________________
सव्व
तत्र नामस्थापना सर्व सुगमम्, द्रव्य सर्व तु नव्यशरीरज्यतिरिहं व्यापारादकसिणं दव्वं सव्वं, तद्देसो वा विवक्खयाऽभिमओ । दब्वे तदेसम्म य, सव्वा सव्वे चउब्भंगा || ३४८६ ॥ सासद सम्म व नायमंगुली दव्वं । संपुरणं देसोगं प पव्वेगसोय ।। ३४८७ ॥ इहाल्यादिव्यं यदा कृत्स्नं सर्वैरपि निजावयवैः परिपूर्ण विषयते तदा सर्वमुच्यते । एवं तस्यास्यादिद्रव्यस्य पर्यादिको देखो निजावयवपरिपूर्णविवक्षया सर्वोऽभिमतः । पादपदार्थे व्याख्यातः । ए देव यादव्यं तद्देशो वा यदाऽपरिपूर्णतया विवक्ष्यते तदा प्रत्येकमसर्वस्वं द्रष्टव्यम् । ततश्च द्रव्ये संदेशे च सर्वासत्वेपि चतुर्भङ्गोपच भवति तद्यथा- द्रव्यसर्वे देशोऽपि सर्वः द्रव्य सर्व देशोsसर्व देशः सर्वो द्रव्यमसर्वम् देशोऽसर्वो द्रव्यमप्यस्सर्वमिति । अत्र द्रव्यस्य सर्वत्वेऽसर्ववेदेशस्यापि सर्वत्वेऽसर्वत्वे च यथाक्रमं ज्ञातमुदाहरणम्, तद्यथा श्रङ्गुलिद्रव्ये संपूर्ण विवक्षितं द्रव्य सर्वमुच्यते संदेशन विवक्षितं समय पर्व पुनः संपूर्ण विपक्षित देशविवचितम् देशशासर्वमिति । उक्रं द्रव्यसर्वम् । (विशे० | ) ( आदेशकव्यता' आएससञ्चय' शब्दे द्वितीयमागे ४७ पृष्ठे उक्का । ) निरवशेषसर्वमाह-
3
>
3
9
दुविहं तु निरवसेसं, सव्वाससं तदेकदेसो य । सव्वासे सधे, यणिमिसनयणा जहा देवा ||३४८६|| तद्देमा परिसेसं सव्वे असुरा जहा श्रसियनमा ॥ जह जोइसाला वा सब्बे फिर तेउलेस्सामा | २४६० | निरवशेष पुनर्द्विविधम्-विस्त देशनिरवशेष तत्र सर्वविशेष यथा सर्वेऽनिमिष नयना देवाः । इहानिभिपनयनत्वमपरिशेषेखपि देवेषु वर्त्तत' सनिमिषत्वस्य तेष्वभावादिति । तद्देशापरिशेषं तु यथा सर्वेऽप्यासितवर्णाः कृष्णा श्रसुराः, यथा वा ज्योतिष्कालया देवाः सर्वे फिला तेजोलेश्याकाः । इहासुरा ज्योतिकालवा देवाः समानप्रत्येकमेकंद तेषु सर्वेषु भावतेजोलेश्या वर्तत इति देशापरिशेषं मन्तव्यमिति ।
अथ सर्वतसर्वमाह
"
(२५) अभिधानराजेन्द्रः ।
Jain Education International
जीवाजीवा स तं घने ते सव्वधन चि सच्चे विधा मध्यं जमी परं गानं ॥ ३४६१ ।। इह सर्वमपि लोके दस्ति सर्व जीवथाऽजी वाश्च तत् सर्वधन्त धारयति येन करणेन तेन सा वियक्षा नियोजनात सहजप चक्षा सर्वधन्ता सर्वमुच्यते । यस्माद्यतो जीवाजीवराशियात् परं नान्यत् किञ्चिदस्तीति । यादनुपसर्वस्यादेशसर्वस्य निरवशेष सर्वस्यसर्वपणा सर्वस्य का प्रतिविशेषः इत्याहअमेगं दव्याधारं ति मिश्रमन्नेहिं ।
,
3
सवओभर
एगाणे गाधारो - वयारमेण चादसं ।। ३४६२ ॥ भिम जमि-गजाइविस ति सव्वधताओ
मिश्रा व सधना सव्वाधारो सिम्बेति । २४६३३ अथर्वादीनां इति -
साधारमुमित्यपेयांन
च
पत्वात्। आदेश बेकामेव्याधारमिति कृत्या तधोपचारदेव लिमयेव्यः स वर्तत इति । भिन्नमन्येभ्यः' अशेषसर्वमपि सर्वच सर्वात् पूर्वोक्राभ्यां च मित्रम् यस्मादेकजातिविषयं तदिति । सर्वताऽपि सर्वेभ्यः पूर्वेभ्यो भिक्षा सर्वस्वाधारस्यादिति ।
अथ भावसर्वमाह-
कम्मोदयस्सहावो, सच्चो अहो सुहो य ओदइयो । मोहोपसमसहावो, सच्ची उपसामि भाग | ३४६४| कम्पनखयस्सहावो, खइओ सन्चो य मीसओ मीसो । श्रसम्यदम्वपरिहरूजी परिणाम गथ्यो ३४६५ सर्वमध्यात् केनापि हत्याद मिसेससव्वं, विसेस सेस जहाजोगं । गरहियमवजमुनं पाचं सह तेरा सावखं ॥ ३४६६ ॥ इस योगं प्रत्याख्यामि इति संधारि विशेषोऽधिकृततु
थायोगं यड् यत्र युज्यते तत् तत्र योजनीयमिति । तदवं' करणे भए य अंत सामाइयसव्वए' इत्यादि । विशे० । श्राचा० ॥ श्र० स० आ० चू० नं० | स्थान ! सव्वयंजरागमय - सर्वाञ्जनकमय-त्रि० । अञ्जनकः कृष्णरत्नविशेषलम्माः सर्व एवानन्ययायेन सर्वानाः सर्वाञ्जनमयाः । परमकृष्णेषु स्था०४ ठा० २३० ॥ सम्ब०िसी० सुब्वत्र सर्वतस् - अव्य० । सर्वैः प्रकारैरित्यर्थे, स्था० ३
ठा० ४ उ० । श्राचा० । सूत्र० । जी० | दशा० कल्प० । रा० विपा० सत्य सर्वतः सर्वासु दिनु समन्तात् समासविशुपर्वकैः उस दि
गंगा इति सव्यापसवा सु
इति श्रत्र तृतीयार्थे सप्तमी । नं० । सगुन सर्वतो
- ।
रूपयाः गुप्तागुप्ते, आचा० १ ० ५ ० ५ उ० सब्द ओभद्द- सर्वतोभद्र न० सर्वायस्थ, "बहस सबश्री इह परलोए भद्दे वो सवओो भद्दो" पं० ० १ कल्प । दशमदेवकल्पेन्द्रस्याच्युतस्य पारियोनिक विमाने, स्वा० १० ठा० ३ उ० | प्रब० । जं० । औ० । महाशुकदेवलोके स्वनामख्याते ( स० १३ सम० । ) यक्षभेदे, पुं० । प्रज्ञा० १ पदविदस्य स्वनामके सूत्रे स० । सर्वतो भद्राणि मुखानि यस्य चतुर ह० प्र तिष्ठादी पूज्यदेवतानां मर ज्योतिष मान
,
.
,
For Private & Personal Use Only
त्रिसर्वकार
1
www.jainelibrary.org