________________
सब्वकामगुणिय
(e) अभिधान राजेन्द्रः ।
तिम् । डा० १ श्रु० ८ ० । सर्वे कामगुणा - श्रभिला- | सव्वकाल- सर्वकाल पुं० । अतीतानागतवर्त्तमानकालेषु, विषयभूता रसादयः संजाता यत्र तत्सर्वकामगुखितम् । भ० १५ २० । आ० म० अ० क० । सर्वाभिलषणीपरसादिसम्पन्ने, जदा सम्यकामगुणियं पुरखो मोर यरसादिसम्पन्ने, ‘जद्दा सव्वकामगुणियं पुरिसो मोतूं भोयं को इ" औ० । सव्वकामविरचया सर्वकामविरक्कता खी० सर्वाभिलाषनिवर्त्तने ० ० १ ० समतविषयवैमुपे, स० ३२
सम० । आव० ।
सर्वकामचिरतामाद
उणी देवलासु, अणुरत्तालोअणा य पउमरहो । संगमो मधुमया, असिष्यमिरिष्काला १३०६। मृदुविमीपुर्वी भूपतिर्देवलासुतः । तस्याग्रमहिषी राक्षे, नाम्नाऽनुरक्तलोचना ॥ १ ॥ केशान विन्यस्तयन्ती सा राज्ञः पलितमन्यदा । fier साssपमाचख्यौ स्वामिन्! दूतः समागतः ॥ २ ॥ राजा ससंभ्रमः स्माह, कासौ पश्याम्यहं न किम् ? | सायद पहिताच्यो निरीक्ष्यताम् ॥ ३ ॥ तं निरीक्ष्याधृर्ति चक्रे, राजा ऽस्मत्पूर्वजाः पुरा । दृष्टपलिताः प्रापु-दक्षां धिग्मां प्रमद्वरम् ॥ ४ ॥ राज्यस्याभूतापसः खयम् । देवी संगतको दासः, प्रेष्यानुमातका तथा ॥ ५ ॥ सर्वासितगिरिं प्रययुस्तापसाश्रमम् ।
दासो दासी च कालेन तावुत्प्रव्रज्य जग्मतुः ॥ ६ ॥ गर्भः प्रपि मायातो देव्या वृद्धि गतोऽथ सः । अपशोभा राम्रा, प्रच्तु धारिताऽथ सा ॥ ७ ॥ प्रसुबाना मृता देवी, जाता तु दुद्दिताऽद्भुता । पिबन्ती स्तन्यमन्यासां तापसीनामवर्द्धत ॥ ८ ॥ सोला नाम्नाऽकाशा, कमायीयनमासदत् विश्राम्यति स्म पितरं साऽटवीतः सदागतम् ॥ ६ ॥ ययनेऽस्याः सरोऽथ विषमा विषयाः चतु । याम्येद्युरा, स्थालोजदाद १० ॥ पतितोऽचिन्तयत्पाप मत्रैव फलितं हहा । मामुष्मिकं ज्ञायते स्म प्रबुद्धो जातिमस्मरत् ॥ ११ ॥ सर्वकामविरक्शाख्यं, बभाषे ऽध्ययनं तथा । दत्ता सुताऽपि साधनां स सिद्धः साऽपि नियंता ॥१२॥ एवं सर्वविरक्लैर्योगाः संगृह्यन्ते । श्रा० क० ४ श्र० । प्रश्न० । कामविरय- सर्वकाम विरत त्रि० । समस्तशब्दादिविषये भ्यो निवृत्ते, श्र० ।
कामसमिद्ध-सर्वकामसमृद्ध त्रि० । पक्षस्य पञ्चदशानां दिवसान पट्टे दिवसे, जं० ७ यश० रुचकपर्वतदेव बं०
प्र० १० पाहु० । द्वी० ।
सव्वकामसमप्रिय - सर्वकामसमर्पित पुं० । सर्वे कामा भिलाषा अर्पिताः सम्पन्ना यस्य स सर्वकामसमर्पितः । इ
अ० ३३० ।
Jain Education International
रा० । प्रश्न० ।
।
सम्वका लिया सार्वकालिकाखी० सर्वकालेषु या सार्व कालिका । ध० ३ अधि० । अतीतादिना कालेन निर्वृत्ता
याम्, आव० ३ श्र० ।
सम्यकिरिया सर्वक्रिया स्त्री० धर्मलोकाधिते समस्तप्यापारे. "वित्तियोच्छेयम्म स गिहिणो सीयंति सव्वकिरियाओ ।" पञ्चा० ४ विव० ।
-
सब्दकसुद्धि-साक्यशुद्धि श्री० । शोभनायामात्मीयायादो दश प्र० ।" सम्यकमुद्धि समुपेडिया वाक्यशुद्ध, मुणी, गिरं तु दुई परिवजय सया । " दश० ७ श्र० । सक्खरसवा) सर्वाक्षरसनिपातिन् पुं० । सबै च ते अक्षरसन्निपाताश्च तत्संयोगाः सर्वेषां वाऽक्षरा सन्निपाताः सर्वाक्षरसन्निपाताः । ते अनन्ताः अभिलापानन्तस्वात् यस्य ज्ञेयतया सन्ति सं सर्वाक्षरसन्निपाती । सर्वाक्षरसंयोगविदि भ० १ ० १ उ० ।
9
श्रव्याचरस निवादिन् पुं० भ्रव्याणि श्रवणसुखकारीवि अक्षराणि साहस्वेन नितरां वदितुं शीलमस्येति अभ्यासर सनिवादी । भ० १ ० १ उ० । स्था० । अक्षरादिसंयोगा विद्यन्ते येषां ते तथा स्वार्थिक इन्प्रत्ययोपादानात् । विदितसकलवाङ्मये, स्था० ८ ठा० ३ उ० । सकलप्रज्ञापनीयभावपरिज्ञानकुशले, जं० १ ० रा० प्र० । सव्वक्खरसविाइया सर्वाच रसभिपातिका श्री० सर्वात रासन्निपातोऽवतारी यस्थामस्ति, सर्वे चाऽक्षरसनिपाताः संयोगाः सन्ति यस्यां सा सर्वाक्षरसन्निपातिका । सकलवाङ्मयश्रीजिनवाण्याम्, उपा० २ ० । ० । सखुड्डा - सर्वक्षुद्रक - त्रि० । सर्वेभ्यः क्षुद्रकः सर्वक्षुद्रकः । दीर्घत्वं प्राकृतस्यात् । सर्वसधी" अयं च यं जंबूदीये सम्ब खुड्डाए " । श्र० । जी० ।
--
सबरध
-
सब्बग सर्व-त्र० सर्व गच्छति जानातीति सर्वगः सर्प, सर्वे गत्यर्था ज्ञानाय इति वचनात् । स्पा० । सव्वगुणपसाहण- सर्वगुणप्रसाधन - न० । सकलगुणावद्दे तपोविशेष पश्चा० १० (तब शब्दे चतुर्थभागे २००३ पृष्ठे गता वक्तव्यता । )
2
सव्वगुणसंपलया - सर्वगुणसम्पन्नता त्रि० | ज्ञानादिगुणहितत्वे, उस० २६ श्र० । सम्यगुणसमिद्ध सर्वगुणसमृद्ध श्री० श्री पपरामादिभिः क वैगुणैः स्फीते, रा० ।
सब्बगा सर्पगात्री० [ उत्तररुचकवरपर्यतस्य
सम
वास्तव्यायां दिक्कुमार्याम् स्था० ८ ठा० ३ उ० । सव्वगोतावगय - सर्वगोत्रापगत - त्रि० सर्वस्मादुच्चै गौत्रादेरपगते, सूत्र० १ श्रु० ९३ अ० ।
तोप स हि याम्या कामान् कामसम्मम्म सर्वा० सर्वसंक्ायाम् पो०१ पाहु० श्राचा०, सर्वे पिस्तीति यावत् सूत्र ०१
,
सवग्य सर्वत्र न० । सर्वधातिनि तथ, केवलज्ञानावर केवलदर्शनावरणं च । पं० [सं० ३ द्वार ।
For Private & Personal Use Only
.
www.jainelibrary.org