________________
सरीर अभिधानराजेन्द्रः।
मरीर यमलपदानि । तत्र यस्मात् पराणां वर्गाणामुपरि वर्तन्ते | दो दो नव सत्तेव य, अंकटाणा पग हुंता ॥२॥” इत्यनुसप्तमस्य च वर्गस्याधस्तात् तत उक्तम्-त्रियमलपदस्यो- योगद्वारवृत्ती) अथवाऽयमस्थानप्रथमाक्षरसाग्रहः 'छत्ति परि चतुर्यमलपदस्याधस्तादिति । त्रियमलपदम्येति-त्रि- तिसु पण नव नि च पातणपस ति तिचउ छदो । च(पप). सयानां यमलपदानां समाहारस्त्रियमलपदं तस्य , तथा उदो छ ए अबेबेण-सपढमक्खरसन्तियाणा ॥ १ ॥' चतुर्णा यमलपदामं समाहारश्चतुर्यमलपदं तस्य , सम्प्र- पतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषः पूर्वाङ्गैः परिति स्पषतरं संख्यानमुपदर्शयनि-'अहव णे छट्टयग्गो संख्यानं कृतं तदुपदर्शयति-तत्र चतुरशीतिर्लक्षाणि पूपंचमवग्गपडप्परणो' इति-अथवेति पक्षान्तरे , मिति- योङ्ग चतुरशीतिर्लक्षाश्चतुरशीतिलगुगयन्ते ततः पूर्व वाक्यालङ्कारे , षष्ठी वर्गः पञ्चमवर्गेण प्रत्युत्पन्नो-गुणितः भवति , तस्य परिमाणम्-सप्ततिः कोटिलक्षाणि षट्पञ्चासन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्या, त- शत्कोटिसहस्राणि ७०५६००००००००००, पतन भागो त्र एकस्य वर्ग एक एव , स च वृद्धि न गत इति व- हियत तत इदमागतम्-एकादश पूर्वकोटीकोटयो द्वागों न गण्यते, द्वयोर्वगश्चत्वार एष प्रथमो धर्मः ४ विंशतिः पू.कोटिलक्षाणि चतुरशीतिः पूर्वकोटीचतुर्णा वगः षोडश एष द्वितीयो वर्गः १६, षोडशानां सहस्राणि अष्टादशोत्तराणि पूर्वकोटीशतानि , एकाशीवर्गे द्वे शत षट्पञ्चाशदधिके एष तृतीयो वर्गः २५६ , तिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि पद्द्वयोः शतयोः पटपञ्चाशदधिकयोर्वर्गः पञ्चषष्ठिः सहस्राणि पञ्चाशदधिकानि पूर्वशतानि , श्रत ऊर्ध्व पूर्वैर्भागो न पञ्च शतानि पत्रिंशदधिकानि , एष चतुर्थों वर्गः ६५५३६, लभ्यते ततः पूर्वाङ्गभांगहरणम् नत्रेदमागतम्-एकविंशतिः एतस्य वर्गश्चत्वारि कोटीशतानि एकोनत्रिंशत्कोट्यः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि पद् एकोनपण्यएकोनपञ्चाशल्लक्षाः सप्तपष्टिः सहस्राणि द्वे शते धिकानि पूर्वाङ्गशतानि, तत ऊर्ध्व च इदमन्यत् उद्वरितपरणवत्यधिक एष पञ्चमो वर्गः ४२१४६६७२६६ , मवतिष्ठते-ज्यशीतिलक्षाणि पञ्चाशत् सहस्राणि त्रीणि उक्नं च--"चत्तारि य काडिमया , अउण तीसं च होन्ति शतानि पट्त्रिंशदधिकानि मनुष्याणामिति १९२२८४११८ । कोडीश्रो । अउणावन्नं लक्खा , सत्तट्ठी चेव य सहस्सा ८१६५३५६ । २१७०६५६ । तथा च पूर्वाचार्यप्रणीता अत्र ॥१॥ दो य सया छगण उया, पंचमवग्गो समासश्रो हाइ। गाथा:एयरस कतो वग्गो , छट्ठो जो होइ तं वोच्छं ॥२॥" एतस्य "मणुयाण जहन्नपदे, एक्कारस पुबकोडिकोडीउ । पञ्चमस्य धर्गस्य यो वर्गः स षष्ठो वर्गः, तस्य परिमाणमेकं बावीसकोडिलक्खा, कोडिसहस्साई चुलसीई ॥१॥ कोटीकोटीशतसहनं चतुरशीतिः कोटीकोटीसहस्राणि अद्वेष य कोडिसया, पुयाण दसुसरा तो होति । । चत्वारि सप्तपश्यधिकानि कोटीकोटीशतानि चतुश्चत्वा- एक्कासीईलक्खा, पंचाण उई सहस्साई॥२॥ रिंशत्कोटीलक्षाणि सप्तकोटीसहस्राणि त्रीणि सप्तस्यधि- छप्पराणा तिनि सया, पुव्वाणं पुवरिणया अरणे । कानि कोटीशतानि पञ्चनवतिर्लक्षाः एकपश्चाशत्सहस्रा- पत्तो पुब्यंगाई. इमाइ अहियाइँ अराणा ॥३॥ णि षद् शतानि घोडपोत्तराणि, १८४४६७४४०७३७०६५५१ लक्खाई एगवीसं, पुबंगाणं सयरिसहस्सा य । ६१६ एष षष्ठो वर्गः, उक्तं च
छ वेगूण्टा, पुब्बंगाणं सयाति ॥४॥ 'लक्स्त्र कोडाकोडी, चउरासीइभवे सहस्साई।
तेसीयसयसहस्सा, पामासं खलु भये सहस्साई। चत्तारि य सत्तट्ठा, होति सया कोडिकोडीगं ॥ १॥
तिरिण सया छत्तीसा, एवइया अविगला मणुया ॥५॥"
इति, इमामेव संख्यां विशेगेपलम्भनिमित्तं प्रकारान्तरेचउयाल लक्खाई, कोडीणं सत्त चव य सहस्सा।
णाह-'अहव ण छराणउई छयणगदायी रासी' इति 'अतिरिण सया सत्तयरी, कोडीणं हुंति नायव्या ॥२॥
हवणे-त्ति-प्राग्वत्, पर गवनिच्छेदनकानि यो राशिदपंचाणउई लक्खा, एकावन्नं भवे सहस्साइ ।
दाति स पराणवतिच्छेदनकदायी राशिः । किमुक्तं भवति ?छसोलसुत्तरसया, एसो छट्ठो हवइ वग्गो ॥ ३ ॥” इति ।।
यो राशिरर्द्धनार्द्धन छिद्यमानः परा गवति चारान् छेदं सहएष षष्ठो वर्गः पञ्चमवर्गेण गुरयते , गुणिते च सति ते पर्यन्ते च सकलमकं रूप पर्यवसितं भवति स परणयतियावान् राशिर्भवति तावत्प्रमाणा जघन्यपद मनुष्याः, ते च्छेदनकदायी राशिरिति, कः पुनरेवविध इति चेत् ?, उच्यच पतावन्तो भवन्ति , ७६.२८१६२५१४.६४३३७५६३५४३ ते-एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति १५०३३६ एतान्येकोनविंशदङ्कस्थानानि , एतानि च कोटी- चेत् ?, उच्यते-इह प्रथमवर्गश्छिद्यमानो द्वे छेदनके ददाति, कोट्यादिद्वारेण कथमपि अभिधातुं न शक्यन्ते, ततः पर्य- तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्च. न्तवर्तिनोऽङ्कस्थानादारभ्य अङ्कस्थानसंग्रहमात्र पूर्वपुरुष- स्वारि छेदनकानि, तत्र प्रथममणौ द्वितीयं चत्वारस्तृप्रणीतेन गाथाद्वयेनाभिधीयते-'छ तिमि तिम्मि सुम्मं पंचेव य | तीयं द्वौ चतुर्थमेक इति, एवं तृतीयवर्गोऽष्ठौ छेदनकानि प्रनव य तिरिण चत्तारि । पंचेव तिरिण नव पंच सत्त ति- यच्छति, चतुर्थः षोडश, पञ्चमो द्वाविंशतं, पप्ठश्चतुःषष्टिम् । रणव (तिरिण) ति चउछट्टो ॥१॥दो चउ इको पंच, दो स चैवं पञ्चमवर्गेण गुणितः परणयमिः, कथमेतदवसेयछकएकगं च अटेव । दो दो णच सत्सेव य , ठाणाई मिति चेत् ?, उच्यते-इह यो या वर्गो यन येन वर्गेण गुण्यउरि हुँताई ॥२॥" छ त्तिनि तिन्नि सुन्नं, पंचेव य नव त तत्र तत्र तयोद्वयोरपि छेदनकानि प्राप्यन्ते, यथा प्रथमयतिनि चत्तारि । पंचेय तिरिण नय पञ्च सत्त तिक्षेय वर्गण गुणिते द्वितीयवर्गेण पद, तथाहि द्वितीयो वर्गःषोड. सिमेव ॥१॥चउ छहो चउ एको, पण छकेको य भय । शलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org