________________
अभिधानराजेन्द्रः।
मल्खुद्ररण दुग्गइगमणमणुत्तारं, दुक्खे सारीरमाणसे ।। "प्रयः शल्या महाराज!, भस्मिन् देहे समुत्थिताः । वायुअव्वोच्छिन्ने य संसारे, विगोवणया महंतिया ॥२०॥ मूत्रपुरीषाणां प्राप्त वर्ग न धारयेत् ॥ १॥ पं०५०१ कल्प । केसि विरूवरूवत्तं, दारिदं दोग्गइं गया।
"उद्धरियसव्वसनो, सिझर जीवो धुयकिलेसो"३०प०
नि० चू०। ('मरण' शब्द षष्ठभागे १३५ पृष्ठ विस्तरः । ) हाहा भूयं सयणया, परिभूयं पि जीवियं ॥ २१ ॥
सलइ-सप्तकी-स्त्री० । स्कन्धबीजवनस्पतिभेदे , सूत्र. १ निरिघणतं सकूर, नियनिकमिया विय।
श्रु०११०३० स्था। श्राचा० । प्रा०म० । उत्त०।। निलजं गूढदहियत्त, वंकषिवरीयचित्तया ।। २२ ।।।
गजप्रियाख्ये वृक्षविशेषे, प्रशा०१ पद । रागदोसो य मोहो य, मिच्छत्तं घणचिकणं । सन्नइपल-सनकीपत्र-न । शलक्याण्यवृक्षविशेषदले, मा संमग्गणासो य तहा, एगे संसित्तमेव य ॥ २३ ॥ १ श्रु०७०। प्राणाभंगमबाही य, ससलत्तं भवे भवे ।
सल्लकत्तण-शल्यकर्तन-न० । कृन्ततीति कर्त्तनं शल्यानि-मा. एवमादी य सल्लस्स, नामे एगट्ठिए बहु ।। २४ ।। याशल्यादीनि तेषां कर्तन शल्यकर्तनम् । मायादिशल्य
कंछदक, आय०४ अ० । तद्भावितानां हि भावशल्यानि जेणं सनियहियस्स, एगस्सि बहु भवंतरे।
म्युच्छेदमायान्तीति । श्री। श्रा०म० भ० मा० उपा सब्बंगोवंगसंधीप्रो, पसल्लंती पुणो पुणो ॥ २५ ॥ ध। शल्वं-पापानुष्ठान नजनितं वा कर्म तत्कर्शयतिसे य दबिहे समक्खाए, सल्ले सहमे य बायरे। छिनत्ति तच्छल्यकत्तनम् । सूत्र०१५०१४० एकेक तिविहे णेए, घोरग्गुग्गतरे तहा ॥ २६॥
सल्लग-सल्लग-नारग लग संघरण । शोभनं लगनं संघरणघेरा चउबिहा माया, घोरग्गं माणसंजुयं ।
मिन्द्रियसंयमरूपं सल्लगस्तद्धावः। इन्द्रियसंवरण, सूत्र० २
थु०२ १० माया लोभे य कोहे य, घोरग्गुम्गतरे मुणे ॥ २७॥
शम्यग-न। शल्यवच्छल्यं मायानुष्ठानकार्य गाथति-कथसुहुपबायरभेएणं, सप्पमेयं पितं मुणी।
यति शल्यगम् । मायापरिक्षाने, सूत्र०२७०२ १० । प्रा० भरई समुद्धरे खिप्पं, ससल्लो व सो खणं ॥२८॥ माप्रश्न खुडुलगि ति अहिपोए, सिद्धत्थतुल्ले सिही । सल्लगहत्त-शन्यकहत्य-न । शल्यस्य इत्या हननमुहारसंपलग्गे खयं णेइ , णरपूरे विज्झाई ॥ २६ ॥
इत्यर्थः शल्यहत्या तत्प्रतिपादकम् शल्यहस्यम् । शल्यो
शार वैश्वकशास्रो, विषा०१ श्रु०७ अ० । स्था। एवं तणु तणुयरं , पावसल्लमणुट्ठियं ।
सल्लुद्धरण-शल्योद्धरण--न० । शल्यानां मायाशल्यादीनां भवभवंतरकोडीमो , बहुसंतावपदं भवे ॥ ३०॥
समुखरणकरणत्वाच्चयोद्धरणम् । पा० । शल्यकर्सने, कभय । सुदुद्धरे एम, पावसल्ले दुहप्पए ।
एटकाद्धार.पञ्चा०१६विवाग० । अालोचनायाम , ओघका उद्धरियं पिण याणंती, बहवे जह उद्धरिजई ॥३१॥ पालायणा विपडगा, सोही सम्भावदायणा चव । गोयम ! निम्मूलमुद्धरण, नियमे तस्स भासियं । निंदण गरिह विउट्टण, सल्लुद्धरणं ति एगट्ठा ॥७६१|| सुदुद्धरिस्स वि सल्लस्स, सबंगोवंगभेदियो ।। ३२॥ आलोचना विकटना शुद्धिः सम्भावदायणा णिदण गमम्मईसणं पढम, सम्मन्नाणं बिइजियं ।
रहणा विउद्दणं सल्लु इरणं चेत्यकाथिकानीति । तइयं च सम्म चारित्त-मेगभूपमिमं तिगं ॥३३॥
एत्तो सल्लुद्धरणं, कुच्छामि धीरपुरिसपत्र। खेतीभूते विजे जिते, जे गूढे दंसणं गए।
जंनाऊण सुविहिया,करेंति दुक्खक्वयं धीरा७६२ ओषा
। अत्र त्या वक्रव्यता - बालोयगा' शब्दे द्वितीयभागे जे अट्ठीसुंठिए केई, जे स्थिमज्झतरं गए।
४०५ पृष्ठ गता।) ( कण्टकाद्धरम् ' कंटयाइउद्धरण ' सवंगोवंगसंखुत्ते, जे अभितरबाहिरे ।
शब्द तृतीयभाग १७० पृष्ठ गतम् । ) (श्रन्यथाकरंग प्रायसल्लंती जेण सल्लंती,तं निम्मूलं समुद्धरे ॥३५॥ (महा.)
श्चित पच्छिन' शब्दे पश्चमभागे १३० पृष्ये प्रतिपादिनम् ।)
(प्रतिसंवनां कृत्वाऽऽलाचयत् इति पडिसधरणा ' शब्द ताणि सने भवित्ताणं, सव्वसल्लं विवजिग ।।
पश्चमभाग ३६३४ गतम्।) जे धम्ममणुचिट्ठा, सबभृयप्पकंपिया ॥३६॥ भौगो अणेसणासीए, समियत्तं भावणाण भावणया। नम्म तं सफलं होजा, जम्मजगतरेस वि ।
जह सति चाकरणं, पडिमारणं पडिग्गहाणं च ॥३३॥ विउला सायरिद्धी य, लभेजा मामयं सुहं ॥४०॥
भागो भोजनम् अनेषणीये कलोऽशनादौ विषयभूने इत्यमा०१०।
प पिरा संवद्धल ना उत्तर गुगणेऽतिचारः । तथा प्रस
मिनयमप्रयत्न त शपसमितिचतुपये भावनानां महातिमि मल्ल महागय ', अस्ति दहे ममुदिया।
वनरक्षगापायभूतानां पञ्चविंशतेनुप्रक्षाणां या द्वादशाना वायमुनपुरीमागपं. पत्तं वगं न चारए । माघ । किमिन्याह-मभावनता प्राकृतत्वेन ताश्त्ययस्थ स्वार्थिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org