________________
(५५५ ) सरीर अभिधानराजेन्द्र:।
सरीर स्तुविशेषणः, वातिकपैत्तिकश्लैष्मिकसांनिपानिका विविधाः
हनाजधः नव' नवनवतिः रोमकूपे शतसहस्राणि रोरगतकाः रोगा:-कालसहा व्याधयः पानास्त एव स- म्णां-तनूरुहाणां कृपा व कृपा रोमकूपाः रोमरन्ध्राणीत्यर्थः घोघातिनः 'एवं पियाई' ति-पवम्-उक्लपकारण अपि चेति तेषां नवनवतिर्लक्ष इति बिना केशश्मश्रुभिः, केशश्मश्रुभिः अभ्युचये , 'आई' ति-वाक्यालङ्कारे , इदं शरीरं न ध्रुवम् सह पुनः मार्दास्तिस्रो रोमकूपकोटयो भवन्ति मनुष्यशरीर अधवं सूर्योदयबन्न प्रतिनियतकालेऽवश्यंभावि, अनियत सु.
इति । अथ पूर्वोक्तानि शिरासप्तशतानि कथं भवन्ति कपादपि कुरूपादिदर्शनात् हरितिलकराजसुतविक्रमकु
इति सूत्रेणैवाह- आयुसो० '! हे आयुष्मन् ! शरीरे मारशरीरबत् अशाश्वतं क्षण क्षणं प्रति विनश्वरत्वात् स
'सट्टि ' इह पुरुषशरीर नाभिप्रभवाणि शिराणां मसानों चत्कुमारशरीरवत् , 'चयावचाइयं' ति-इपाहारोपभोगत
सप्त शतानि भवन्ति, तत्र षष्यधिकं शतं शिराणां नाभिप्रमया धृत्युपष्टम्भादोदारिकवर्गणापरमाणूपचयाच्चयः त
वाणाम् ऊर्ध्वगामिनीनां शिरस्युपागतानां भवन्ति,यास्तु रस. दभावे तद्विचटनादपचयः चयापचयो विद्यते यस्य तश्चया
हरिण्य इत्युच्यन्ते 'जाणसित्ति यासामूर्ध्वगामिनीनां शिरा• पचयिकं: पुष्ट्रिगलनस्वभावमित्यर्थः । करकराडपत्येकवुद्ध
णां से'तस्य जीवस्य निरुपघानेनानुग्रहण चक्षुः१श्रोत्रमाणधैराग्यहतुवृषभशरीरबत् , विप्रणाशो-विनश्वरो धर्म:
३जिहा४ बलं च भवति,यासां से' ताय उपघातेन-विधातेम स्वभावो यस्य तद् विप्रणाशधर्मम् 'पच्छा व' त्ति
चचु श्रोत्रमाणजिहाबलमुपद्दन्यत । तथा 'अाउसो' हे श्रापश्चाद्विवक्षितकालात् परतः 'पुग व' त्ति-विवक्षितकालात्
युष्मन् ! अस्मिन् शरीर यष्याधिकं शतं१६७शिराणां नाभिप्रपूर्वञ्च, यद्वा-पच्छा पुरा य'त्ति पाठ तु विवक्षितकालस्य
भावणांनाभेरुत्पन्नानामित्यर्थः। अधोगामिनीनां पादतले उपगपश्चात्पूर्व च; सर्वदेवत्यर्थः, अवश्यम् 'पिप्पचइयवं, ति
तानां प्राप्तानां भवति यासां निरुपघातेन जङ्गाबलं भवति ताविप्रत्यक्तव्यं; त्याज्यमित्यर्थः । एयस्स चियाई ति-एतस्य
सां चैव'से'तस्य जीवस्य उपघातेन विकारप्राप्तन शीपवेदनापतस्मिन्नपि च वा वपुषः वपुषि वा आईति-वाक्यालंकार
सर्वमस्तकीडा अर्द्धशीर्षवेदना मस्तकशूलं च भवति 'अ'पाउसो' हे आयुष्मन् ! आनुपूया-अनुक्रमेण अयादशपृष्ठिः
च्छिाण, त्ति-अक्षिणी-लोचन 'अंधिज्जति' त्ति-प्रकरण्डकस्य-पृष्ठिवशस्य संधयी ग्रन्थिरूपा भवन्ति, यथा वं न्धीभवत इत्यर्थः। शस्य पाणि तषु चाधादशसु सन्धिषु मध्य द्वादशभ्यः सन्धिभ्यो द्वादश पांशुलका निर्गत्याभयपाावा
आउसो ! इमम्मि सरीरए सद्विसिरासयं नाभिप्प२१ वक्षःस्थलमध्यावय॑स्थीनि लगित्वा पल्ल काकारतया भवाणं तिरियगामिणीणं हत्थतलमुवगयाणं जाणं सि परिणमन्ति, अन पाह-'बारस.'शरीरे द्वादश पांशलि
निरुषवाएणं बाहुबलं हवइ ताणं चेव से उवधाएणं कारूपाः करण डका-बंशका भवन्ति , तथा 'छप्पंसु० 'तस्मिन्नेव पृष्ठियशे शषषद संधिभ्यः षट् पांशुलिका निर्गत्य
पासवेयणा पुट्टिवेयणा कुच्छिवेयणा कुच्छिसलं हवइ । पार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षःपञ्जरादधस्ता
आउसो ! इमस्स जंतुस्स सद्विसिरासयं नाभिप्पभवाच्छिथिल कुंक्षस्तूपरिणात्परस्परासंमिलिनास्तिष्ठस्ति । अयं णं अहोगामिणीणं गुदपविट्ठाणं जाणं सि निरुवघाएच कटाह इत्युच्यन द्वे वितस्ती कुक्षिति चतुरङ्क
णं मुत्तपुरीसावाउकम्मं पवत्तइ ताणं चेव उवधाएणं लप्रमाणा ग्रीवा भवति , तौल्येन--मगधंदेशप्रसिद्ध पलन चत्वारि पलानि जिला भवति, अक्षिमांसगोलको वें पले भ
मुलपुरीसावाउनिरोहेणं अरिसा खुम्भंति पंडुरोगो भवइ । चनः, चतुर्भिः कपालैरस्थिखण्डरूपैः शिरो भवति, मुखेऽशु
आउसो! इमस्स जंतुस्स पणवीसं सिरानो पित्तधारिणीचिपूर्णे प्रायो द्वात्रिंशद्दन्ता-अस्थिखराडानि भवन्ति, सत्तंगु०' ओ सिंभधारिणीओ दस सिराओ सुकधारिणीओ सत्त जिह्वा-मुखाभ्यन्तरवर्तिमांसखण्डरूपा देध्यंगात्माकुलतः स. सिरासयाई पुरिसस्स तीसूणाई इथियाए वीसूणाई पंडसाङ्गला भवति, अटुहृदयान्तरवर्तिमांसखराडे साईपलत्रयं
गस्स, आउसो! इमस्स जंतुस्स रुहिरस्स आढयं वभवाते, पणवि' कालिजं.वक्षोऽन्तगुढमांसविशेषरूपं पञ्चविं
साए अद्धाढयं मत्थुलिंगस्स पत्थो मुनस्स पाढयं पुरीसशतिः पलानि स्युः, द्वे अन्त्रे प्रत्येकं पञ्चपञ्चवामप्रमाणे प्रज्ञप्ते जिनः, तद्यथा-स्थूलान्त्रं नन्यन्त्रं (च)। तत्र यत् स्थूलान्वं
स्स पत्थो पित्तस्स कुडओ सिंभस्स कुडवो सुक्कस्स अद्धकुतनोच्चारः परिणमति , तत्र च यत् तन्वन्त्रं तेन प्रश्रवर्ण-मूत्रं डवो जं जाहे दुटुं भवइ तं ताहे अइप्पमाणं भवइ, पंच-- परिणमति, दो पा द्वे पायें प्रज्ञप्ते. तद्यथा-वामपार्श्व. दक्षि- कोटे पुरिसे छकोट्ठा इस्थिया नवसोए पुरिसे इक्का-- गणपाश्वं च । तत्र तयामध्ये यत् वामपाश्वं तत् शुभपरिणाम
रससोया इत्थीया, पंचपेसीसयाई पुरिसस्स तीपणाई भवति । तत्र च यत् दक्षिणपार्श्व तद् दुःखपरिणामं भवति ।
इत्थीयाए वीमूणाई पंडगस्स । (सू० १६) तथा 'माउसो' हे श्रायुष्मन् ! अस्मिन शरीरे पष्टिः संधिशतं सातव्यं , तत्र संधयः-अङ्गलाद्यस्थिखण्डमेलापकस्थानानि तथा ' पाउसो० !' हे आयुष्मन् अस्मिन् प्रत्यक्ष श'सत्तुरे ' सप्तोत्तरं मर्मशतं भवति , तत्र-मर्माणि शङ्खानि रीरे षष्यधिकं शतं शिराणां माभिप्रभवाणां तिर्यग्गामिकावियरकादीनि तिन्नित्रीणि अस्थि दामशतानि हडमाला- नीनां हस्ततले उपागतानां भवति यासां निरुपघातेन-निरुपशतानि भवन्ति'नवन्दारुयलयाईति-स्नायूनाम् अस्थिबन्ध- द्रवेण बाहुबलं भवति, तासां चैव 'से' तस्य उपघातेन-उपद्रनशिराणां नव शतानि 'सत्त०' सप्त शिराशतानि-स्नसा- वण पार्श्ववदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं च भवति, शतानि , पञ्च भीशतानि नब घ.'नव धमन्या रचस- तथा पाउसो०' हे आयुष्मान ! अस्य-जन्तोः पम्पधिकं शतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org