________________
(५६१) सलभ
अभिधानराजेन्द्रः। सलम--शलभ-पुं० । पतले , स्था०६ ठा०३ उ० । श्राचा।। सलिलरासि-सलिलराशि-पुं० । समुद्रे , “रयणायरो ससलभपईवबाइ(ण)-शलभप्रदीपवादिन-। वादिनः शलभ- लिलरासि।" पाइ०८ गाथा । तुल्यान् कुर्वति प्रदीपकल्पे प्रतिवादनि, यर्थक पतन्नामेन्ट- सलिलविल-सलिलविल-न० । निझरे, भ०७ श० ६३० । भूतिना सह गतः । कल्प०१ अधि० ६ क्षण
सलिला-सलिला-स्त्री० । गङ्गादिमहानदीषु , स. १३८ ससललिय-सललित--न । यत् स्वरघोलनाप्रकारेण ललतीय म०। (जम्बूद्वीप यावत्यः सलिलास्तावस्या ' जम्बूदीय' तत् सह ललिंतेनेति सललितम् । यदिवा-यत श्रोप्रेन्द्रियस्य शब्दे चतुर्थभागे १३७५ पृष्ठे दर्शिताः।) शब्दस्पर्शनमतीव सूचममुत्पादयति सुकुमारमिव च प्रति- सलिलावई-सलिलावती-स्त्री०। जम्बूद्वीपे मन्दरस्य पश्चिभासते तत् सललितम् । जी. ३ प्रति०४ अधि० । रास. मे सीतोदाया महानद्या दक्षिणे चक्रवर्तिविजये, स्था०८ठा० माधुर्य, (त्रि.) ओघ० । लालित्योपैते, प्रौ। सुप्रसन्नतोपेते, ३ उ०। जम्बूद्वीपे अपरविदेहे सलिलावतीविजये वीतशोविपा० १ श्रु०२०।
कायां राजधान्यां महाबलाभिधानो राजा। स्था०७ ठा०३ सलह-शलभ--पुं० । पतन , पाइ० ना० २६२ गाथा।
उ०/शा! श्रा०म०। सलीगा-शलाका-स्त्री० । नेत्रादौ (नि००१ उ० । णमत
सलिलुच्छय-सलिलोत्सव-पुं०। साविते,“पम्बालि माउं.
वॉलिवे च सलिलुच्छयं जाण" पार. ना.७८ गाथा । रकट्ठघटिता सलागा। ग.२ अधि. ।स। नि० चू०।) अजनार्थवत्तौ , सूत्र० १ श्रु०४० २ उ० । शल्ये, सलिलोदगवासि-सलिलोदकवर्षि-पुं० । सलिलाः शीता'पथमा सलागा पक्विविज्जा' प्रथमा शलाका- दिमहानद्यस्तासामिव यदुदकं रसादिगुणसाधर्म्यात् तस्य एकः सर्षपः प्रक्षिप्यते । अनु० । कस्यचिद् वस्तुनो - वर्षः । महानदीजलकल्ये वृष्टयुदके, दिन्वं सलिलोवर्गवास नेकभेदज्ञापनार्थे कोष्ठकरेखासु २४ तीथराः १२ चक्रिणः वासह । 'म०१५ श..
बलदेवाः ६ वासुदेवाः । प्रतिवासुदेवाश्चेति पयःपष्टिः सलेस-सलेश्व-त्रिकालेश्यया सहितः। संसारिवि, स्था० .. शलाकापुरुषाः। वी०२० कल्प।
२ ठा०४ उ०। सलाघण--वाघन-न। प्रशंसायाम् , 'उयबूहण त्ति वा प- सल-शल्य-न। शल्यते-चायतेऽमेति शक्यम्प -- संस त्ति वा साजणण त्ति वा सलाधण ति वा एगट्ठा' तस्तामरादौ , भावतो मायादी, स्था। नि० चू०१ उ०।
तम्रो सम्रा पश्चचा, जहा-मायासने विशवसलाहा-श्लाघा-स्त्री० । "क्ष्मा-श्लाघा-रोऽन्स्यव्यञ्जनात्"
सने मिच्छादंसस । (सू०१४२४) ॥८।२।१०१ ॥ इति लकारात् पूर्वोऽकारः। प्रशंसायाम् ,
शल्यते-बाध्यते अनति शल्यं द्रव्यतस्तोमरादि , भाषप्रा०२पाद।
तस्तु इदं त्रिविधं-माया-निरुतिः सैध शल्य मायाशमयम् , सलाहणिज-श्लाघनीय-त्रि० ।लाध्ये, प्रशस्ये , विपा० १
एवं सर्वत्र नवरं नितरां दीयते-लूयते मोक्षफलमनियनश्रु०१०
प्रचर्यादिसाध्य कुशलकर्मकल्पतरुवनमनेन देवाविप्रार्थसलिंग-स्वलिङ्ग--न । रजोहरणगोच्छकादिधारित्वे, श्रा० । नपरिणाममिशिताशिनेति निदानं, मिथ्या-विपरीत दर्शनं रयहरणमुहपुत्तियापडिग्गहादिधारण सलिग भमति । निक मिथ्यादर्शनमिति । स्था० ३ ० ३ उ० । ( ' मरण ' चू०१ उ.1
शब्दे षष्ठे भागे १३६ पृष्ठ १४२ पृष्ठे च एतद्विस्तर उक्तः ।) सलिंगसिद्ध-स्वलिङ्गसिद्ध-पुं० । स्वलिने-रजोहरणाविरूप पापानुष्ठाने , तजनिते कर्मणि, सूत्र. १ श्रु० १५
अ०। उत्त० । अपराधलक्षणे मोक्षगमनव्याघातकारिजात व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिसिद्धाः । नं० । प्रशा। द्रव्यलिङ्ग प्रतीस्य रजोहरणगोच्छकादिधारिषु सि
कर्मणि च । व्य०१ उ०।। हेषु, पाध०।
शल्यभेदाःसलिल-सलिल-न। उदके,सूत्र० १श्रु०१२ श्र०) पाहना।
अत्थेगे गोयमा! पाणी, जेरिसमचि कोडिं गए। जले . शा० १ श्रु० ४ ० । घो० । प्रश्न । दर्श। औ० ।।
समल्ने चरती धम्मं , आयहियं नावबुज्झइ ॥ १६ ॥ " लो लः ॥८।४ । ३०८ ॥ इति पैशाच्यामपि लस्य समलो जइ वि कटुग्गं, घोरवीरं तवं चरे । ल एच । सलिल । प्रा०४ पाद।।
दिव्वं वाससहस्सं पि, ततो वी तं तस्स निष्फलं॥१६॥ सलिल कुंड-सलिलाकुण्ड--न० । षष्ठीतत्पुरुषः, गङ्गादिनदीनां
सल्लं पि भन्नई पावं, जन्नालोइयनिंदियं । प्रपातकुण्डेपु, प्रभवकुण्डेषु च । स्था। सव्वे वि ण सलिल कुंडा दस जोयणाई उव्वेहेण पाता।
न गरहियं न पच्छित्तं, कयं जं जह य माणियं ॥ १७॥ (मू० ७७६४)
मायाभमकत्तव्वं, महापच्छन्नपावया। 'सलिलकुंड' त्ति-सलिलानां-गङ्गादिनदीनां कुराहा
अवजमाणायारंच, सल्लं कम्मसंगहो ॥ १८॥ नि-प्रपातकुण्डानि प्रभव कुराड़ानि च सलिलाकुण्डानीति।
अमंजमं अहम्मं च, निसीलबत्तभाषियं । स्था००ठा०३उ.।
मकलुमत्तममुद्री य, मुकयनासो नहेव य ।। १ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org