________________
सरीर
अभिधानराजेन्द्र:। रमसरीरे जइ संजतसम्मदिद्विपजतगसंखेजवासाउयकम्म- "अवगाहते च स भुत-जलधि प्राप्नोति चावधिज्ञानम्। भूमगगम्भवतियमणूसमाहारगसरीरे, किं पमत्तसंजतस
मानसपर्यायं वा ,शानं कोष्ठादिबुद्धिर्वा ॥१॥
चारणवैक्रियस:-पधिताचा वाऽपि लम्धयस्तस्य । म्मदिडिमणूसमाहारगसरीरे, अप्पमत्तसंजतसम्मद्दिद्विसंखे
प्रादुर्भवन्ति गुणतो , बलानि वा मानसादीनि ॥२॥" अवासाउयकम्मभूमगगम्भवतियमणसमाहारगसरीरे १,
अत्र 'स' इति-अप्रमत्तसंयतः, मानसपर्यायमिगोयमा ! पमतसंखेजवासाउयसम्मद्दिद्विपमत्तसंखेजवासा- ति-मानसाः-मनसः सम्बन्धिनः पर्याया-विषया यस्य उयकम्मभूमगगम्भवकंतियमरणूसमाहारगसरीरे, नो अप्प- तन्मानसपर्यायं मनःपर्यायज्ञानमित्यर्थः , कोष्ठादिबुद्धिी मत्तसंखेजमासाउयसम्मदिद्विपमत्तसंखेजवासाउयकम्मभू
इत्यात्रादिशब्दात् पदानुसारिबीजपरिग्रहः। तिम्रो हि बुद्धयः मगगम्भवतियमणूसमाहारगसरीरे, जइ अप्पमत्तसंखे
परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते , तद्यथा-कोष्ठबु
जिः१, पदानुसारिबुद्धि-२, बीजबुद्धि ३ श्च । ताकीअवासाउयसम्मदिद्विपमत्तसंखेञ्जवासाउयकम्मभूमगमणू-| ठक व धान्यं वा बुद्धिराचार्यमखाद्विनिर्गतौ तदवस्थानी समाहारगसरीरे, किं इड्विपत्तप्पमत्तसंखेजवासाउयसम्म- च सूत्रार्थी धारयति न किमपि तयोः कालान्तरे गलति विद्विकम्मभूमगसंखेजवासाउयगम्भवतियमणूमश्राहार
सा कोष्ठबुद्धिः १, या पुनरेकमपि सूत्रपदमवधार्य शेषमगसरीरे, भणिढिपत्तपमत्तसंरोजवासाउयकम्मभूमगसंखे
श्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी २,
या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथाअवासाउयगम्भवक्कंतियमाहारगसरीरे, गोयमा! इद्रि
वस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः ३, सा च सबोंपत्तप्पमत्तसंखेअवासाउयसम्मदिद्विपमत्तसंखेअवासाउयक- त्तमप्रकर्ष प्राप्ता भगवतां गणभृताम् । ते हि उत्पादादिपदम्मभूममगगम्भवक्कतियमणूसमाहारगसरीरे, नो अणि
प्रयमवधार्य सकलमपि द्वादशाङ्गात्मकं प्रवचनमभिसूत्रयन्ति द्विपत्तपमत्तसंखेजवासाउयसम्मदिद्विपमत्तसंखेजवासाउय
तथा , चारणाश्व चैक्रियं च सर्वोषध्यश्च तद्भावश्च चारण
वैक्रियसावधिता, तत्र चरण-गमनं तद्विद्यते येषां ते कम्मभूमगगम्भवकंतियमणूसाहारगसरीरे, पाहारगस
चारणाः 'ज्योत्स्नादिभ्योऽण् ' इति मत्वर्थीयो ऽण्प्रत्ययः , रीरेणं भंते ! कि संठिते पलत्ते । गोयमा ? समचउरंस- तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणाम्यसंठाणसंठित पसते । (मू० २७३+) .
थानुपपस्या चरणमिह विशिष्टं गमनमभिगृह्यते , अत एल
चातिशायने मत्वर्थीयः , यथा-रूपवती कन्या इत्यत्र । 'माहारगसरीरे णं भंते ! काविहे पन्नते ' इत्यादि ततोऽवमर्थ:-अतिशायिचरणसमर्थाश्चारणाः, माह च सुगम, नवरं 'संजय ' त्ति- यम् ' उपरमे , संय
भाध्यकृत् खकृतभाष्यटीकायाम्-"अतिशयचरणाचारणाः। च्छन्ति स्म सर्वसावधयोगेभ्यः सम्यगुपरमम्ति स्मेति-संय
अतिशयगमनादित्यर्थः," ते च (ते) द्विविधा-जाचारसाः, 'गत्यर्थनित्याकर्मका ' दिति कर्तरि प्रत्ययः ,
णाः, विद्याचारणाश्च । तत्र ये चारित्रतपोविशेषप्रभावतः सकलचारित्रिणः, असंयता-अविरतसम्यग्रएयः संयता- समुद्भूतगमनविषयलब्धिविशेषास्ते जकाचारणाः, ये पुसंयता-देशविरतिमन्तः, तथा ' पमत्त ' ति-प्रमा
नर्विद्यावशतः समुत्पनगमनलम्ध्यतिशयास्ते विद्याचारणाः, चन्ति स्म मोहनीयादिकर्मोदयप्रभावतः सज्वलनकषायनि
जलाचारणाश्च रुचकवरद्वीपं यावत् गन्तुं समर्थाः, विद्याद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्म प्रमत्ताः,
चारणा नन्दीश्वरम् । तत्र जलाचारणा यत्र कुत्रापि गन्तुपूर्ववत्कर्तरि प्रत्ययः , ते च प्रायो गच्छवासिनस्तेषां मिच्छवस्तत्र रविकरानपि निश्रीकृत्य गच्छन्ति , विद्याचाकचिदनुपयोगसम्भवात् , तद्विपरीता अप्रमत्ताः , ते च रणास्त्वेवमेव । जहाचारणश्च रुचकवरद्वीपं गच्छन् एकप्रायो जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रति- नैवोत्पातेन गच्छति , प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीमाप्रतिपन्नास्तेषां सततोपयोगसम्भवात् । इह जिनकल्पि
श्वरमायाति द्वितीयन स्वस्थानम् , यदि पुनर्मेरुशिखरं जि. कादयो लब्धि नोपजीवन्ति , तेषां तथाकल्पत्वात् , येऽपि गमिषुस्तर्हि प्रथमेनैवोत्पातेन पण्डकवनमधिरोहति प्रति
गच्छवासिन आहारक्रशरीरं कुर्वन्ति तेऽपि तदानीं निवर्तमानस्तु प्रथमेनोत्पातेन नन्दनवनमागच्छति द्विलब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादयन्तो , मोचनेऽपि तीयेन स्वस्थानमिति, जहाचारिणो हि चाच प्रमादवन्तः, प्रात्मप्रदेशानामौदारिकशरीरे सर्वात्मनोप- रित्रातिशयप्रभावतो भवन्ति , ततो लम्ध्युपजीवनेन संहरणेन व्याकुलीभावात् । माहारकशरीरे चान्तर्मुहर्सा- औत्सुक्यभावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना वस्थानं ,ततो यद्यपि तन्मध्यभागे कियत्कालं मनाक विशुद्धि खब्धिः परिहीयते , ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभाषतः कार्मप्रन्थिकैरप्रमत्ततोपवय॑ते तथापि सलम्ध्युपजी- भ्यां स्वभुवमायाति, विद्याचारणः पुनः प्रथमेनोत्पातेन माबनेन प्रमत्त एवेत्यप्रत्तस्य 'नो अपमत्तसंजए' इत्यादिना प्र- नुषोत्तरं पर्वतं गच्छति द्वितीयेन तु नन्दीश्वरं, प्रतिनिवर्त्ततिषेधः कृतः। 'इडिपत्त'त्ति-ऋद्धीः-श्रामर्षांपध्यादिल मानस्त्वेकेनैवोत्पातेन खस्थानमायातीति तथा स एवोज़ मक्षणाः प्राप्तः ऋद्धिप्राप्तस्तद्विपरीतोऽनृद्धिप्राप्तः , ऋद्धीच छन् प्रथमोत्पातेननन्दनवनं गच्छति द्वितीयेनोत्पातेन पप्रामोति प्रथमतो विशिष्टमुत्तरोत्तरमपूर्वापूर्वार्थप्रतिपादक राडकवन, प्रतिनिवर्तमानसत्वेकेनैवोत्पातेन स्वस्थानमायातीभुतभषगाहमानः श्रुतसामर्थ्यतस्तीवतीतरशुभभावनाम- ति विद्याचारणो विद्यावशतो भवति,विद्या च परिशील्यमाधिरोहन अप्रमत्तः सन् । उक्त च
ना स्फुटा स्फुटतरोपजायते,अतः प्रतिनिवर्तमानस्य शक्त्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org