________________
मच्चोमद अभिधानराजेन्द्र:।।
सव्वकामगुणिय ज्ञानार्थे चक्रभेद, अलङ्कारोनयन्धभेदात्मके चित्रकाव्ये च । सव्वंग-सर्वाज-न । सर्वशरीरे, 'सव्वंगो दाहो' सर्वाङ्गः, सर्वतोभद्रमस्य । निम्बवृक्ष, पुं० । नाम्नायाँ तटयापिति | साता
सर्वशरीरव्यापी दाहः । तं । स्त्री०। शुभाशुभज्ञानार्थे चक्रभेदे, न० । प्रा० म०१ अ० वरासंदर-सर्चडमन्दर-न। निखिलावयवप्रधान, स०। स्वनामख्याते भारतवर्षीये पुरे यत्र बृहस्पतिदत्तनामा ब्राह्मणकुमार श्रासीत् । विपा० १ श्रु०५ उ०।
सर्वाङ्गानि सुन्दराणि यतस्तयोर्विशेषात्सर्वाङ्गसुन्दरः ।
चित्रतपोविशेषे, पुं० । पञ्चा०। सब्बो (तो)भद्दपडिमा-सर्वतोभद्रप्रतिमा-स्त्री०। दशसु दिनु
___ अथ सर्वाङ्गसुन्दरादितपोविशेषान् विवृण्वन्नाहप्रत्येकमहोरात्रकायोत्सर्गे अहोरात्रदशकप्रमाणे, प्रतिमाभेद,
अट्ठावासा एगं-तरेण विहिपारणं च आयाम । स्था०२ ठा०३ उ०। औ० (सा च 'महासबोभद्दपडिमा' शब्दे षष्ठे भागे उपपादिता ।) .
सव्वंगसुन्दरो सो, होइ तवो सुक्तपक्खम्मि ॥ ३०॥
खमयादभिग्गहो इह, सम्मं पूया य वीयरागाणं । पडिमाए सव्यभद्दाए, पणछसत्तहनवदसेक्कारा । तह अड नव दस एक्का-रस पण छ सत्त य तहेक्कारा १५५१
दाणं च जहासत्तिं, जइदीणाईण विमेयं ।। ३१ ।।
अष्टावुपवासाः प्रसिद्धाः कथमेकन पारणकदिनेनानन्तरं पण छ सत्तग अडनव, दस तहग सत्तट्ट नव दसेक्कारा।।
व्यवधानमेकान्तरं तेनैकान्तरण। विधिपारणं च प्रत्याख्यान पण छ तह दस एकार-पण छ सत्त दु नव व य तहा १५५२ स्पर्शनादिविधानयुक्त भोजनं च पायाममाचामाम्लमागमसि. छग सत्तड नव दसगं, एक्कारस पंच तह नवग दसगं। द्धं यत्र तपोविशेष सर्वाङ्गसुन्दरोऽसौ भवति । 'तवो' त्ति-त. एकारस पण छकं, सत्त टु य इह तवे हुँति ।। १५५३॥ ।
पोविशेषः शुक्लपक्ष प्रतीते इति । तथा क्षास्यतीति क्षमस्तडा. तिन्नि सया वाणउया, इत्थुववासाण होति संखाए।
वः क्षमता क्षान्तिस्तदादी क्षान्तिमार्दवार्जवादावभिग्रहो नि
यमः क्षमताद्यभिग्रहः इह तपसि विधेयो भवति । तथा सपारणया गुणवत्रा, भद्दाइतवा इमे भणिया॥१५५४ ॥
म्यग्भावतः पूजा चाभ्यर्चनं वीतरागाणां, दानं च यथाशक्ति प्रतिमायां सर्वभद्रायाः सर्वतोभद्रतपलीत्यर्थः, पञ्च पद सप्त
यतिदीनादीनां विशेयमिति व्यक्तमिति गाथाद्वयार्थः । श्री नववश एकादश उपवासा इति प्रथमलता , अष्टी नय पञ्चा० १६ विव०। दश एकादश पञ्च पट् मरति द्वितीया, एकादश पश्च पद स- | सव्वंगसुंदरी-सर्वाङ्गसुन्दरी--स्त्री० । सर्वेष्वङ्गेषु सुन्दरीति । साभव दशति तृतीया, सप्त अशी नव दश एकादश | गजपुरे शश्राद्धस्य सुतायाम् , प्रा० म०१ अ० श्रा० चू०॥ पञ्च पडिति चतुर्थी ,दशएकादश पञ्च षट् सप्त अष्टी न- । ('साया' शब्द पष्टे भागे एतवक्तव्यतोक्ला।) वति पञ्चमी , पद सभ अप्पी नव दश एकादश पश्चात सवगिय-मडीया-त्रि०। सर्वाङ्गाणि व्याप्नोति । सर्वावषष्ठी , नव दश एकादश पञ्च पद सत अष्टाविति
| यवव्यापक , 'तत्थ य सव्वंगिनो पुरिसो दीसर' । श्रा० मतभी। स्थापना चयम्-----
म०१०। अत्र-" सर्वाङ्गादीनस्येकः "॥८।२। १५१ ।। अत्र च सर्वसंख्यया त्रीणि सर्वाङ्गात् सर्वादः पथ्यङ्गत्यादिना विहितस्येनस्य स्थाने शतानि द्विनवत्युत्तराणि उ
इक इत्यादेशः । सर्वाङ्गीणम् । सर्वगात्रे, प्रा०२ पाद ।
सबब्भंतरय-सर्वाभ्यन्तरक-पुं० । सर्वात्मना-सामस्त्येना. ञ्चाशच पारणकानामुभयमी
भ्यन्तरः सर्वाभ्यन्तरः । स एव सर्वाभ्यन्तरकः प्राकृतलनलने चत्वारि शतान्येकचत्वा- णात् स्वार्थ कप्रत्ययः । सर्वात्मनाभ्यन्तरे, "एस णं जंबूरिंशदधिकानि दिनानां भव- दीवे सव्वदीवसमुहाग सब्वम्भंतरए ।" जी०३ प्रति०४ न्तीति तदेवमेतानि भद्रादी- अधिक। नि भगमहाभद्रभद्रोत्तरसर्व- सचकणगामय-सर्वकनकमय-त्रि० । सर्वात्मना कनकमये . तोभद्ररूपाणि चत्वारि तपां- जी०३ प्रति०४ अधि । सि भणितानि । ग्रन्थान्तरे पुन-सब्यकम्म-सर्वकर्मन--पुं०। पक्षस्य सप्तमतिथिदिवसे, जे. रमून्यन्यथाऽपि दृश्यन्ते , एते ष्वपि चतुर्यु तपस्सु प्राग्व
१ वक्ष। स्पारणकभेदतः प्रत्येकं चा- सबकम्मक्खयउवसम-सर्वकर्मक्षयोपशम-पुं० । निखिलक्षा
नावर झादिघातिकर्मणां विगमविशषे , पश्चा०२ विव०। तुर्विध्यं द्रष्टव्यं दिनसर्वसंख्या च यथायथमानेतव्येति ।
सव्वकम्मावह-सर्वकर्मावह-पुं० । सर्वपापोपादानभूते प्रव० २७१ द्वार।
प्राचा० १७०६ अ०१०। सव्वोसहाययण-सर्वोषधायतन-न। देहे, रोगादावस्मिन् |
सब्यकाम-सर्वकाम--त्रि०। सर्वाभिलाषे, प्रा० चू० १०॥ सर्वोषधप्रक्षपात् । तं०।
सव्वकामगुणिय-सर्वकामगणित--त्रि० । सर्वे कामगुणा:सव्वंकम-सर्वङ्कप-त्रि । सर्वङ्कपति कप-खच् । पापे ,
कमनीयपर्यायाः विकृत्यादया विद्यन्ते यत्र तत्तथा । रूपरसश्राव०१०।
गन्धस्पर्शलक्षणाः सन्तः संजाता वा यत्र तत्सर्वकामगु
सान
पन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org