________________
(289)
श्रभिधान राजेन्द्रः ।
सरीर
1
यतिरिक्ख० उब्वियसरीरे वि थलयरसंखिज० गन्भवकंतियपंचिदियतिरिक्ख० वेडव्वियसरीरे वि खहयरसंखिज० गन्भवक्कतियपंचिदियतिरिक्ख० वेडव्वियसरीरे वि, जइ जलयरसंखिज्जवासाउयग० किंपजत्तगजलयरसं खिज० गब्भवक्कंतियपंचिदियतिरिक्खजो० वेउब्वियसरीरे अपजत्तगजलयरसंखिजवा० गन्भवक्कंतियपंचिदियतिरिक्ख० व्वियसरी य १, गोयमा ! पजत्तगजलयरसंखिञ्ज० गन्भवक्कतियपंचिदियतिरिक्ख० वेडव्वियसरीरे नो - पञ्जनगसंखिज्ज० जलयर गन्भवकंतियपंचिदियतिरिक्ख० चेउब्वियसरीर । जति थलयरपंचिदिय० जाव सरीरे किं चउपय० जाव सरीरे किं परिसप्प० जाव सरीर १, गोयमा ! च उपय०जाव संखिञ्ज० परिसप्प० जाव सरीरे एवं सच्चेमं यं जाव खहयरागं पजत्ताणं नो अपजताणं । जति मणून पंचिदियउच्चियसरीरे किं संमुच्छि ममरणूसपंचिदियवे उब्वियसरीरे गन्भवकंतियमरणून पंचिदि यवे उब्वियसरीर ?, गोयमा ! यो समुच्छिममणूस पंचिदिउच्चिसरीरे गव्भव कंतियमरणूस पंचिदियवेउच्चियसरीरे | जड़ गन्भवतिय मरणूस पंचिदियवे उव्वियसरीरे किं कम्मभूमगगन्भवतिय मणूस पंचिदियवे उच्चियमरीरे अकम्मभूमग० गन्भव कंतिम णूसपंचिदियवे उब्वियसरीरे अंतरदीवगगब्भवतिय मरणूस पंचिदियवे उब्वियसरीरे ?, गोयमा ! कम्मभुमगगन्भवतियम णूस पंचिदियवे उब्विय सरीरे खोकम्मभूमग०णो अंतरदीवग० जइ कम्मभूमगगन्भवकंतियमणूसपंचिदियवेउच्चियसरीरे किं संखेजवासाउयकम्मभूमगगन्भवकंतिय मरणूमवे उव्वियसरीरे, असंखिज० कम्मभूमगगब्भवकंतियमरणूसपंचिदियंत्र उब्वियसरीरे ?, गोयमा ! संखेज ० कम्मभूमगगन्भचकंतिय मरणूमपंचिदियंवउब्वियस रीर नो असंखज० कम्मभूम गगन्भवतिय मरणूस पंचिंदियउच्चिसरीर, जति संखज० कम्मभूम गगव्भव कंतियमरणूसर्पचिदिव उच्चियसरीरे, किं पञ्जत्तयसंखेज ० कम्मभूम० मरणू पंचिदियउव्वियसरीरे अपजत्तगसंखिज्ज० कम्मभूमगगन्भवतियमणूस पंचिदियवे उब्वियसरीरे ?, गोयमा ! पञ्जत्तगसंखिञ्ज० कम्मभूमगगन्भवक्कतिय मणूसपंचिदियवे उब्धियसरीरे नो अपजत्तगसंखेञ्ज ० कम्मभूमगगन्भवति यमणूस पंचिदिवे उब्विय सरीरे। जड़ देवपचिदियवेउच्चियसरीरे किं भवणवासिदेव पंचिदियवे उच्चियसरीर० जान मणिदेव पंचिदिवे उच्चियसरीरे ?, गोयमा ! भवणवासिदेव पंचिदियवेउब्वियसरीरे वि० जाव वैमाणियदेवपंचिदिय उब्वियसरीरे वि । जइ भवणवा सिदेवपचिदि
Jain Education International
1
मरीर
सिरीरे किं असुरकुमारभवणवासिदेवपंचिदिवेव्वियसरीरे० जाव थणियकुमारभवणवासिदेवचिfarasoorai ? गोयमा ! असुरकुमार० जाव थलियकुमारखेड व्वियसरीरे वि । जह असुरकुमारदेवपंचिदियवेव्वियसरीरे किं पञ्जत्तगअसुरकुमारभवणवासिदेवपंचिदियवेउच्चियसरीरे अपत्तजग सुरकुमारभवखवासिदेवपंचिदियउब्वियसरीरे १, गोयमा ! पत्तगअसुरकुमारभवरणवासिदेवषंचिदियउब्वियसरीरे व अपज - तगअसुरकुमार भवरणवासिदेवपंचिदियवे उच्चियसरीरे वि एवं० जाव थणियकुमाराण दुगतो भेदो, एवं वाणमंतराणं अट्ठविहाणं जोतिसियाणं पंचविहारणं । वेमाणिया दुविहा- कप्पोवगा, कप्पातीता य । कप्पोवगा वारस विहा तेसि पि एवं चैव दुहतो भेदो, कप्पातीता दुविहा गेबेजगा य, अणुत्तरोववाइया य । गवेजगा वहा - गुत्तरोववाइया पंचविहा, एतेसिं पञ्जत्तापञ्जत्ताभिलावेगं दुगतो भेदो भाणियव्वो । ( सू०-२७० )
"
• सिरीरें भने !' इत्यादि, वैक्रियशरीरं मूलतो द्विभेदम् - एकेन्द्रियपञ्चन्द्रियभेदात् तत्रैकेन्द्रियस्य वातकायस्य तत्रापि वादरस्य तत्रापि पर्याप्तस्य शेषस्य वैक्रियलब्ध्यसम्भवात् । उक्तं च- तिराहं ताव रासीण वेउविली व नत्थि, वायरपजत्तां पि संखेजइभागमत्तं " अत्र ' तिराहे ति त्रयाणां पर्याप्तापर्याप्तसूक्ष्मापयतिवादरूपाणाम । पञ्चन्द्रियचिन्तायामपि जलचरचतुपदरः परिसर्पभुजपरिसर्पखचरान् मनुष्यांश्च गर्भव्युकान्तिकान् संख्येवर्षायुषो मुक्त्वा शेषाणां प्रतिषेधा, भवस्वभावतया तेषां वैक्रिय लब्ध्यसम्भवात्। उक्ता भेदाः । (१५) संस्थानान्यभिधित्सुराह
उव्वयसरीरे णं भंते । किंसंठिते पम्पत्ते ?, गोयमा ! खाणासंठाण संठिते पत्ते, वाउकाइयएगिंदियचे उच्चियसरीरे णं भंते । किंसंठाणसंठिते पम्पते, गोयमा ! पडागासंठाणसंठिते पत्ते, नेरइयपंचिदियोउब्वियसरीरे गं भंते ! किंसंठाणसंठिते पत्ते ?, गोयमा ! नेरइयपंचिदिवेच्वियसरी दुविधे पलते तं जहा भवधारखिज्जे य, उत्तरवेउच्चिए य । तत्थ रंग जे से भवधारणिजे से गं हुंडठाणसंठिते पत्ते, तत्थ सं जे से उत्तरवेउव्विते से वि हुंडठाणसंठिते पण ते । रयणप्पभापुढविनेरइयपंचिदियउब्वियसरी गं भंते ! किं संठाणसंठिते पण्णत्ते ?, गोयमा ! रयप्पभापुढविनेरइयाणं दुविधे सरीरे पमते तं जहा अवधारणिज्जे य, उत्तरउच्चिए य । तत्थ णं जे से भवधारणिज्जे से गं हुंडठाणसंठिते, जे से उत्तरवेउच्चिते से वि हुंडे, एवं ००जाव
For Private Personal Use Only
www.jainelibrary.org