________________
(५६) सरीरोगाहणा अभिधानराजेन्द्रः।
सलद्धिजीग माहतानि व्यायामप्रवृत्तावात एब निचितानिची-घनीभूत भावलक्षणः, ततश्च सलक्षणादीनां द्वन्द्वः, तेषां दोका, तानि गात्राणि-श्रङ्गानि य स तथा, तथाविधः कायो स्वलक्षण कारणहेतुदोषः । इह कारणशब्दः छन्दोऽथे यस्याः सा तथेत्ति , 'तिक्खाए'त्ति परुषायां 'वरामई- द्विबंदो ध्येयः । अथवा-सह लक्षणेन यौ काप' त्ति बजमय्यां सा हि नीरन्ध्रा कठिना च भवति 'स-- रणहेतू तयोहोष इति विग्रहः । तत्र लक्षणदोषोऽव्यापजकरणीए' त्ति लावणानि-चूर्णरूपाणि द्रव्याणि क्रिय- प्तिरतिव्याप्तिा , तत्राव्याप्तियथा-यस्यार्थस्य सन्निधानास. न्ते यस्यां सा लक्षणकरणी-पेपणशिला तस्यां 'बट्टाव- निधानाभ्यां ज्ञानप्रतिभासभदस्तस्वलक्षणमिति इदं स्वलरपण' ति वर्तकवरेण-लोटकप्रधानेन ' पुढविकाइयं ' ति क्षणलक्षणम् , इदं चेन्द्रिययत्यक्षमेयाश्रित्य स्यात् न योगिज्ञापृथिवीकायिकसमुदयं 'जतुगोलासमाणं' ति डिम्भरूपक्री- नम् , योगिक्षाने हिन सन्निधानासन्निधानाभ्यां प्रतिभासभे डनकजतुगोलकप्रमाणं; नातिमहान्तमित्यर्थः, 'पडिसाहरि- दोऽस्तीत्यतस्तदपेक्षया न किञ्चिस्वलक्षणं स्यादिति । अतिपत्यादि इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच संह- व्याप्तियथा अर्थोपलब्धिहेतुःप्रमाणमिति प्रमाणलक्षणम् .इह ख्य पिण्डीकरणं प्रतिसंक्षिपाणं तु शिलायाः पततः संरक्ष- चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभाजनादीनामानन्न्यैन णम् । 'अत्थगइय' त्ति सन्ति एके-केचन ' श्रालिद्ध 'चि प्रमाणेयत्ता न स्यात्। अथवा-दाष्ट्रान्तिकोऽर्थो लक्ष्यतेऽनेनेति श्रादग्धाः शिलायां शिलापुत्रके वा लग्नाः 'संघट्टिय'त्ति लक्षणं-दृष्टान्तस्त होषः-साध्यविकलत्यादिः, तत्र साध्यसकर्षिताः परिताविय' त्ति पीडिता ' उद्दविय 'त्ति मारि- विकलता यथा-नित्यः शब्दों मूर्तत्वाद् घटबद् । इह घटे निताः , कथम् ? , यतः 'पिट्ट' ति पिटाः 'एमहालिय'त्ति स्यत्वं नास्तीति कारणदोषः । साध्यं प्रति तद्व्यभिचारो यएवं महतीति महती चातिसूभेति भावः, यतो विशिटा- था-अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति , अयामपि पोसामन्यां केचिन्न पिष्टा नैव च छुप्ता अपी- श्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति । हेतुदोषोऽति । 'अत्थेगइया संघट्टिय' त्ति प्रागुक्तम् ।भ० १६श०३उ० । सिद्धविरुद्धानकान्तिकत्वलक्षणः, तत्रासिद्धो यथाऽनित्यः सरीरोवहि-शरीरोपधि-पुं० । शरीररूपायामुपधौ, स्था० शब्दश्चाक्षुपत्याद् घटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सि१ ठा।
द्ध, विरुझे यथा-नित्यः शब्दः कृतकत्वात् घटवद् , इह घटे
कृतकवं नित्यत्वविरुद्धमनित्यत्वमेव साधयतीति, अनैकासरीसिब-शरीसप-पुं० । गोधादिषु भुजोरुभ्यां सर्पणशी
न्तिको यथा-नित्यः शब्दः प्रमयत्वादाकाशवद । इह हि प्रलेषु तियक्षु. ज्ञा० १ श्रु०१०। श्राचा० । सूत्र०।
मेयत्वमनित्येष्वपि वर्तते ततः संशय एवेति । स्था०१० ठा० सरूप-स्वरूप-त्रि० । आत्मरूप, हा० ३१ अप० । स्वभावे,प
३.उ०। श्चा ०१६ विव०।
सलद्धिजोग-स्वलब्धियोग-पुं० । स्वकीयायाः प्राप्तेऽहें, ध०। सरूपि(ण)-सरूपिन्-पुं० । सह रूपेण मूर्त्या वर्तत इति
अथ स्वलब्धियोग्यतामाहसमासान्त इन्प्रत्यये सरूपी । संस्थानवरदिमति सशरीरे दीक्षावयःपरिणतो, धृतिमाननुवर्तकः । जीवे, स्था० २ ठा० १ उ० । भ० ।
स्वलब्धियोग्यः पीठादि-ज्ञाता पिण्डेषणादिवित्।१३।। सरोरुह-सरोरुह-कमले , " सरोरुहं पुंडरीअं" पाइ० ना०
दीक्षावयाभ्यां परिणतः संप्राप्ताश्चरप्रवजितः पूराणपर्यायश्च १० गाथा ।
त्यर्थः । धृतिमान् संयम सुस्थः अनुवर्तकः सर्वमनोऽनुवृत्ति सरोस-सरोष-त्रि० । क्रुद्धे, सूत्र.१ ७०५ अ०२ उ०।। कर्ता पीठादिज्ञाता कल्पपीठानयुक्लिज्ञाता पिरा डेपणादिवित् सलक्खण-स्वलक्षण--न०। लक्ष्यंत तदन्यव्यपोहनावधार्यते प्रतीतार्थः ईदृशः स्वलब्धियाग्यः स्वस्य स्वकीया लांब्धःवस्त्यनेनेति लक्षणम् । स्वश्च तल्लक्षणं च स्वलक्षणम् । असा
प्राप्तित्तस्या योग्यः-अहाँ भवति, पूर्व गुरुपरीक्षिता वस्त्रादि धारणधमें, यथा जीवस्योपयोगः, यथा वा प्रमाणस्य खप
लब्धिरासीत् इदानी स्वयं वस्त्रादिपरीक्षितुं योग्यो जात रावभासकज्ञानत्वम् । स्था० १० ठा० ३ उ० ।
इति भावः।
अस्यैव विहारविधिमाहसलक्षण-पुं० । लक्षणझे कवी, दश०२०।
एषोऽपि गुरुणा सार्द्ध, विहरेद्वा, पृथग्गुरोः। सलक्खणकारणहेउदोस-स्वलक्षणकारण हेतुदोष-पुं०। हेतु.
तद्दतार्हपरीवारो-ऽन्यथा वा पूर्णकल्पभाक् ॥ १४०॥ दोपविशेषे, स्था०।
एपोऽपि--स्वलब्धिमान् प्रास्तां गुरुलब्धिपरतन्त्र इत्यसलक्खणकारणहे उदोसे । (सू० ७३४)
पिशब्दार्थः, गुरुणा--स्वलब्ध्यनुज्ञाचार्येण सार्द्धम्तथा लक्ष्यते नदन्यव्यपोहेनावधार्यते वस्त्वनेनेति ल- | अमा विहरेत्--ग्रामाहामान्तरं गच्छेत् । अत्रापवादक्षणम् , स्वं च तल्लक्षणं च स्वलक्षण यथा जीवस्यो- माह-गुरोः पूर्वोकाद् वेति पक्षान्तरे पृथक् मिन्नतया विहरेपयांगो यथा वा प्रमाणस्य स्वपगवभासकहानत्यम् ५, त् , कीदृशः सन्नित्याह-तद्दनाह परीवारस्तन--गुरुणा दतथा कति कारण परीक्षार्थनिर्णयनिमित्तमुपपत्तिमात्र तः अर्पितः अर्को-योग्यः परीवार:-परिच्छदा यस्य यथा निरुपममुखः सिद्धो ज्ञानानावाधप्रकर्षात् , नात्र किल स तथा, तत्रापवादमाह-अन्यथेति गुरुदत्तयोग्यपरिवागसकललोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ती. भाव, चनि पक्षान्तरे . पूर्वकल्पभाक पूरागी-समाप्त कला न्युपपत्तिमात्रता. दृष्टान्त नद्भावऽम्येव हेतुव्यपदेशः स्यात् । व्यवस्थाभदं भजतीति तथा समाप्तकल्पन विहरतीत्यर्थः । नथा-हिनीति गमयनीति रेतः माध्यमद्भावभावनदावा- .३ अधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org