरिश्रमः स एव सर्वशत्वं प्राप्नोति श्रागमस्य प्रायः सर्वार्थविषयत्वात् तथा च का प्रतिविशेषो वर्तमानाम्यादौ ? येन स एव प्रमागमिष्यते न जैमिनिरिति । अयथयथास्थिती सर्वप्यते ततोशुरुयादिरसानामपि यथावस्थितया संवेद्यादिर
9
"
9
9
"
For Private & Personal Use Only
"
www.jainelibrary.org