________________
( अभिधानराजेन्द्रः ।
सरी
स्त्वादि 'सुडुमबाउसरीराणं' ति वायुरेव शरीरं येषां ते तथा सूक्ष्माश्च ते वायुशरीराश्च - वायुकायिकाः सूक्ष्मवायुशरीरास्तेषाम संख्येयानां सुडुमवाउकाइया "ति क्वचित्पाठः स च प्रतीत एव, 'जावइया सरीर'ति यावन्ति शरीराणि प्रत्ये कशरीरत्वात्तेषामसंख्येयान्येव 'से एगे सुहुमे तेउसरीरेत्तितदेकं सूक्ष्मतेजः शरीरं तावच्छरीरप्रमाणमित्यर्थः । भ० १६ शु० ३ उ० ।
(१३) संप्रत्यौदारिकशरीरस्य जीवजातिभेदतोSवस्थाभेदतश्च भेदानामेधित्सुराह
मोरालि सरीरे णं भंते ! किंसंठिते पन्नत्ते ?, गोयमा ! खाणासंठासठिते पण्णत्ते, एगिंदियओरालियसरीरे किंठिते पण चे १ गोयमा ! यायासंठाणसंठिते पण्णत्ते, पुढविकाइयएगिंदियओरालियसरीरे किंसंठिते पणम्पत्ते १, गोयमा ! मसूरचंद सेठाणसंठिते पण्णत्ते, एवं सुमढवीकाइयाण वि, बादराण वि एवं चैव
Jain Education International
, पञ्ज
,
पाणवि एवं चेव । श्रउक्काइयए गिंदियओर। लियसरीरे यं भंते! किंसंठिते पण्णत्ते १, गोयमा ! थिबुकबिंदुसंठाणसंठिते पण ते एवं सुहुमबादरपजत्तापञ्जता वि, उक्काइए गिंदियओर लियसरीरे णं भंते ! किंसंठिते पण्णत्ते ! गोयमा ! सूईकलावसंठाणसंठित पण्णत्ते १, एवं सुहुमबादरपज्जत्तापज्जत्ताण वि, वाउकाइयाण वि, पडागाठाण संठिते, एवं सुहुमबादरपञ्ज तापज्जत्ताण वि बणष्फइकाइयाण णाणासंठा - संठिते पणते, एवं सुहुमबादरपअत्तापज्जता वि । इंदिरा लि यसरीरे गं भंते ! किंसंठाणसंठिते पटते. गोयमा ! हुंडठाणसंठिते पष्मते, एवं पज्जत्तापज्ज-. सा वि एवं इंदियचउरिंदियाण वि । पंचिदियतिरिक्खजोणिय पंचिदियोरा लियसरीरे णं भंते । किंसंठाणसंठिते पत्ते, १, गोयमा ! छव्विहसंठाय संठिते पण ते, तं जहा - समचतुरंस संठाणसंठिते० जाव हुंडठाण संठिते वि, एवं पत्तापञ्जताय चि ३, संमुच्छिमतिरिक्खजोणिपंचिंदियओरालियसरीरे गं भंते । किंसंठाणसंठिते पंष्य१, गोयमा ! हुंडठाणसंठिते पमते, एवं पजत्तापअत्तावि, गन्भवतियतिरिक्खजोगियाण वि पंचिदियतिरिक्खं जो यिओरालियसरीरे णं भंते! किंसंठासंठिते पत्ते १ गोंयम ! छत्रठाण संठिते पपत्ते, तं जहा - समचउरंसे० जाव हुंडठाणसंहिते, एवं पञ्जत्तापज्जत्ताण वि ३, एवमेते तिरिक्खजी शियाण ओहिया व आलावगा जलयरपंचिंदिय-तिरिक्खजोणियाणं ओरालियसरीरे गं भंते । किंसंठाणसंठिते पपते १, गोयमा ! छन्हिठाणसंठिते पयाचे, तं
१३७
For Private
सरीर
जहा - समचउरंसे •जाव मुंडे, एवं पञ्जत्तापज्जताय वि, संमुच्छिमजलयरा हुंडठाणसंठिता, एतेसिं चैव पत्ता विपत्तमावि, एवं चैव गन्भवकंतियजलयरा छविहसठाणसंठिता, एवं पञ्जत्तापज्जत्ताण वि, एवं थलयराण वि व सुत्ताखि, एवं चउप्पयथलयराण वि,
"
परिसप्पल व भुयपरिसप्पथलयराण वि, एवं खहयराण वि व सुत्ताणि, नवरं सव्वत्थ सम्मुच्छिमा हुंडठाणसंठिता भाणितव्त्रा इयरे छसुवि । मरणूस पंचिंदियओरालियसरीरे णं भंते ! किंसंठाणसंठिते पण्णत्ते १, गोयमा ! छव्विह संठा संठिते पत्ते, तं जहा - समचउरंसे जाव हुंडे, पञ्जत्तापज्जत्ताय वि एवं चेव, गन्भवतियाण वि एवं चेव, पञ्जत्तापजत्ताण वि एवं चैत्र । सम्पुच्छिमाणं पुच्छा गोयमा १ हुंडकंठासंठिता पष्ठता । ( सू० २६८ )
०
'श्रगलियसरीर णं भंते!' इत्यादि, नानासंस्थानसंस्थितं जीवजातिभेदतः संस्थानभेदभावात्, एकेन्द्रियौदारिक्रशरीरे नानासंस्थानसंस्थितता पृथिव्यादिषु प्रत्येकं संस्थानभेदात्, तत्र पृथिवीकायिकानां सूक्ष्माणां बादराणां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि मसूरचन्द्रसंस्थान संस्थितानि, मसूगे - धान्यविशेषः तस्य चन्द्रःच द्राकारमर्द्धदलं तस्येव यत्संस्थानं तेन संस्थितानि अकायिकानां सूक्ष्मादिमेदतः चतुर्भेदानामौदारिकशगीराणि स्तिबिन्दु संस्थानसंस्थितानि स्तिबुकाकारो यो बिन्दुर्न पुनरितस्ततो वातादिना विक्षिप्तः स्तिबुक बिन्दु - स्तस्यैव यत्संस्थानं तेन संस्थितानि तैजसकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदाना मौदारिकशरीगणि सूचिकलापसंस्थानसंस्थितानि, वायुकायिकानां सूक्ष्मादिमेदतश्चतुर्भेदानामौदारिकशरीराणि पताकासंस्थानसंस्थितानि वनस्पतिकायिकानां सूक्ष्माणां बादराणां पर्याप्तानामपर्याप्तानां च प्रत्येक मौदारिकशरीराणि नानासंस्थानसंस्थितानि, देशकालजातिभेदतः तेषां संस्थानानामनेकभेदभिन्नत्वात् द्वित्रिचतुरिन्द्रियाणां प्रत्येकं पर्याप्तानामपर्याप्तानामौदारिकशरीराणि हुण्डसंस्थान संस्थितानि तिर्यक्पश्वेन्द्रियौदारि कशरीरं सामान्यतः पविवसंस्थानसंस्थिततम्, तदेवोपदर्श यति - ' समचउरंससठाणसंठिए ' इत्यादि, यावत्करणात् - ' नग्गोहपरिमण्डलसंठासंठिए साहसठाणसंठिप वामणसंठाणसंठिए खुज्जसंठाणसंठिप हुण्डठाणसंठिए ' इति परिग्रहः, तत्र समाः - सामुद्रिकशास्त्रोक्त प्रमाणलक्षणाविसंवादिभ्यश्चतस्त्रो ऽनयः चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तत्समचतुरनं समासान्तो ऽच्प्रत्ययः समचतुरस्रं च तत्संस्थानं च समचतुरा संस्थानं तेन संस्थितं संमचतुरस्त्र संस्थान संस्थितं तथा म्यप्रोधवत्परिमण्डलं यस्य तत् व्यग्रोधपरिमण्डलं यथा न्यग्रोध उपरि सम्पूर्ण प्रमाणोऽधस्तु हीनः तथा यत्संस्थानं नाभेरुपरि सम्पूर्ण प्रमाणम् अधस्तु न तथा तन् न्यग्रोधमरिमण्डलम्, तथा आदिरिहोत्सेधाच्यो नाभेरधस्तनो देहभागी
"
Personal Use Only
www.jainelibrary.org