________________
मरीश्दोस अभिधानराजेन्द्रः।
मरीरोगाहणा सर्रारदोम-शरीरदोप-पुं० । ज्वरशूलादिभिः शरीरदौष्टये, लानां गृहीतानां शरीररचनायाम् . स.४२ सम। द्वा० २७ द्वारा
| सरीरसंपया-शरीरसंपद-स्त्री० । विशिएशरीरताप गणिसरीरपोगबंध-शरीरप्रयोगबन्ध-पुं० । औदारिकादिशग- संपदभेद, स्था०८ ठा० ३ उ०। ('गणि संपया' शब्दे तृतीराणां वीर्यान्तगयक्षयोपशपादिनितव्यापारण शरीरपद्- यभागे ८२६ पृष्ठे गता वक्तव्यता।) लोपादाने 'शरीरप्रयोगस्य बन्ध च। भ० ८ श०६ उ०। सरीरसकार-शरीरसत्कार-पुं० । देहविभूषायाम् , पञ्चा. सरीरपञ्चक्खाण-शरीरप्रत्याख्यान-न । शरीरस्याभिष्य- विव०। रुपवर्जनप्रतिज्ञान , भ. १७ श० ३ उ० । प्रस्ताव सरीरसकारपोसह-शरीरसत्कारपौषध-पुं० । देशनः शरीरससमागत शरीरस्यापि व्युत्सजने , उत्तः ।
स्कारस्यैकतरस्याकरणे , सर्वतस्तु सर्वस्यापि तस्याकरणे, मगरपञ्चवाणगं भंत ! जीवे किं जणयइ ?, सरीरप
ध०२ अधिः । श्राव चक्वाणगं मिद्धाई मयगुणतं निव्वत्तेइ । सिद्धाइम यगुण
सरीरसकारसंगय-शरीरसत्कारसङ्गत-त्रि० । देहविभूषानुसंपन्नगं जीव लोगग्गमुवगए परममुही भवइ ।। ३८ ॥
गते, पञ्चा० ६ विवः।
मरीराणुगय-शरीरानुगत-त्रि० । व्यञ्जनादिजन्य शरीराश्रये है, भगवान ! शगरप्रन्याख्यानेन शरीरब्युन्मजैनेन जीवः फि
चायुकाय, म्था०५ठा०३ उ०। लाने जननि ? , गुरुगह-शरीरप्रत्याख्यानेन सिद्धा
सरीरि-शरीरिन-पुं० । शरीरमस्यास्तीति शरीरी । संसारिनिशयगुणान्वं नियनयनि-कोऽर्थः ? सिद्धानां ये अतिशय
जीवभेद, स्था०२ ठा०४ उ०। गुगणाः-सर्वोकृष्टगुणाम्नेषां भावः सिद्भातिशयगुणन्यं यती हि मिद्धा न नालाः न नोहिताः न हाग्द्रिाः न शुक्ला
सरीरागाहणा-शरीरावगाहना-स्त्री० शरीराणामाधारभूतरन्यादय एकत्रिशदगुग्णाम्नवत्व प्राप्नोनीत्यर्थः , प्राममिडा
कक्षत्रे. स्था०४ ठा०१उ०। येषु प्रदेशेषु शरीरमवगाढम् ।
साभ। निशयगुणा जीयो लोकाग्रं मोक्षमुपगतः मन्
प्रकागन्तरण पृथिवीकायिकावगाहनाप्रमाणमाहसबी भनि । यद्यपि योगप्रयाण्यानन शरी
पुढविकाइयस्स ण भंते ! केमहालिया सरीरोगाहणा परप्रन्यायानः ममागनः नथापि मनोवाकयोगशर्गरम्य प्राधान्यरूयापनार्थ पृथक उपादानम । उन, २६ श्र।
सत्ता ?, गायमा! से जहानामए रनो चाउरंतचकवट्टि (गननफलम · मग्गा ' शब्दे पष्ठभाग ।। पृष्ठ विम्प- स्म वनगपसिया तरुणी बलवं जुग जुवाणी अप्पायंका प्टीनम ।)
वन्नाजाव निउणसिप्पोवगया नवरं चम्मेद्वदुहणमुट्ठियमगरपज्जान शर्गग्पर्याप्ति श्री. । यया शीनाभनमाहार
समायणिचियगतकाया न भामति सेसं तं चव जाव ग्मामृग्मांममेदो स्थिमज्जाशुक्र नन्तरणमतवानरगनया 4
निउणसिप्पोवगया तिक्खाए वइरामईए सएहकरणीए रिगामयान, प्रब द्वारा प्रत्रा- कर्म । 1. म । न ।
निवगं वइगमणणं वट्टावरएणं एगं महं पुढविकाइयं मर्गग्बंध शरीग्बन्ध पु. । समुद्रयाते मान धिम्नास्तिमहोचिनजावदेशसम्बन्धविशेषवशान जमादिशगरपंदशा
जतुगालाममागं गहाय पडिसाहरिय २ पडिमंखिविय पनां बन्धविशेष, भ.८श उ.।
डिमंखिविय जाव इणामेव ति कछु तिसत्तक्खुतो उप्पीमरीग्बन्धणाम शरीरबन्धनामन-न । औदारिकशगरपद्ग
सजा तत्थ गं गायमा ! अत्थेगतिया पुढविकाइया श्रालानां पृवबहानां वध्यमानानां च सम्बन्धका नामकम
लिद्धा अत्थगइया पुढविकाइया ना प्रालिद्धा अत्थगइया भद. म०५० सम।
संघाट्ट ( ट्ठि) या अत्थेगइया नो संघट्टि (ट्ठि)या अत्थेसरोग्भय शगम्भद- पुंशर्गरम्य दो विनाशः । (ताम्म
गइया परियाविया अत्थेगइया नो परियाविया अत्थेग-- न्) शर्गविनाशे, उन्न.३६ श्र। श्राचा ।
इय उद्दविया अत्थेगइया ना उद्दविया अत्थेगइया पिट्ठा सरीस्वति-शरीरव्युत्क्रान्ति श्री. दिव्यशगत्याग, “भ वचकनीए सर्गग्बकतीण कुर्खािम गमनाए चकन " ! अत्थगइया ना पिट्ठा, पुढविकाइयस्म णं गायमा ! एम-- कल्प. अधि. १ नगा।
हालिया मरीगंगाहणा पणा ना । ( सू० -६५३ x) सरग्वग्गणा-शगंग्वर्गणा स्त्री । श्रीदारिकादशगरप्रा
'पुढना साद. जनगोमिय'ति चन्दनपेशिका तरुयोग्यवर्गणायाम , पं. मं. द्वार । (वगणा' शब्दे परमागे गीनि पवईगानागा 'बलय ' ति मामर्थ्यवती ' जगवं . मा टर्शि।)
ति सुषमणमादिनिशिएकालवी 'जुयागि 'त्ति वयःप्रा
मा अगायक' ति नारोगा बन्नान अननदं सूचि सरीरविउस्मग्ग शरीग्च्युन्मग पुं० । नारकायुमादिहेतृनां
तम चरम्महत्या ददामिपायपिटुतरोरुपग्गिए 'त्यादि मिश्यादृष्टित्यादीनां न्यागे, श्रा।
हवा के 'चतुहन्यायपधीतं तदिह न वाच्यम् . मरीस्वाच्छयण-शरीरव्यवच्छेदन-न० । देहत्याग, म्या..!
पतग विशरणम्य बा असमाचात् . अत एवाह-- ठा०३ उ।
'नोट नहानुष्ट्रिगमगाहपनिनियमनकामा न भन्नाद:त्ति, जपाननन । दारिकादशीपुर । सत्रच चमष्टकादान व्यायामाफियायामुपकरणानित: ससरीरसंघायण शरीरसंघातन न । आदारिकादशीपद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org