________________
मरीर अभिधानराजेन्द्रः।
मरीर गृह्यते , ततः सह आदिना-नाभेरधस्तनभागेन यथो
बादरवाउकाइय-एगिदिय-वेउब्बियसरीरे किं पञ्जत्तक्लप्रमाणलक्षणेन वर्तत इति सादि , यद्यपि सर्व
बादरवाउक्काइय-एगिदिय-वेउब्बियसरीरे, अपज्जत्तबादशरीरमादिना सह वर्तत तथापि सादित्यविशपणान्यथानुपपत्या विशिष्ट एवं प्रमाणलक्षणापपन्नः श्रा
स्वाउकाइय एगिदिय-बेउब्धियसरीरे ?, गोयमा ! दिरिह लभ्यते , तत उक्तं यथाक्लप्रमाणलक्षणनति ।
पजत्तबादरवाउकाइय-एगिदिय-वेउब्धियसरीरे नोअपइदमुक्तं भवति-यत् संस्थानं नाभेरधःप्रमाणापपन्नमपरि च अत्तवादरवाउक्काइय-एगिदिय-वेउब्बियसरीरे , जति हीनं तत्सादिरिति, अपरे तु साचीति पठन्ति, तत्र साची. पंचेंदियवउव्वियसरीरे किं नेरइयपंचिंदियवउब्धियसरीरे प्रवचनवदिना शाल्मलीतरुमाचक्षत , ततः साचीव यत्सं.
जाव किं देवपंचिंदियवेउब्वियसरीरे ?, गोयमा ! नरस्थानं तत्साचिसंस्थानं , यथा शाल्मलीतरोः स्कन्धः का. एडमतिपुष्टमपरितना तदनुरूपा न महाविशालता तद्वद
इयपंचिंदियवेउब्वियसरीरे जाव देवपंचिदियवेउस्यापि संस्थानस्याधाभागः परिपूर्णो भवति उपरितनभा. बियसरीरे वि, जइ नेरइयपंचिंदियवेउब्धियसरीरे किं गस्तु नति । तथा यत्र शिरो ग्रीवं हस्तपादादिकं च यथाक्त- श्यणप्पभापुढविनेरइयपंचिंदियवेउब्धियसरीरे वि जाव प्रमाणलक्षणापेतम् उरउदगदि च मडर्भ तत्कुब्जसंस्थानं ,
किं अधमत्तमापुढवि-नेरइय-पंचिंदिय-वेउब्धियसरीरे ?, यत्र पुनरुरउदरादिप्रमाणलक्षणोपेतं हस्तपादादिकं हीनं तद्वामनसंस्थानं , यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्र.
गोयमा ! रयणप्पभापुढविनेरइयपंचिंदियबेउब्बियसटास्तन् हुराष्ट्रसंस्थानं , समासः सर्वत्रापि पूर्ववत् , एवं 'प
रीरे वि जाय अधेसत्तमापुढविनेरइयपंचिंदियवेउब्बियसजत्तापज्जत्ताण वि' इति, एवम्-उक्नप्रकारेण सामान्यतस्ति- रीरे वि, जइ रयणप्पभापुढविनरइय-वेउब्धियसरीरे किं यंपञ्चद्रियाणामिव पर्याप्तानामपर्याप्तानां च प्रत्येकं सूत्रं य
पज्जत्तगरयणप्पभापुढविनेरइयवेउब्बियसरीरे अपज्जत्तगरक्लव्यं , तदेवमेनानि त्रीणि सूत्राणि, पवमेव च सामान्यतः सम्मूछिमतियपक्षन्द्रियाणामपि त्रीणि सूत्राणि वक्तव्या
यणप्पभापुढविनेरइयपंचिंदियवेउब्वियसरीरे ?, गोयमा ! नि , नवरं तेषु त्रिपि सूत्रेषु हुण्डसंस्थानसंस्थितमि
पज्जत्तगरयणप्पभापुढविनेरइय-पंचिंदिय---बेउब्बियसनि वक्तव्यम् , सम्मूछिमाणामविशेषण सर्वेषामपि हुण्ड- रीरे अपजत्तगरयणप्पभापुढविनेरइयपंचिंदियवेउब्बियससंस्थानभावात् । त्रीणि सामान्यतो गर्भजतिर्यकुपञ्चन्द्रिया- रीरे , एवं जाव अधेसत्तमाए दुगतो भेदो भाणिणामपि , नवरं तेषु त्रिवपि सूत्रेषु "छब्बिहसंठाणसठिए
तव्यो । जइ तिरिक्खजोणियपंचिंदियवउव्वियसरीरे किं पराणत्त' इत्यादि वक्तव्यम् । गर्भजेषु समचतुरस्रादिसंस्थानानामपि सम्भवात् , तंदवमत सामन्यतस्तियपञ्चन्द्रि
संमुच्छिमपंचिंदियतिरिक्खजोणियवेउब्धियसरीरे गम्भवयविषया नव पालापकाः, अननैव क्रमेणैव जलचरतिर्यक्- कंतियपंचिंदियतिरिक्खव्वेउब्धियसरीरे ?,गोयमा! नो संपञ्चेन्द्रियाणां सामान्यतः स्थलचराणां चतुष्पदस्थलचराणा- मुच्छिमपंचिंदियतिरिक्ख वे उब्धियसरीर गम्भवतियपंमुर परिसपस्थलचराणां भुजपरिसर्प स्थलचराणां खचर
चिंदियतिरिक्ख०वेउब्बियसरीरे,जति गम्भवतियपंचिदि तियाञ्चन्द्रियाणां च प्रत्येक नब २ सूत्राणि वक्तव्यानि । सर्वसंख्यया तिर्यकपञ्चन्द्रियाणां त्रिषष्टिः ६३ सूत्राणि मनु
यतिरिक्ख बेउब्धियसरीरे किं संखेज्जवासाउयगम्भवतिप्यारणां नव सर्वत्र सम्मूछिमेषु हुण्डसंस्थानं च वनव्य
यपंचिंदियोउब्धियसरीरे असंखिञ्जवासाउयगम्भकंतियमितरत्र षडपि संस्थानानि । तदवमुक्कान्यौदारिकभेदानां । पंचिंदियतिरिक्ख०वेउब्बियसरीरे?, गायमा ! संखेजबासासंस्थानानि । प्रज्ञा०२१ पद (अवगाहना ' आगाहणा' शब्दे ।
उयगम्भवतियपंचिंदियतिरिक्ख बेउब्बियसरीरे,नो असंप्रथमभाग ६०२ पृष्ठ गता।)
खिजवासाउयगब्भवतियपंचिंदियतिरिक्ख० वेउब्धियस(१४) सम्प्रति क्रमेण वैक्रियस्य शरीगण्यभिधित्सुराह
रीरे । जइ संखिजवा० गब्भवतियपंचिंदियतिरिक्ख० वेबेउब्धियसरीरे पं भंते ! कतिविधे पामते ?, उब्बियसरीरे किंपजत्तगसंवि०गब्भवतियपंचिंदियतिरिगोयमा ! दुविधे पण्णत्ते , तं जहा-एगिंदियवेउब्धि- ख. वेउब्बियसरीरे अपञ्जत्तगसंखिज. गम्भवतिययसरीरे य, पंचिंदियवेउब्धियसरीरे य । जति एगिदिय- पंचिंदियतिरिक्व० वे उब्धियसरीरे ?, गोयमा ! पजत्तगवेउब्धियसरीरे किं वाउकाइयएगिदियवेउब्वियसरीरे, संखिज० गम्भव कंतियपंचिंदियतिरिक्ख० वउब्वियसरीरे अबाउकाइयएगिदियवेउब्धियसरीरे ?। गोयमा! वा- नो अपज्जनगमंखिञ्ज गब्भवतियपंचिंदियतिरिक्ख० वेउक्काइयएगिदियवेउब्धियसरीरे नो अवाउक्काइयएगिदियवे- उब्धियसरीरे, जइ संखञ्जवामा० किं जलयरगन्भवतिउब्वियसरीरे । जइ वाउकाइयएगिवेउब्धियसरीरे किं सुह- यपंचिंदियतिरिक्व० वेउव्वियसरीरे थलयरसंखिञ्ज. गमवाउकाइयएम्बेउब्बियसरीरे बायरबाउक्काइयएवेउव्वि- ब्भवतियपंचिंदियतिरिक्व० वेउब्बियसरीरे खहयरसंयसरीरे ?,गोयमा नो सुहुमवाउकाइय-एगिदिय-बेउन्धि- विजया० गम्भवतियपंचिंदियतिरिक्खजो बेउब्धियमयसरीरे बादरखाउकाइय-एगिदिय-वेउब्बियसरीरे । जइ रे ?, गायमा ! जलयरमंखिज. गम्भवतियपंचिदि
www.jainelibrary.org |
Jain Education Interational
For Private & Personal Use Only