________________
सरीर
"
काइय' शब्दे पञ्चमभागे उक्कानि । ) " शरीरं धर्मसंयुकं रक्षणीयं प्रयत्नतः शरीराधर्मः प वतात्सलिलं यथा ॥ १ ॥ " इति शरीरस्य धर्मोपग्राहिता । स्था० ५ ठा० ३ उ० । सूत्र० । ध० । श्राचा० । ( शरीराश्रयेण जीवभेदः 'जीव ' शब्दे चतुर्थभागे १५२४ पृष्ठे उक्तः । )
( ५५८ ) अभिधानराजेन्द्रः।
(२८) आत्मा शरीरं स्पृष्ठा निर्याति निर्जरणे च कर्मणो देशतः सर्वथा वा भवान्तरे सिद्धो वा गच्छतः शरीरानि यांणं भवतीति सूत्रपञ्चकेन तदाह
--
Jain Education International
दोहिं ठाहिं आता सरीरं फुमिता गं गिजाति, तंजहा देसेस व आता सरीरं फुमिना यं णिजाति सब्देण यि आया सरीरगं फुसिना गं गिजाति एवं फुरिता, एवं फुडित्ता, एवं संवदृतित्ता, एवं निव्वट्टतित्ता । ( मू०६७ )
'दोही' त्यादिकं कराठ्यं, नवरं द्वाभ्यां प्रकाराभ्यां देसे - वित्ति-देशेनापि कतिपयप्रदेशलक्षगेन केषाञ्चित्प्रदेशानां मिलिागत्योरपादस्थानं गन्ता जीवन शरीरादिः क्षिप्तत्यात् आत्मा जीवः शरीरं देहं स्पृष्ट्रा डिा निर्याति शरीरान्मरणकाले निःसरतीति यति-स-सयात्मना सदेः कन्यादानं श री यदि प्रदेशानामन्वादिति अथवा देशेना-दे शतोऽप्यपिशब्दः सर्वेापीत्यपेचः श्रारमा शरीरं कोऽर्थः ? शरीरदेश पादादिकं पृष्ठाऽवयवान्तरेभ्यः प्रदेशसंहारानियांति, स च संसारी, 'सर्वेणापि सर्वतयापि, श्रपिदेशनापीपेक्षा सर्वमपि शरीरं स्पृष्ट्रा नियतीति भावः स सिद्धः, वक्ष्यति च - पायणिजारा सिरपसु उववजंती' त्यादि.यात्सजन आत्मना शरीरस्य स्पर्शने सति यमित्यादि एव मिति 'दीदि डाहा व्यायामापदेशेन पिकरप्रदेश रिलायतकाले 'समेत
श्राचा० १ ० ५ श्र० २ उ० । ( इदं 'लोगसार ' शब्द पठे भागे व्याकृतम् । ) आत्मानं सर्वतो रक्ष्यं प्राहुर्धर्मविदो जनाः यदि शरीरं, धर्मस्याद्यं हि साधनम् ॥ १ ॥ जीवन भद्राण्यवाप्नोति, जीवन करोति च सुतस्य देवनाशोऽस्ति धर्मव्युपरमस्तथा ||२|| संघा० अधिक प्रस्ता० । वर्त्तमाचविंशतिपाजा र निस्का दिवर्गविभागः किं शरीरेषु दृश्यमान उन ध्यानाद्यर्थ कल्पनामात्रमिति प्रश्न मना र्थकृतां शरीरगतो ज्ञेय इति ॥ ३४६ ॥ सेन० ३ उल्ला० । सरीरकाय शरीरकाय-काय स "काय वृतीयभाग ४४५ पृष्ठ श्रदारिकादिभेदात्यश्वधोकः । )
सरीरंग शरीरक० शरीरमेय शरीर क
मनोभावाने स्था० २ डा० (शरीरा सरीर' शब्दे श्रस्मिन्नेव भागे उक्लानि । ) -
सरकाले शरीर फुरितानि-स्फोर नुकम्पितादिधम्मपित शरीर, स्था० १ ठा० भ० । अनु स्वा सस्वन्तं होवा निपाति, अथवा शरीर देशना शरी-खरीरजङ्ग शरीरजड- पुं० शरीरक्रियायामनिषु. ६०० १० कृत्वा रदेशमित्यर्थः स्फोरन्विा पादादिनियाले व शरीरं स्फोरयित्वा सर्वाङ्गनिर्माणावसर हात | स्फोरणा
।
उ० । श्राव० भ० । अनु | ('जडु' शब्दे चतुर्थभाग १३६ विस्तरलोक)
सारक स्फुटं भवतीत्याह एमित्यादि ''मि ति-तथैव देशन- ग्रात्मदेशेन शरीरकं फुडिता सिने नया स्फुलिङ्गतः स्फुटं कृतीमना स्फुटं कृत्या गेन्दुरुगनाविति । अथवा शरीरक देशतः - सात्मकतया स्फुटं कृत्वा पादादिना निर्माणकालेसर्वतः सर्वाङ्गनिर्याणप्रस्ताव इति । श्रथवा फु
सरीरणाम शरीरनामन्न० शरीरनिबन्धने नामकर्मभेदे, यदुदयादौ दारिकादिशरीरं करोति । तच पञ्चधा श्रदारिकनै क्रियाहारकरी ०२११ द्वार श्रा० । कर्म० । स० । शरीरपर्याप्त्यैव सिद्धे. म० । ( एतत्प्र योजनं ' गामकम्म' शब्दे चतुर्थभाग १६६६ प्रष्ट उक्रम । )
डित्ता' स्फोटयित्वा विशीर्णे कृत्वा तत्र देशनाच्या- | सरीरणिव्यत्ति-शरीरनिवृत्ति स्त्री० । श्रदारिकादिपञ्चवि सर्वदेवादि
० १६०० २१२०
तथैव
शरीरं सान्मकतया नमकतीत्याह एवमित्यादि एवमिति व नाति शरीरदेशेन शरीर स्थितप्रदेशः, सण सर्वात्मना गेन्दुकगती सर्वात्मप्रदेशानां पति अथवा शरीरय चारादण्दयोगाद्दण्डपुरुयत्रः
सरीरदोव्बल्ल
सांयिमागम्य पादादिगतजीवदेश संहारात्सतस्तु नि पागं गन्तुरिति । अथवा शरीर देशवः संयस्यादि सोचनेन सर्पतः सर्वशोचनेन पिपीलिका
एवं
मनसं कुर्वन शरीरस्य निवर्त्तनं करोतीत्याद विजयः शरी रकं पृथक्कृत्येत्यर्थः, तत्र देशेनलिकागतौ, सर्वेण गन्दुकगतौ । अथवा-देशनः शरीरं निर्वस्यात्मनः पादादिनियवान सर्वतः सर्वाङ्गनिवानिति । अथा-पचविधशरीरस मुदायापेक्षया देशतः शरीरम् श्रदारिकादि निवर्त्य तैजसका
त्वादायैव तथा सर्वे सर्व शरीरसमुदानर्यातिः सिध्यतीत्यर्थः । स्था० २ ठा० ४ उ० ।
छिपे भिरमं निम्मं अधु अणितियं असासयं चयोवइयं विपरिणामधम्मं पासह | ( सू० १४७ + )
1
पृष्ठे उक्लेपा । ) सरीरथामावदार विजद- शरीरस्थामापहाररहित वि० शरी
।
रम्य स्थाम- प्राणस्तथाऽपहारोऽपलपनं तेन विजढा-रहितः शरीर स्थामापहाररहितः । दैहिकवलवियुक्ते, व्य०३ ३० । सरीरदोन्चन शरीरदीय न० द०३
For Private & Personal Use Only
1
www.jainelibrary.org