________________
अभिधानराजेन्द्रः।
सरीर मेवा रोगादिना कृशावस्थायां यस्य वपुषस्तद् बीभत्स- ___'सुकम्मि' इत्यादि 'सुक्क०' जननीकुक्षिमध्ये-मातजठदर्शनम् 'अंमलग 'ति-अंशंयोः स्कन्धयोः 'बाहुलग' त्ति राम्तर शुके वीर्ये शोणिने लोहिने चशब्दादेकत्र मिलिते सति वाहामुंजयाः अङ्गुलीनां-करशाखानाम् अङ्गुढग' ति-श्र प्रथमं संभूत उत्पन्नः तदेवामध्यरसं-विष्ठारसं 'घुठियं' अयोग्गुलयानखानां महाराजानां ये संघयस्तेषां संघानेन ति-पियन सन् नव मासान् यावत् स्थित इति। ममूहन सन्धितमिदं वपुः, 'बहु' बहुरसिकागारम् 'नालखं.'
जोणीमुहनिप्फिडियो, थणगच्छीरेण वडिओ जाओ। नालन स्कन्धशिगभिः-अंमधमनीभिः अणेगन्हारुति-अने कस्नायुभिः अस्थिवन्धन शराभिः बहुधमनिभिरनेकशिरा
पगई अमिझमइओ, कह देहो धोइउं सक्को ।।८६।। भिः संधिभिरस्थिमलापकस्थानश्च, 'नद्धं ' नि-नियन्त्रित योनिमुखनिष्फिोटतः स्मरमन्दिरकुरा निर्गतः 'थणगं' तिप्रकरं मयजनश्यमानम् उदर कपालं जठरकडहलकं यत्र तत्
प्राकृतत्वादनुस्वारः स्तनकक्षीरेण वद्धितः-पयोधरदुग्धन वृ. प्रकटोदरपाले कौव दोमलमव निष्कुटम्-कोटरं जीमें
द्धि गतः प्रकृत्याऽमेध्यमयो जातः, एवंविधा देहः कथं शुष्कवृक्षवद यत्र तत्कानिष्कु, कक्षायां गच्छन्तीति क
'धोर' ति-धौतु-क्षालयितुं शक्यः ? । तं०। (शेषवनव्यक्षांगा अधिकागनद्रतकुत्सिनवालास्तैः कलितं मदा स
ता' इत्थी' शब्दे द्वितीयभागे ६०४ पृष्ठे गता।)' रसाहिन कन्नागकलिनम , यदा-कक्षायां भवाः काक्षकाम्नद्ग
सृगमांसमोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम् । अशुबीनां पदनकेशलनाम्नाभिः कालतं. 'दुग्नं 'नि-दुष्टोऽन्तो विनाशः
कायः, शुचित्वं तम्य तत् कुतः॥ १॥ ए २६ अए।।। ग्रान्तो वा यम्मद दाम्नं दापूर वा अस्थिधमन्योः मन्तानेन
नारकादिशगगणि वीभत्साम्युदारणि च दृष्ट्रापिन केवपरपम्या 'मनयं' नि-व्याप्त वनाम्थधमनिसन्तानमन्त- लदर्शनं स्कभ्नातीति शरीरमरूपणाय नरयाण' मिनं,मानः-सर्वप्रकार: ममन्ततः-मत्र गेमकृपः-गमरन्धेः त्यादिसूत्रप्रपश्चःपरिश्रवन गलगलत मचत्र मच्छिद्रघटवत् चशब्दादन्यपि इयाणं सरीरगा पंचवला पंचरसा परमत्ता , तं जहानाधिकादिग्न्,. परिश्रवन , 'मयं' नि-स्वयमेव अशुचि
किण्हा० जाच सुकिल्ला, तित्ता० जाव मधुरा, एवं निरंतरं० अपवित्र 'मभाव' नि-म्वभावन परमदुगन्धीनि 'कलि
जाव वेमाणियाणं । सू० (३६५४) जयश्रंपिनजहिययफोफसफेफर्मापलिह' नि-पलीहागुलाः 'उदा 'नि-जलोदरं गहा कांगमं माम-नयछिद्राणि ।
याण' मित्यादि, कण्ठ्यं नवरं पञ्चवर्णन्यं नारकादियत्र तनथा(विधिविथि)धिवनति-
द्रिद्रगायमान हिय ।
वैमानिकान्तानां शरीराणां निश्चयनयात् , व्यबहारतस्तु पक्रयनि-हृदयं यत्र नत परम-यावत् हृदयं,नव छिद्राणि तु-न
वर्णप्राचुर्य्यात् कृष्णादिप्रतिनियतवर्णतयति 'जाव सुकियनद्वयक मत यनामिकाद्वयजिह्वाशिश्नाानलक्षानि दुर्गह'
ल' ति किराहा नीला लोहिया हालिहा सुकिल्ला य०
जाव महुर' ति तित्ता कडया कसाया अंबिला महरा नि-दुर्गन्धानां पिमिम्भमत्रलक्षणानामोरधानामायतनं
जाघ धेमाणियाग 'ति । चतुर्विशतिदण्डकसूत्राणि । गृहं मर्यापधायतनं गंगादावस्मिन् सर्वोषधप्रक्षेपात सर्वत्र.
स्था०५ ठा०१ उ०। मभाग दुधाऽन्ता विनाश प्रान्ता यस्य नत् मर्यना दुग्न्तम् 'गुज्झा.' गुह्यामजानु जवापादसंघानमंधितमुपस्थमशिन
(२७) शरीराणां वर्णादिलकालनलकिनाक्रमणपरम्पग्मीलनममूहसीवितम अशुचि
ओरालियसरीरे पंचवन्ने पंचरसे परमत्ते, तं जहा-किकुगिमम्य-अपवित्रमांयम्य गन्धा यत्र नदचिकुणिमगन्धि, एहे. जाव सुकिल्ले, तित्ते० जाव महुरे एवं० जाव कम्म'एवं चि. ' पबम-पूर्वानयकारण चिन्न्यमान बीभत्स- गसरीर सचे वि णं बादरबोंदिधरा कलेवरा पंचवला दर्शनीय-भयंकररूपम 'अधुवं अनिययं श्रमामयं च 'नि
पंचरसा दुगंधा अडफासा । (मू० ३६५+) पनत्रयव्याख्या पूर्ववत , 'महणा. 'शटनयतनविध्वंसनध
तथा सारयपि यादरबान्दिधराणि पर्याप्तकत्वन स्थूराकारमम् तत्र शटने कुष्ठादिनाऽङ्गल्यांदः, पतनं बाहुादेः खगछ
धाणि कलवराणि शरीराणि मनुष्यादीनां पञ्चादिवर्मादीदादिना विध्यसनं मर्वथा क्षयः पते धर्माः--स्वभावा य
न्यवयवभेदनेति अक्षिगोलकादिषु तथैवापलब्धेः। दो गंध'प्ति स्य ननथा 'परछा व पुग व अवस्स चायव्वं' ति-पूर्व
सुरभिदुभिभेदात्।'अटफास'त्ति-कठिनमृदुशीतोष्णगुरुलवन् 'निच्छ,' निश्चयनः मुण्ठु भृशं त्वं'जागति-जानी
घुखिग्धरूक्षभेदादिति, अचादरबोन्दिधगणितुन नियतवहि पतम्मनुष्यशरीरम् 'आइनिहणं' ति-श्रादिनिधनं सा |
दिव्यपदश्यानि , अपर्याप्तत्वेनावयवविभागाभावादिति । दिसान्तमित्यर्थः ईदृशं पूर्ववर्मितं वक्ष्यमाणं चा सर्वमनु
स्था० ५ ठा० १ उ० ।(कस्मादीदारिकादेः शरीरात्कति जानां समस्तमनुष्याणं देहः-शरीरम् एषः पूर्णतः शरी
क्रियाः इति किरिया' शब्द तृतीयभागे ५३६ पृष्ठे गतम्। ) रस्य परमार्थता-तत्त्वतः स्वभावः।
" पाणीयसस्थगिसंभमेदि च देहतरसंकमणं करेग (२६) अथ विशषतः शरीगंदः अशुभत्य दर्शयति- जीवो मुहुत्तेयं । " महा०६ १०(श्रीदनादयो वनस्पस्योऽ. सुकम्मि सोणियम्मि य,
निकायत्वेन धनव्याः स्युरिति 'अगणिजीवसरीर' शब्दै प्रथ
मभाग १५६ पृष्ठे गतम्।) (निर्ग्रन्थानां शरीरद्वारम् 'णिग्गथ' सभूत्रो जणणिकुच्छिमझम्मि ।
शब्द चतुर्थभागे २०३६ पृष्ठे गतम् ।) ('सम' शब्देऽस्मितंचव अमिज्झरसं,
नेव भाग ३६३ पृष्ठे नैरयिकादयः समाहाराः समशरीरा नवमासे धूटियं संतो॥५॥
| इत्युक्तम् । ) (पृथिवीकायस्य सूक्ष्मपादरशरीराणि पुरवी१४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org