SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ सरीर सरीर अभिधानराजेन्द्रः। अधेसत्तमापुढावनेरइयवेउब्धियमरीरे । तिरिक्खजो- रगसरीरे ?, गोयमा ! नो सम्मुच्छिपमणूमनाहारगसरीरे, णियपंचिंदियवेउब्बियमरीरे णं भंते ! किं संठाणसांठते गम्भवतियमणूसमाहारगसरीरे । जइ गम्भवकंतियमणपएणते ?, गोयमा ! णाणासठाणमांठते पण्णत्ते , एवं साहारगसरीरे किं कम्मभूमगगम्भवतियमणूसाहाजलयरथलयरखहयराण वि , थलयराण वि चउ- रगसरीरे अकम्मभूमगगम्भवतियमणूपाहारगसरीरे प्पयपरिसप्पाण वि उरपरिसप्पभयपरिसप्पाण वि ।। अंतरदीवगगमवकंतियमंणूसपाहारगसरीरे १, गोयमा ! एवं मणूसपंचिंदियवेउब्वियसरीरे वि । असुरकुमार- कम्मभूमगगन्भवतियमणूसाहारगसरीरे नो अकम्मभूमवणवासिदेवपंचिंदियवउब्बियसरीरे णं भंते ! किं-- मगगन्भवतियमणूमाहारगसरीरे, नो अंतरदीवगगसंठिते पामते ? , गोयमा! असुरकुमाराणं देवाणं दुविहे | म्भवतियमरणूसाहारगसरीरे, जइ कम्मभूमगगम्भवसरीरे पएणत्ते, तं जहा-भवधारणिज्जे य, उत्तरवेउ- कंतियमणूसाहारगसरीरे, किं संखेजबासाउयकम्मभूमबिते य । तत्थ णं जे से भवधाराणज्जे से णं समचउरं- गगम्भवतियमणूसाहारगसरीरे, असंखेजबासाउयकससंठाणसंठिते पामते , तत्थ णं जे से उत्तरवेउचिते से | म्मभूमग-गम्भवतियभरामाहारगसरीरे, गोयमा ! णं णाणासंठाणसंठित पमत्त एवं जाव थणियकुमार- संखिजवासाउयकम्मभूमगगम्भवतियमणूसाहारगस-- देवपंचिंदियघेउब्धियसरीरे । एवं वाणमंतराण वि, ण-| रीरे, नो असंखेन्जबासाउयकम्मभूमगगम्भवऋतियमरणचरं मोहिया वाणमंतरा पुच्छिअंति, एवं जोतिसियाण समाहारगसरीरे, जति संखेञ्जवासाउयकम्मभूमगगम्भववि ओहियाणं, एवं सोहम्मे कप्पे जाव अच्चुयदेवसरीरे, कंतियमणूमाहारगसरीरे, किं पजत्तसंखेज्जवासाउयकगेवेज्जकप्पातीतवेमाणियदेवपंचिंदियवेउब्बियसरीरे णं म्मभूमगगम्भवकंतियमणूमाहारगसरीर?, अपजनसंखेमंते ! किंसंठिते पएणते ?, गोयमा ! गेवेज्जगदेवाणं अवासाउयकम्मभूमगगम्भवतियमणूमाहारगमरीरे', एगे भवधारणिज्जे सरीरे, से णं समचउरंससंठाणसंठिते गोयमा ! पजत्तसंखेज्जवासाउयकम्मभूमगगब्भवतियमपमत्ते , एवं अणुत्तरोववाइयाण वि । (सू० २७१) । णूसाहारयसरीरे, नो अपजतकम्मभूमगगम्भवतियम'बेउब्बियसरीरे से भंते !' इत्यादि सगम , नवरं रयि- ममाहारगसरीर, जइ पजतगसंखेजवासाउयकम्मभूमगकाणां भवधारणीयमुत्तरक्रियं च हुण्डसंस्थानमत्यन्तक्लि- गम्भवतियमणूसाहारगसरीरे ? किं सम्मदिदिपज्जत्तगसंएकादशवशात् , तथाहि-तेषां भवधारणीयं शरीरं भव- खेज्जवासाउयकम्मभूमगगम्भवतियमणूस माहारगसरीरे स्वाभवत एव निर्मूलविलुप्तपक्षोत्पाटितसकलप्रीवादिरोम मिच्छ हट्ठिपजतगसंखेजवासाउयकम्मभूमगगब्भवति-- पक्षिस्थानवदतीव बीभत्सं हुएडसंस्थानं, यदप्युत्तरवैक्रियं तदपि ययं शुभं करिष्याम इत्यभिसन्धिना कर्तुमारब्धमपि त. यमणूमाहारगसरीरे, सम्मामिच्छद्दिटिपञ्जत्तगसंखेजबाधाविधात्यनाशुभनामकर्मोदयवशादतीवाशुभतरमुपजाय - साउय-कम्मभूमगगम्भवतियमणूसाहारगसरीरे?, गोते इति दुण्डसंस्थानम् । तियपश्चेन्द्रियाणां मनुष्याणां च यमा सम्मदिद्विपज्जतगसंखेजवासाउय-कम्मभूमगगम्भधैक्रिय नानासंस्थानस्थितमिच्छायशतः प्रवृत्तेः दशविधभ- वतियमणूसाहारगसरोरे, मिच्छद्दिछिपज्जतसंखेजवाधनपतिभ्यम्तरज्योतिष्कसौधमाधच्युतपर्यवसानवैमानिकाना भयधारणीयं भवस्वभावतया तथाविधशुभनामकर्मोदय साउयकम्मभूमगगम्भयकंतियमणूमाहारगसरीर नो सवशात् प्रत्येकं सर्वेषा समचतुरसंस्थानम् , उत्तरवैक्रिय म्मामिच्छदिद्विपज्जत्तगसंखेज्जवासाउयकम्मभूमगगम्भवविच्छानुगेधतः प्रवृत्तेनानासंस्थानसंस्थितं, अवेयकाणाम कंतियमएसमाहारगसरीरे जइ सम्मद्दिट्ठिपजत्तगसंखेजवानुत्तरोषपातिना घोत्तरवैक्रियं न भवति . प्रयोजनाभावाद् । साउयकम्मभूमगगम्भवक्कंतियमणूस आहारगसरीरे, किं संसत्तरवैक्रिय ह्यत्र गमनागमननिमित्तं परिचारणानिमित्तं वा जयसम्मदिद्विपजत्तगसंखेज्जवासाउयकम्मभूमगगम्भवकक्रियते, न चैतेषामेतदस्ति । यतु भवधारणीयमेतेषां तत्सम चतुग्नसंस्थानसंस्थितमिति । उतानि स्थानानि । (वैक्रिया तियमरणमाहारगसरीरे, संखेन्ज कम्मभूमगगम्भवतिशरीरस्यावगाहना 'भोगाहणा' शब्दे ३ भागे ७८ पृष्ठे गता। यमणूसाहारगसरीरे,असंजतसम्मदिद्विपञ्जत्तसंखेन्जवासा(१६) संप्रत्याहारकशरीरस्य प्रतिपिपादयिषुराह- । उयकम्मभूमगगम्भवतियमरणसाहारगसरीरे संजयासं आहारगसरीरे णं भंते ? कतिविधे पन्नत्ते ?, गोयमा!| जयसम्मद्दिट्ठिपजत्तसंखेज्जवासाउयकम्मभूमगगन्भवक्कंएगागारे पलते, जइ एगागारे किं मरणूसाहारगसरीरे, तियमणूमाहारगसरीरे ?, गोयमा ! संजयसम्मद्दिटिपभ्रमरणसभाहारगसरीरे ?, गोयमा! मरणसाहारगसरीरे ज्जतगसंखज्जवासाउयकम्मभूमगगम्भवतियमणूसत्रानो अमरणूसाहारगसरीरे जइ मरणूस हारगसरीरे किं| हारगसरीरे, नो असंजतसम्मदिद्विपज्जतगसंखेज्जवासाउसमुच्छिममएसबाहारगसरीरे गम्भवतियमएसआहा- यमणसाहारगसरीरे , नो संजतासंजतसम्मबिडिआहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy