SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ मेरीर अभिधानराजेन्द्रः। प्रमाणानाति भावः । क्षेत्रतोऽसंख्येयाः श्रेणयोऽसंख्यातासु | माणानि.तासांचे श्रेणीनी परिमाण प्रतरस्थासयो रेणिषु यावन्तः आकाशप्रदेशास्ताचप्रमाणानीत्यर्थः, ता तथा बाह-'जहाँ असुरकुमारागा' मिति. येथी असुरकुमासां श्रेणीनां परिमाणविशेषनिर्धारणार्थमाह-प्रतरासंख्ये राणां तथा वक्तव्य , मेवरं विष्कम्भसूचिपरिभाचिन्ता पभागः प्रतरस्यासरुयेयभागप्रमिता असंख्येयाः श्रेण्यः प तत्रालप्रमाणवर्गमूलस्य संख्ययो भाग उक्तः, इह त्वसंख्येरिगृवन्त इति भावः । प्रतरासंख्येयभागो रयिकमवन यो भागो वनव्यः । किमुक्त भवति ?-अहलमात्रक्षेत्रप्रदेशपीनामपि प्रतिपादितस्ततो विशेषतरपरिमाणनिरूपणार्थ राशेः यत् प्रथम वर्गमूल तस्यासंख्येयतमे भागे यान्त मनीमानमाह-'तासि णं. सेढीण' मित्यादि, तासां |- आकाशप्रदेशास्तावत्प्रदेशात्मिका सूचिः परिगृह्यते । भीनी परिमाणावधारणाय या विष्कम्भसची मा असंख्ये- तायत्या च सूख्या याः श्रेणवः स्पृष्टास्तासु श्रेणिधु यावन्तः यायोजनकोटीको(एयः)टी असंख्येयायोजनकोटीकोटिप्रमा- श्राकाशमेदशास्तावत्प्रमाणानि तियकपश्चन्द्रियाणां बजानि गा इत्यर्थः । अथवेदमन्यविशेषतः परिमाणम् -'असंखेजाइ | क्रियशरीराणि । उक्त च-अङ्गलमूलासंखर-भार्गप्पामसेढिवग्गमूलाई' इति-एकस्याः परिपर्णायाः श्रेण्यः या उ होति सेढीश्री। उत्तरबिउब्धियाणं, तिरियाणं सप्रदशराशिस्तस्य प्रथम वर्गमूलं द्वितीयं तृतीयं च वर्गमूलं निपजाणं ॥१॥" मुक्तान्यौधिकमुक्रवत् , तैजसकार्मथावदसंख्येयतम वर्गमूलम् । एतानि सर्वाण्यप्येकत्र स- णानि बद्धानि बद्धौदारिकवत् , मुक्तान्यौधिकमुक्तवत् । इल्प्यन्त , तेषु च सङ्कल्पितेषु यावान् प्रदेशगशिर्भवति मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित् सायप्रदेशात्मिका विष्कम्भसूचिरवसेया । अत्र नि- संख्येयानि कदाचिदसंख्येयानि । कोऽत्राभिप्रायः इति चेत्, दर्शनम-श्रेणौ किल प्रदेशा असंख्याता अप्यसत्करा- उच्यते-इह द्वये मनुष्या:-गर्भव्युत्क्रान्तिकाः, सम्भूञ्छिमामया पश्चषष्टिः सहस्राणि पश्चशताान पत्रिंशदधिका श्व । तत्र गर्मव्युत्कान्तिकाः सदावस्थायिनो, न स कश्चित्कानि ६५५३६ , तेषा प्रथमं धर्गमूल वे शते षट्पञ्चाशदधिके लोऽस्ति यो गर्मव्यु क्रान्तिकमनुष्यरहितो भवति, सम्मू२५६ द्वितीयं षोडश १६ तृतीयं चत्वारः ४ चतुर्थ द्वौ २, ए- च्छिमाश्च कदाचिद्विद्यन्ते कदाचित्सर्वथा तेषामभायो तेषां च सङ्कलन जाते द्वे शते असप्तत्याधके २७८. एता- भवति. तेषामुत्कर्षतोऽन्तर्मुहूर्तायुकत्यात् . उत्पत्यन्तरस्य चना किलासकल्पनया प्रदेशानां सूचिरिनि । अथैते हीन्द्रि- चोत्कर्षसश्चतुर्विशतिमुहूर्तप्रमाण वात् , ततो यदा सर्वथा याः किं प्रमाणाभिरवगाहनाभिगस्तीर्यमाणाः कियता का. सम्मूछिममनुष्या न विद्यन्ते किन्तु केवला गर्भव्यलेन सकलं प्रतरमापूरयन्ति ? , उच्यते-अलासंख्येयभा- स्क्रान्तिका एव तिष्ठन्ति तदा स्यात् संख्येयाः, संख्येगप्रमाणाभिरवगाहनाभिः प्रत्यापलिकाऽसंख्बेयभागमकैका- यानामेव गर्भव्युत्कान्तिकानां भावात् , महाशरीरत्ये वगाहनारचनेनासंक्वेयाभिरुत्सपिण्यवसर्पिणीभिरापूर्यन्ते। प्रत्येकशरीरत्वे च संति परिमितक्षेत्रवर्तित्वात् । यदा यमत्र भावना-एकै कस्मिन्त्रायलिंकायाः असंख्ययतमे सु सम्मूच्छिमास्तदा असंख्येयाः, सम्मूर्षिछमानामभागे एकैका अङ्गलासंख्येयप्रमाणा अयगाहना रच्यते, त स्कर्षतः घेण्यसंख्येयभागवर्तिनभःप्रदेशशिप्रमाणत्वात् , मोऽसंख्येयाभिरुत्सपियवसापिणीभिः सकलमपि प्रतरं तथा चाह-'जहन्नपदे संखज्जा' इत्यादि , जघन्यपद हीन्द्रियशगैरैरापूर्यते । एतदेवापहारद्वारेण सूत्रकृदाह-'वे- नाम-यत्र सर्वस्तोकाः मनुष्याः प्राप्यन्ते , आइ-किमत्र इंदियाण' मित्यादि द्वान्द्रियाणां सम्बन्धिभिरौदारिकश- सम्मूच्छिभाना ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? , उच्यते रीद्वैः प्रतग्मसख्येयाभिरुत्सपिण्यवसयिणीभिरपह- गर्भव्युत्क्रान्तिकानाम् , तपामेव सदाऽवस्थायितया सम्मूयते, अत्र प्रतरभिति क्षेत्रतः परिमाणम् , उत्सपिण्यवस- च्छिमविरहे सस्तेोकतया प्राप्यमाणत्वात् , उत्कृष्टपदे प्पिणीभिरिति कालतः । किंप्रमाणेन पुनः क्षेत्रण कालेन तूमयेषामपि ग्रहणं , यदाह मूलटीकाकार:-सतराणां या अपहरणमत श्राह- अंगुलपयरस्स श्रावलियाए य - प्रहणमुत्कृष्टपद , जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केसैखज्जहभागलिभागेणं' ति अङ्गलमात्रस्य प्रतरस्य ए- चलानां ग्रहण" मिति, अस्मिन् जघन्यपद संख्यया मनुष्याः कमादेशिकणिरूपम्य असंख्येयभागप्रतिभागप्रमाणेन ख- तत्र संख्येयक संख्ययभेदभिन्न मिति न ज्ञायते कियन्तस्ते राष्टुन, इदं क्षेत्रविषयं परिमाणम् । कालपरिमाणमावलिकाया इति विशेषसंख्यां निायति-संख्येयाः कोटी कोट्यः , असंख्येयभागप्रतिभागनासंख्येयतमेन प्रतिभागेन । किमुक्तं अथवा-इदमन्यत् विशेषतरं परिमाणम् तिजमलपयस्स भवति ?-एकेन हीन्द्रियेणाकुलासंख्ययभागप्रमाण खण्डमा- | उवरि चउजमलपयस्स हेट्ठा' इति , इह मनुष्यसंख्याप्रबलिकाया असंख्ययतमेन भागेनापहियते, द्वितीयेनापि ता- तिपादकान्येकोनत्रिंशदङ्कस्थानानि , वक्ष्यमारणानि , तत्र सचप्रमाणे खाडं तावता कालेन, एवमपहियमाणं प्रतरं मयपरिभाषया अष्टानामष्टानामकस्थानानां यमलपदमिति दीन्द्रियैः सर्वैरसंख्येयाभिरुत्सविस्यवसर्पिणीमिः सकल- संक्षा । चतुर्विशत्या चाङ्कस्थानः त्रीणि यमलपदानि लमपहियते इति, मुक्तान्यौधिकमुक्तवत् , तैजसकार्मणानि ब- ब्धानि , उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति । अथ च यमसानि बौदारिकवत् , वैक्रियाणि पुनर्बद्धानि तेषां न स- लपदमएभिरस्थानस्ततश्चतुर्थ यमलपदं न प्राप्यते न्ति, मुक्तान्यौधिकमुक्तवत् . एवं त्रिचतुरिन्द्रियाणामपि ति- तत उक्नं त्रयाणां यमलगदानामुपरि पश्चभिरङ्कस्थानैर्वबकपश्चन्द्रियाणां बद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियंव- र्द्धमानत्वात् चतुर्थस्य च यमलपदस्याधस्तात्-त्रिभिरकत् बैंक्रियाणि बद्धानि असंख्येयानि । तत्र कालतः परिमाण-| स्थानहीनत्वात् । अथवा-द्वौ द्वौ धौ समुदिती एक चिन्तायामसंख्येयाभिरुत्सप्पिण्यवसापिणीभिरपहियन्ते, क्षे. यमल, चत्वारो वर्गाः समुदिता द्वे यमलै. पद वंगः सअतोऽसंख्येवासु श्रेणिषु यावन्तः श्राकाशप्रदेशास्तावत्प्र- | मुदितास्त्रीलि यमलपदानि, अष्टौ वर्गाः समुदिताश्चत्वारि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy