________________
सरीर अभिधानराजेन्द्रः।
सरीर शिराणां नाभिप्रभवाणाम् अधोगामिनीनां गुदं प्रविष्टानां अपि अन्या आस्सां स्वजमनी-स्वाम्बा' दुगुछिज 'तिभवति, यासां निरूपघातनोपद्रवाभावेन मूत्रपुरीषवातक- जुगुप्सां कुर्यात् हा ! किमयाऽपवित्रं रमिति । म्म प्रश्रवणकर्म विष्ठाकर्म वायुकर्म प्रवर्तते मूत्रादिकं सुने
माणुस्सयं सरीरं, पूइयमं मैससुकहरेणं । म कर्तुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिगणामुपधा
परिसंठवियं सोहइ,अच्छायणगंधमल्लेणं ॥२।। (८४) तेन मूत्रपुरीषवातनिरोधी भवति, निरोधेन अासि गुदा
शाहरस' इति लोकोक्तिः सुभ्यन्ति-क्षोभं यान्तिपरमपीडा- 'माणुस्सयं 'मानुष्य-मनुष्यसंवन्धि शरीरं-वपुः 'पूकरं रुधिरं मुश्चन्तीत्यर्थः भवभावनोक्तकालपिवत् पाण्डुरोग- इयम' ति-पूतिमत् : अपावत्रमित्यर्थः । पार० 'पार-सच भवति. तथा 'पाउसो' हे प्रायुष्मन ! अस्य जन्तोः पश्च- मन्तात् सर्वत्र सम्यग् स्थापितं-क्षितं केन मामशुक्रडून विशतिः शिगः 'सिंभधारिणि' त्ति-श्लेष्मधाारण्या भवन्ति, हई देश्यमस्थिवाचीति ' परिसंठवियं' नि-विभूषितं सत् 'पंचपश्चविंशतिः शिराः पित्तधारिण्यः, दश शिराः शुक्रधा सोहर इति-शोभते, केन आच्छादनगन्धमालयनरिण्यः, 'सत्त सि.' पुरुषस्योकप्रकारेण सप्तशिराशतानि भ- तत्राच्छादनं वस्त्रादि गन्धः-कपूगदिः माल्य-पुष्पमालादि । धम्ति. कथं ?.शरीरे ऊर्ध्व गामिन्यः १६० अधोगामिन्यः १६० इमं चेव य सरीरं सीसघडीमेयमजमंसट्टियमत्थुलुंगमोतिर्यगगामिन्यः १६० अधोगामिन्यो गुदप्रविष्टाः १६०
णियवालुंडयचम्मकोसनासियसिंघाण यीमलालयं अमलेगमधारिण्यः २५ पित्तधारिण्यः २५ शुक्रधारिण्यः १० एवं सर्वाः ७०० शिरा भवन्ति पुरुषाणां शरीरे इति ।।
णुनगं सीसघडीभंजियं गलतनयणं कन्नुहुांडतालुयं 'तीस ' पुरुषोक्ता यास्ताः त्रिशदनाः स्त्रिया भवन्तिः अवालुयाखिल्लचिक्कणं चिलिचिलियं दंतमलमइल कीमप्तत्यधिकानि पदशतानि भवन्तीत्यर्थः ६७० 'वीमू.' भच्छदरिसणि जं अंसलगबाहुलगअंगुली अंगुट्ठगनहसंपरुषोता यास्ताः विंशत्यूनाः पराउकस्य; अशीत्यधिकानि धिसंघायसंधियमिणं बहुरसियागारं नालखंधच्छिगपदशतानि भवन्तीत्यर्थः ६८०॥ अथ शरीरे धिगदिमानमाह-'पाउ०' हे श्रायुष्मन् ! अस्य जन्तोः रुधिरस्यादक
अणेगणहारुबहुधमणिसंधिनद्धं पागडउदरकवालं कभवति, बसाया अर्धांढकं, 'मत्थुलिंगस्से'ति-मस्तकभेजकस्य । क्खनिक्खुडं कक्खगकलियं दुरंतं अद्विधमणि--- फिल्फिसाद, प्रस्थः मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य- संताणसंतयं सव्वो समंता परिसवंतं च रोम-- कुड्यः श्लेष्मणः कुडवः शुक्रस्यार्द्धकुडवो भवति, पतवाद
कूवहिं सयं असुई सभावो परमदुग्गंधि कालिज्जयअंतपिकप्रस्थादिमानं बालकुमारतरुणादीनाम् 'दो असईश्रा पसई, दो पसोय सेड्या होइाचत्तारि सेड्याओ कुलश्री चनारि
नजरहिययफोफसफेफसपिलिहोदरगुज्झकुणिमनवच्छिकुलमा पत्थो चत्तारि पन्था आढग इत्यात्मीयाम्भीयहस्तना
हुधिविधिवंतहिययं दुरहिपित्तसिंभमुत्तोसहाययणं स. नेतव्यमिति, जं जाह'यत् रुधिरादिकं यदा दुर्ग भवति नत्त व्वश्री दुरंतं गुम्झोरुजाणुजंघापायसंघायसंधियं असुइ दाऽतिप्रमाणं भवति । अयमाशयः-उक्नमानस्य शुक्रशोणि- कुणिमगंधि , एवं चिंतिजमाणं बीभच्छदरितादहीनाधिक्यं स्यात्तत्तत्र वातादिदूषितत्वेनाबसयमिति ।
सणिज्जं अधुवं अनिययं असाययं मडणपडणविद्धं'पंच'पञ्च कोष्ठः पुरुषः पुरुषस्य पञ्च कोष्टकाः भवन्तीत्यर्थः, पदकोष्ठा स्त्री, कोष्ठकखरूपं सम्प्रदायादवगन्तव्यमिति । नय
सणधम्म पच्छा व पुरा व अवस्स चइयव्यं निच्छया सुट्ट धात्रः पुरुषः तत्र कर्णद्वयरचक्षुईयर घ्राणद्वयर मुख७ पाय -
जाणएणं आइनिहणं परिसं मधमणुयाण देहं एस परममन पयः स्याता प्रकाशात्रा सी भवति त्था सभावो। (सू०-१७) पूचॉक्लानि नव स्तनद्वययुक्तानि एकादश श्रोत्राणि स्त्रीणां भचन्तीति एतन्मानुषीणामुक्तं गयादीनां तु चतुस्तनीनां प्रया
'इमंचय य इत्यादि गद्यम.इदमेव च मनुजशरीरं-वपुः शीर्षदश १३शूकर्यादीनामष्टस्तनीनां सप्तदश निर्याघाने, एवं व्या
घटीव मस्तकहई मेदश्च अस्थित् चतुर्थी धातुरित्यर्थः । घाते पुनरकस्तन्य अंजाया दश१० त्रिस्तन्याश्च गोद्वादशेनि,
मज्जा च शुक्रकरः षष्ठो धातुरित्यर्थः. मासं च पललं तृतीया 'पच' पुरुषस्य पञ्चंपशीशतानि भवन्ति ५०० त्रिंशदनानि
धातुरित्यर्थः अस्थि च कल्प पश्चमी धातुरित्यर्थः, मस्तुलुङ्गश्च खियाः ४७० विंशत्यूनानि पञ्चपशीशतानि नपुंसकस्य ४०० मस्तकस्नेहः शापितं च रुधिरं द्वितीयो धातुरित्यर्थः, बालुउक्त शरीरस्वरूपम्।
एडकश्च अन्तरशरीगवयवविशेषः चर्मकोशश्च छविकोशः
नाशिकासिहाणश्च घाणमल्लविशेषः धिग्मले च अन्यदपि (२५) अथास्यैवासुन्दरत्वं दर्शयन्नाह
शगरोद्भवं निन्द्यमलं तानि तयामालयं ग्रहमित्यर्थः,अमनोअभितरंसि कुणिम, जो परियत्तेउ बाहिरं कुजा । शकं मनाशभाववर्जिजतं शीर्षघटीकराटिका तया भनितं असुई दणं, सया वि जणणी दगुंछिजा ॥१॥(८३)
तम्-आक्रान्तमित्यर्थः , गलनयनं यत्र तद् गलन्नयन
करागोष्ठगराडनालुकम् 'अबालुर्या इति-लोकोक्त्या प्रवा'अम्भितरंसी'ति-शरीरमध्यप्रदेशे 'जो' त्ति-यत् कुणिमम्
लुखिल्लश्च ‘खील ' इति जनोक्तिः ताभ्यां चिकणं पिच्छअपवित्र मांस वर्तते तन्मास परियत्तेउ' ति-परावर्त्य परा- लमित्यर्थः , चिलिचिलियमि' ति-चिगचिगायमानं घपतं कृत्वा यदि बहिः-बहिर्भागे कुर्यात् तदा तन्मासम्'अ- विस्थादौ दन्तानां मलं दन्तमलं नन 'मइन' ति-मालसुर' अशुचि-अपवित्र हष्ट्रा स्वका अपि-मास्मीया नंमलीमसमित्यर्थ , बभिन्म-भयंकर दर्शनमाकांसमोक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org